________________
देवमहरि
विरइओ
कहारयणकोसो॥ सामनगुजाहिगारो।
ज्ञानदानाधिकारे धनदत्तकथानकम् १६।
पुवट्टिई, विसजिओ [य] सं द्वाणं ति ।
चंदसेणो वि 'बुद्धि-परकमेहिं गुणजेट्ठो' त्ति दृविओ जुवरायपए, दिना महई भुत्ती । 'अचंतं परिभूओ' ति एगागी रयणीए णीहरिओ विजयचंदो, [पयट्टो] य देसंतरे गंतुं । कइवयपयाणगेहि य समइकंता पिउणो भूमी। वुत्थो य एगत्थ क्खुद्दसत्रिवेसे । तत्थ य जिन्नुजाणे तरुच्छायालीणो उजाणविभाग पलोइऊण चिंतिउं पवत्तो
एत्तो जिन्नतरू विसनविडवो वावी इओ निजला, एत्तो भट्ठधयं विकिनसिहरं कच्चाइणीमंदिरं ।। नच्छन्नकुलो य भग्गभवणो गामो य एसो इओ, उप्पाएइ सुहं महंतयमिमो जोगो समाणे हि मे ॥१॥
एवं च पयट्टो तत्तो पएसाओ गओ उडियायणजणवयं । दिट्ठो य तहिं कित्तिधरो नाम तवस्सी । निसामिओ य तम्मूले साहुधम्मो । जहा
संसारोयहिनिवडंतजंतुनित्थारणेकबोहित्थं । सिवपंथसस्थवाहं अबाबाहेकसुहहेउ। मुणिधम्माओ वि न धम्ममनमभुदयसाहगं मने । ता धनाणमिह चिय जुत्तो जत्तोऽअचागेण
॥२॥ पाविजइ रज लच्छिवित्थरो वंछियं च सोक्खं पि । निद्दलियअसुहकम्मो कयसिवसम्मो ण मुणिधम्मो ॥३॥ रजाइणो पयत्था जइ विहुमुहमहुरयाए रमणिजा। तह वि न सलाहणिजा परिणइकयविविहदुहनिवहा ॥४॥
१ पहाण" प्रतौ ॥२ उषितः ॥ ३ हवयं प्रती ॥४ सुखं महत् अयं योगः स-माने हि मयि ।। ५ °हिम्मे प्रतौ ॥ ६ संसारोदधिनिपतजन्तुनिस्तारणेकमोहित्यम् । शिवपथसार्थवाहं अव्याचाधैकसुखहेतुम् ।। ७धर्मम् अन्यम् अभ्युदयसाधकम् ॥ ८ जत्तम प्रती । यत्नोऽन्यत्यागेन ॥ ९"म्मो यम प्रती॥
॥१२३॥
॥१२॥
KKARARAKHARKAKARARKARTARAKHARA
निंबोसह व जइ विहु जईण धम्मो मुहम्मि कडयरसो । परिणइपत्तो तह वि हु अच्चंतसुहावहो होइ ॥ ५ ॥ को नाम किर सकत्रो मुहमहुरं परिणईए विरसं पि । जाणतो वि न हिचा इयरं सब्वायर लेजा ? एयं सोचा संजायगेहवासंगचागपरिणामो । पडिवजह [मुणिपासे ] पहज विजयचंदो सो
॥ ७ ॥ विहरइ गुरुणा सद्धिं सद्धम्मज्झयणबद्धपडिबंधो । कालकमेण गुरुणा जोगो ति पइडिओ सपए
॥८ ॥ मणिओ य वच्छ ! निवाणलच्छिविच्छडदाणदुल्ललियं । गोयमपमुहमहापहुनिसेवियं चिंति पयमेयं ता उज्झियप्पमाओ सिस्साणं सारणाइ कुणमाणो । सिद्धंतवायणाईसु सबहा उजओ होजा
॥१०॥ सुहसीलयाए थेवं पि मा वहेजसि परिस्सम कह वि । एयं चिय रिणमोक्खो सासणवुड्डी य एवं च ॥११॥ इय सिक्खविऊण बहुं सम्मेयमहागिरिस्स सिहरम्मि । मासं पाओवगओ निन्वुइसुहसंपयं पत्तो ॥१२॥
विजयचंदसूरी वि गामा-ऽऽगराइसु विहरिउं पबचो। पयट्टिओ य कइयवि दिणाई सिस्साण पडणाइवावारो। पराभग्गो य पच्छा निच्छह भासिउं पि, घेरेहिं चोइअंतो य भणइ-किमणेण कंठसोसेण ? तवे आयरं कुणह, “यः क्रियावान् स पण्डितः" इति वचनात् । 'किं वा पढियं मासतुसाईहिं' [ति] दिढतोवनासं च कुणतो उवेहिओ थेरेहिं । कालकमेणं अपडिकंतो ततो द्वाणाउ मरिऊण सोहम्मे देवत्तणेण उववन्नो । अहाउयं तहिं पालिऊण चुओ पउमसंडपुरे घणंजयस्स
१ 'सकर्णः' विद्वान् ॥ २ हित्वा इतरत् सर्वादर लाति ॥ ३ सनातगेहव्यासरख्यागपरिणामः ॥ ४ निर्वाणलक्ष्मीविच्छददानदुर्ललितम् ॥ ५ 'य पिति प्रतौ ॥ ६ ऋणमोक्षः ॥ ७'तोविना' प्रती । दृष्टान्तोपन्यासम् ।