________________
देवभद्दसूरिविरइओ कहारयण-1 कोसो॥ सामन्नगुमाहिगारो। ॥१२९॥
अभयदान
प्रस्तावे जयराजर्षिकथानकम् १७॥
एत्थंतरे अंबरोप्परमंतेउरीणं जाया समुल्लावा-एवमेवमम्हाहिं उत्तरोत्तरं पवईतो वित्तवओ कओ, एयाए पुण न किं | पि कयं ति । थेरीए रायगिहिणीए भणियं-किमेतेण संगिहमंगलुग्गाणेण ? एयमेव तकर पुच्छह जं जीए अब्भहियं कयं ति । ततो पुट्टो तकरी ताहिं-अरे! 'काए तुहऽभहियं कय? ति सचं साहेसु । तकरेण भणिय-देवीए भउब्भंतहियएण पुच्छिएण वि पुर्वि न किं पि नायं, संपयं पुण मह इमीए जणणीए दावियम्मि अभए जं पि तं पि भोयणाइयं अमयं व परिणय, वसिओ मि जीवलोगो, पुन व सबमणोरहा, ता 'इमीए जं कयं तं न कोइ कुणई' त्ति ममाभिप्पाओ। पडिवनं सबाहिं ति च्छिन्नो विसंवाओ ॥ छ ।
ता भो महाणुभाव ! 'नाभयप्पयाणाओ अनं किं पि लेट्टयर' ति तदाणे सवहा उजम करेन्जासि । सेट्टिएण भणियंएवं काहामि । अन्नवासरे य 'भद्दगो ति सिक्खविओ सो सावगेण पंचपरमेट्टिमंतं, सिटुं से तम्माहप्पं, जहा-एस परमभत्तीए तिसंज्झं जविजंतो थंभेइ भूय-साइणि-सहल-वेयाल-जलणाइप्पभवं उबद्दवजायं ति । 'तह' त्ति पडिवनमणेण । साचगो विगतो जहाभिमयं ।
इयरो वि जहुत्तविहिपुर्व पंचनमोकारमेकचित्तो परियतंतो पढिओ जालंधरविसयं । मिलिया य मग्गे कइवय वि सत्थिया । तेहिं समं वच्चंतस्स एगत्थ अयंडे चिय कुंडं लियचंडकोडंडुड्डीणकंडखंडिजंतपहियमुंडमंडियमहिमंडला मंडलवाव
१ परस्परमन्तःपुरीणाम् ।। २ स्वगृहमलोगानेन ॥ ३ ण व पु प्रती॥ ४ 'ओ सि जी प्रती ।। ५ श्रेष्ठतरम् ॥ ६ उपद्रवसमूहमित्यर्थः ॥ ७ सार्थिकाः॥ ८ कुण्डलितचण्डकोदण्डोडीनकाण्डखण्डयमानपथिकमुण्डमण्डितमहीमण्डला मण्डलण्यापूताग्रहस्तात्रस्तसमुत्सरत्युभटसार्था ।
| ॥१२९॥
RRRRRRRRRROR ANNASWASANARAARAK HA
KAHAAKAASAIRSSRAENERALASAHASACRACAAAAAAAA
डग्गहत्थाणुप्पित्थसमुत्थरंतसुहडसत्था निवडिया चिलायधाडी। तओ तं ससत्थियं बंदिग्गाहेण घेत्तूण गया पल्लीए । समप्पियं बंदं पल्लिवइणो मेहनायनामस्स । तेण भणियं-अरे ! केतिया एए चिट्ठति | भिल्लेहिं भणियं-दस जण त्ति । मेहनाएण भणियं-सुरक्खिया करेह जाव एक्कारसमो लब्भइ, जेण भूयाभिभूयस्स जेट्टपुत्तस्स जायपगुणसरीरस्स चंडिगाए बलिविहाणसंपायणेण उवैजाइयं दिजइ त्ति । 'जं सामी आणवेई' त्ति तेहिं दढं निरुद्धा सेट्ठिसुयाइणो ।
अवरवासरे य आणिओ कत्तो वि भिल्लेहिं एकारसमपुरिसो। ततो ते सत्वे काराविया पहाणं, परिहाविया सेयवत्थजुयलं, नीया चंडियापुरओ, पूइयं मंडलग्गं, गहियं पल्लीवाणा, भणाविया य एए-अरे! सुदि8 कुणह जियलोयं, सुमरह इट्ठदेवयं । एत्थंतरे धाहावियं पुरिसेण-हा ! धाव धाव, एस तुब्भं पुत्तो भूएण बाढमभिभविजद त्ति । तओ ते विमोत्तूण पल्लीवई धाविओ पुत्ताभिमुह, आउलीहूओ गेहजणो । पुट्ठो य सेट्ठिसुएण एगो पुरिसो-किमेय ? ति । सिट्ठी तेण भूयवृत्ती । तो पंचनमोक्कारमाहप्पमणुचितंतेण भणिओ सो सेट्ठिसुएण-दंसेसु भो! तं पल्लीवहसुयं, जेण तद्दोसोवकमाय किं पि अप्पणो । वित्राणमुचदंसेमि ति । कहिओ एस वुत्तंतो पुरिसेण पल्लिनाहस्स । तेणापि आणाविऊण भणिओ सो-भो भो महायस! जह किं पि विनाणमस्थि ता तं पउंजिऊण पगुणेसु मे सुयं, साहेसु य तदुवक्कमोवायं जेण तं संपाडेमु त्ति । सेट्ठिसुएण भणियंपल्लिनाह ! अलमलं पसंभमेण, न बज्झोवगरणमवेक्खइ एस दोसु त्ति । पारद्धो पंचनमोकारं जविउं । कह चिय?
१ "डियचि प्रती ॥ २ "ण मोनू प्रती ॥ ३ कियन्तः ॥ ४ उपयाचितम् ॥ ५ परिचापिताः ॥ ६ "कारपरं ज” प्रती ॥