________________
देवमहरि विरइओ
कहारयण
कोसो ॥ सामअगुणाहिगारो ।
॥१२२॥
सणेण भणावितो सेवलनरिंदो — अम्हे तुह पायसेवं काउमिच्छामो अणेण डिंभराहणा संताविय चि । ततो राहणा वाहरावितो संधिविग्गहिओ, भणिओ य- अरे ! केरिसा इमे पडिवक्खसामंता ? कहिओ य तुह चारपुरिसेहिं कोई तवावारो १ । तेण भणियं – देव ! आगमिस्सा अअ अम्द चाराहिगारनिउत्तपुरिसा, तत्तो तेहिं विणिच्छिऊण साहिस्सं । विसजिओ सो गओ संद्वाणं । सो य किर संधिविग्गहिओ तेण वेरिचरेण ठंगिओ मंतसामत्थेण दिडं सुयं च सर्व्वं तस्स साइ त्ति । आगयमित्तेण कहिओ से रायवृत्तंतो । तेण वि जाणियक अमज्ज्ञेण भणियं संधिविग्गहिय ! जह ते बहरसीहायणो सामंता रनो सेवगतं पवजिस्संति ताव चंदसेणो वि सेवं पवन त्ति बत्तवं तविरहेण तहाविहसेवगाभावाओ ।
एत्यंतरे आगया चारपुरिसा, निवेइओ य तेहिं परबलबुतो । दंसिया ते रभो । तेहिं सिद्धं—देव ! वहरसीहाइणो सामंता अचंतं निरवयणेण तजिया चंदसेणेणं 'न मह सेने अच्छियां' ति, 'निद्वाडिया य' इति पडहेहिं उग्घोसि अइ । राइणा भणियं- -ता संधिविग्गहिय ! किमिह जुत्तं १ । तेण बुतं—देव ! दढं सम्माणजोग्गा ते तुम्हाणं, तेदारोवलद्वपरपक्खसरूवणायसुलहो परविजओ ति । ततो आणाविया ते सामंता, सम्माणिया य पसायदाणेणं । तेण य चरनेमितिएण अन्चतं चिंता-मुट्ठि-नट्ठाइकहणेणं रंजिओ अमचो । तेणावि एगंते दंसितो सो राइणो । तेणावि पुच्छिओ – कहसु नेमित्तिय ! केरिसं अम्ह बलाबल-न्ति । तेण भणियं — देव ! थिरं लग्गं इहट्ठियाण चेव कञ्ज सिद्धिं साहेइ । ततो 'जोहसियवयणसंवाइ' ति पूइओ सो रभा । सिंट्ठा य मंतिणो - सपच्चओ जोइसिओ एसो ति । तेण वि पुरोहिएण ज्याहियसे
-
१ वचितः । २ हासणो प्रती वैरसिंहादयः ॥ ३ तद्दारोपलब्धपरपक्षस्वरूपज्ञातयुलभः ॥ ४ सिट्ठो य प्रतौ ॥ ५ जपाहृतसैन्यव्याधिविशेषेण ॥
याणगेहिं पत्तो सेवलराइणो सीमभूमिं । भणियद्यविसेस सिक्खविऊण पेसिओ दूओ सेवलराइणो । भणिओ से तेण, जहाजह कह वि दिवदुविलसिएण सारंगसंगरे वि हरी । भग्गकमो निर्लुको किमित्तिएण बि स तजेओ ? ॥ १ ॥ जह कह वि जैरढपन्नगफणाकड प्युप्फिडंटचंचुपुडो । पडिभग्गो गरुडो एत्तिए वि किं विजेंदणो नागा १ ॥२॥ जर जेट्टमाउगो मह पेमायचं कह वि निजिओ तुमए । ता विजइणमप्पाणं णिउं मा होसु वीसत्थो ॥ ३॥ जलहंतवस्स वि हुयवहस्स गोतुब्भवेण कुलवहरं । दड्डोयहिसलिलेणं वुब्भह वडवग्गिणा पेच्छ ॥ ४ ॥ ता उज्झिउं पमायं संपइ तं होसु समरपरिहच्छो । छलणाए निजिओ हं ति मा वंएजासि जणपुरओ ॥५॥ अह सेवलेण भणियं भो दूय ! निरग्गला तु पहुणो । जहतह जंपंति किमित्थ जुञ्जए भासिउं मज्झ १ ॥६॥ एए निद्दोस चिय सदोसवं केवलं महीनाहो । एयाण पिया जो एरिसे वि समरम्मि पेसेइ || 9 || दुस्सिक्खिय [त्ति ] बहुजपिरति अचंतदुब्विणीयति । पेसणमिसेण मन्ने इय सिक्खविडं स पेसेह ॥ ८ ॥ ता जाहि दूय ! पडिभणसु नियपहुं सिसुजओ हि मह हीला । तुह पुण पिउणा सद्धिं जुज्झं पि हु जुञ्जए काउं ॥ ९ ॥ एवं निसामिऊण निग्गज दूओ, पत्तो राय [सुय]समीवं । निवेइओ सम्रो तदुल्लावबुत्तो। तं चाऽऽयनिऊण चंदसेणो विभाविडं पयतो - अहो ! अजुतो एसो अपरिभाविय समुल्लावो, पेच्छ, सत्तुणा वि होऊण सुपसन्नं समुचियं जंपियमणेण,
१ निलीनः ॥ २ जरठपन्नग फणा समूहोत्स्फिटपुटः ॥ ३ प्युफिडं प्रतौ ॥ ४ विजयिनः ॥ ५ प्रमादवान् ॥ ६ जलहन्तन्यस्यापि हुतवहस्य गोत्रोद्भवेन कुलवैरम् । दग्धोदधिसलिलेन उह्यते वडवाशिना पश्य ॥ ७ समरनिपुणः ॥ ८ वदिष्यसि ॥
२१
ज्ञानदानाधिकारे
धनदत्त
कथानकम् १६ ।
॥१२२॥