________________
देवमद्दसूरिविरइओ
कहारयणकोसो ॥ सामन्नगुणाहिगारो
॥१२४॥
सेट्टिणो सिवाए भजाए धणसम्मो नाम पुत्तो जाओ त्ति । वोकंतअट्टवरिसो य आढतो पाढिउं । पुवभवनिबिड जियनाणंतरायदोसेण य नावडर गाढधुम्मं [तं] पि एकं पि अक्खरं । परिस्संतो उवज्झाओ, 'पत्थरो' त्ति परिचत्तो य । जहा एकेण इमिणा, एवं पंचहिं वि उवज्झायसएहिं ति । विसन्नो से पिया, पारद्वा ओसहाइणो उबयारा, न जाओ को विविसेसो । पुच्छइ मंताइजाणगे । कहिओ य से एगेण पुरिसेण, जहा - अनुगत्थ परसे विसिट्ठो जाणगो तबस्सी बसइ ति । ततो सेट्ठी सत्तो गओ तस्स साहुंणो समीवं, बंदिऊण निसन्नो, मत्तिसारं भणिउं पवतो य-भयवं ! किमणेण मम सुएण कथं जेणेवंविहो जडो १ ति । ततो भगवया निवेदिओ से णाणहीलणापमुहो पुववइयरो । तं च सोचा जायं धणसम्मस्स जाईसरणं, निवडिओ साहुचलणेसु, भणिउं पवत्तो य- - भयवं । एवमेयं, संपयं च मीओ हूं 'कहमिमाउ नाणंतरायपारावाराओ पारं परं वचिस्सामि ?' चि, सबहा साहेसु उवायं । भयवया भणियं - सोम ! सुण जमेत्थ कायवं
दोसेण जेण केणइ भावस्स सुहस्स होइ विद्धंसो । तैप्पडिवक्खपविति परमं किर्त्तिति पच्छित्तं
॥ १ ॥
ता नाणदाणविच्छेय-हीलणोवजियस्स कम्मस्स । नाणप्पयाणभावेण होइ तन्भिजराभावो
॥ २ ॥
तं च तुह नाणदाणं सक्खा नो घडह निविडजडिमचा । नाणस्स य नाणीण य ता वाढं कुणसु बहुमाणं ॥३॥ १ पूर्वभवनिवार्जितज्ञानान्तरायदोषेण च नापतति 'गाढर्पूणन्तमपि' उचैः घोषन्तमपि ॥ २ हुणा स प्रतौ ॥ ३ तत्प्रतिपक्षप्रवृतिम् ॥ ४ ज्ञानदानविच्छे वहीलनोपार्जितस्य कर्मणः । ज्ञानप्रदानभावेन ।।
अवाहिविसेसेण सो सामवेयपाठी पउत्तो संतिहोमट्ठाणे । तेण य आहिचारिगमंतेहिं पारद्धो होमविही । तबसेण य जाया करि तुरग लोगाईणं अणेगे रोगविसेसा । एवं च निप्पच्चूहेण चंदसेणेण उबसाहिओ तदेसो, वसीकया य केई सामंता ।
-
अवरम्मि य वासरे तेहिं गूढचरेहिं कहावियं चंदसेणस्स, जहा— अवसरो समरस्सति । ततो चाउरंगिणीए सेणाए तेणाssगंतूण पडिरुद्धो सेवलराया । पयट्टाई परोप्परं दोन्नि वि बलाई पहरिडं ति । उच्छा [हि]ओ य सेवलराया वहरसीहाइसामंतेहिं देवं ! पच्छा होह तुम्मे, केचियमेत्तो एस डिंभो ? -त्ति जंपिऊण पारद्धं परेहिं सह पहरिडं ताब जाव चंदसेणो समीवमुवागओ । एत्थंतरे बहरसीहाइबलेण चंदसेणबलेण य दोहिं वि अभितरे घेचूण सेवलनरिंदो अणवरयमुकसेल-मलि-नाराय-खुरुप्पपमुहपहरणेहिं सवतो पच्छाइओति । तं च छिनच्छत्त-दंडं निर्कित्तविचित्तधयवर्ड निवाडियंग रक्खं समिक्खिऊण तग्गुणगणरंजिएण भणियं चंद सेणेण भो भो सेणाहिवा ! सो महारायसासणं अइकमइ मह सरीरं च द्रुहद्द जो सेवलरनो घायं करेह ति । घोसियं च महया सद्देण तं च सोचा फरगाईहिं चंपिऊण गहिओ सेवलराया, समप्पितो य समं सत्तंगाए लच्छीए रायसुयस्स ।
सो य तमादाय अक्खंडपयाणगेहिं गतो नियनयरिं । बद्धाविओ जयचंदराया । परमविभूईए पविट्ठो रायभवणं । कयतकालोच्चियपडिर्वेत्तिणा य समप्पिओ सेवलभूवई, विन्नत्तो य-देव ! एसो सत्तू वि भविय अचंतगुणगुरुत्तणेण गुरु व अम्हाणं, ता देवेण महापसाएण दट्ठवो हवइ ति । ततो रन्ना जायतग्गुणनिवेहबहुमाणेण सम्मं सम्माणिऊण दिना स च्चिय १ तेणे य प्रतौ ॥ २ व पेच्छ हो° प्रतौ ॥ ३ निकृत्तविचित्रष्वजपटं निपातितारक्षं समीक्ष्य । ४ वचणा प्रतौ ॥ ५ 'वयव प्रतौ ॥
--
ज्ञानदानाधिकारे
धनदचकथान
कम् १६ ।
ज्ञानान्त
रायकर्मनिवारणोपायः
॥ १२४॥