________________
देवभद्द सूरिविरहओ
कहारयणकोसो ॥ सामन्नगुबाहिगारो ।
॥११९ ॥
सिग्धं पवेसेह । पवेसिया ते अणेणं, आंपडिया रनो चलणेसु खित्तो लेहो । सयमेव वाइओ नरिंदेश, जहा
स्वस्ति । मागधवसुधासुधाधामानं श्रीजयचन्द्रं महानरेन्द्रं सुरतरङ्गिणी परिसर वसुन्धराधिपत्यनियुक्तः सदाऽऽदेशकारी कुरूदेवः पश्चाङ्ग प्रणिपातपुरःसरं प्रणम्य विज्ञपयति । यथा— कुशलं देवपादानुस्मरणात् । केवलं 'शैवलनामा सीमालमेदिनीपालः प्रतिहतसमीपग्रामो देवदेशमुपद्रवति' इति श्रुत्वा देव एव प्रमाणमिति ॥
-
॥ १ ॥
एवं च बाइऊणं राया पसरंतकोवपन्भारो । अरुणनयणप्पहाहिं अकालसंज्झ व दार्वितो रे रे ! पेच्छह पेच्छह पमुत्त केसरिसिरग्गकंडुयणं । सेवालो बालो इव कह काउमुवडिओ दुट्ठो ? पेउरकरि-तुरय-रहवर- वीरुब्भडमिलियस यलमहिवालं । बैहिया द्वावह सेन्नं इइ भासतो ससंरंभ विनतो कुमरेहिं देव ! किमेवं समुतहह कोवं ? । जलसंगमदुछलिए को सेवाले वि संरंभो ? देहाssसं अहं जह तद्दप्पं अणप्पमवि दलिमो को सेवगे वि संते पहुस्स सयमेव बावारो १ एवं कुमरगिरं निसामिऊण राइणा पक्खित्ता मंतीसु दिट्ठी । इंगियागार कुसलेहिं तेहिं वृत्तं - देव ! साहु विन्नत्तं रायपुतेहिं, को अनो एवं पत्थावाणुरूवं बोत्तुं जाणइ ? ति । तओ राहणा दिन्नो आएसो जेटुस्स विजयचंदरायपुत्तस्स ति । तओ कुत्रिओ बंदसेणो दंसियनिडाल भिउडिभंगो रायसभाहिंतो नीहरिउमारद्धो । जाओ सभाखोहो । नियत्ताविओ य
॥२॥ ॥३॥ ॥ ४ ॥ ॥ ५ ॥
१ अप प्रतौ ॥ २ प्रचुरकरि तुरग-रथवर वीरोद्भटमी लितसकलमहीपालम् ॥ ३ पहिया द्वावण सेन्नं प्रतौ ॥ ४ सेवालपक्षे जलस्य - पानीयस्य सङ्गमेन दुर्लखिते, राजपक्षे तु जहानां - जडबुद्धीनां सङ्गमेनेति ॥
रना कह कह वि, भणिओ य—वच्छ ! किमेवं कुप्पसि १ किं न याणासि तुमं लोगट्टिई १
118 11
जेडुम्मि गुणविसिट्टे न कणिडुडावणं हवइ जुत्तं । एगोयरे वि भाइम्मि वच्छ ! मच्छरियमच्छरियं केत्तियमेतं एवं ? रजं पि न दिजमाणमिच्छति । पिउनिधि से सबुद्धीए जेट्टमायम्मि विजते वोकंर्तकमसम्माणणं पि अवमाणमेव मन्नति । सप्पुरिसा इयरे पुण जहतह तं चैव वछंति नयमग्गतुलारूढा वि नायमुज्झति कह वि जह पुरिसा । ता दूरमवर्कता पुत्तय ! खेत्तस्स बत्ता वि एवं पन्नविओ चि नोवसंतो रायपुत्तो । तओ रायवयणेण भणिओ मंतीहिं- रायपुत्त ! कीस देववयणं पडिक्लेसि ? कीस वा सङ्घस्थ वित्थैरंतं 'अविणीउ' ति अवजसपसुं न पसमेसि ? 'निम्मलजसप्पहाणं हि जीवियं सलहंति' चि किं न याणइ रायपुत्तो ? ति । इचाइभूवियणपीनिवहाणुसासिअमाणो नायमग्गं पवन चंदसेणो । इयरो वि चउरंगबलसणाहो सेवलनरिंदं पहुच गंतुं पयट्टो, कमेण य पत्तो सदेससीमा संधिं । समाहूया य तद्देसवत्तिणो सामंताइणो । भणाविओ दूयवयणेण सेवलराया, जहा
अजहाबलमारंभो हि दूसणं भूसणं अओ पणई । ता अप्पाणं परिभाविऊण भो ! कुणसु जं जुत्तं
11 2 11 ।। २ ।। किंच—
॥ ३ ॥
॥ १ ॥
१ पितृनिर्विशेषबुद्धा ज्येष्ठभ्रातरि विद्यमाने ॥ २ "तकम्मस" प्रती । व्युत्क्कान्तकमसम्माननम् ॥ ३ न्यायम् ॥ ४ क्षात्रस्य वार्त्ताऽपि ॥ ५ "स्थरंतमवणीउ प्रती ॥ ६ हामिव प्रतौ । प्रधानिवद्दानुशिष्यमाणः न्यायमार्गम् ॥ ७ प्रणतिः ॥
ज्ञानदानाधिकारे
धनदच
कथान
कम् १६ ।
॥ ११९ ॥