SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ देवभद्दरि'विरइओ कद्दारयणकोसो॥ सामन्नगुणाहिगारो। ॥११८॥ ज्ञानदानाधिकारे धनदत्तकथानकम् १६॥ शिवपथरथकल्पं ध्वस्तकद्वादिजल्पं, निरुपहति च नेत्रं धीमहोद्यानचैत्रम् । स्मररिपुजयशवं श्रीजिनोद्दिष्टशास्त्रं, भवभयमपहन्तुं नाप्नुयात् कोऽधिगन्तुम् ? इतीहमानैर्मनुजैः समृद्धि, गुणावलीनां च सदाऽभिवृद्धिम् । जिनेन्द्र शास्त्रश्रवणाभियोगः, कार्यो निरस्ताखिलदुःखयोगः ॥ इति श्रीकथारत्नकोशे शास्त्रश्रवणाधिकारे श्रीगुप्तकथानकं समाप्तम् ॥ १५ ॥ सिंद्धतसस्थसवणुब्भवंतनिम्मलविवेयपैडिहत्था । अन्भुच्छहति दाणे ता तविहिमिहि वोच्छामि ॥१ ॥ पढममिह नाणदाणं बीयं अभयप्पयाणमक्खायं । धम्मोवग्गहहेउं तइयमुवटुंभदाणं ति। ॥ २ ॥ नाणं चिय स-परसरूवपयडणे नूण पायडपभावं । ता तद्दाणे चिय पढममुजमो जुजए काउं दिओणमुणा जीवो विनाया होइ बंध-मोक्खाणं । पुनाणं पावाण य तहुँचियकिचाणुरागी य ॥४ ॥ पावपरिहारपरमो पुलोवअणसमुजओ य भवे । इह-परलोए य सुही नाणपयाणपसाएण ॥ ५॥ दाणाणं सेसाणं कत्तो वि कहिंचि दीसह विणासो । दिजंतस्स वि निचं बुडि चिय नाणदाणस्स १ कुत्सिता वादिनः कदादिनः-दुर्वादिन इत्यर्थः ॥ २ श्रीजनो' प्रतौ ॥ ३ 'न्तुं प्राप्नुयात् क्रोधेग प्रती ॥ ४ सिद्धान्तशालश्रवणोद्भवनिर्मलविवेकपूर्णाः । अभ्युत्साहन्वे ।। ५ 'पडद प्रती ॥ ६ विशाता ॥ ७'दुचिय' प्रती ।। ज्ञानदानम् RRIERRANKRAINING KAMKARAN ॥११८॥ SHRISHNAKOSESEXAAGANORAMAYAWASANER 'तिरितो वि तुमं धन्नो कयपुग्नो जेण सो महासाहू । सक्खाऽभिवंदिओ पुच्छिओ य संदेहसंदोहं ॥ १३ ॥ परमेगोऽहमधन्नो दिट्ठो वि स दुद्रुवुद्धिणा जेण । नो वंदिओ न पुट्ठो तहसज्झायं कुणतो वि ॥१४॥ हा पावजीव ! अञ्ज वि जवियवो अइचिरं तए अप्पा । चिंतामणि ब स मुणी जमवनानिब्भरं दिट्ठो ॥१५॥ वोकंतवत्थुपरिसोयणेण किं वाऽमुणा ? मुणिज तुमं । संयमुणियकजतत्तो ता कह जं मज्झ करणिशं? ॥ १६ ॥ देव-गुरु-धम्मतत्ताइ तयणु सर्व सुगेण से कहियं । सत्थसवणे य जेत्तो उवइट्ठो इट्टसिद्धिकरो ॥१७॥ कयखामणो य तेसिं सुगो गओ वंछियत्थकरणाय । सिरिगुत्तो वि दुहट्टो तओ पयट्टो पहे गंतुं ॥१८॥ सो य महीधरसत्थवाहो सनिकीरनगरनिवासियसुयसंतावेण सगिहे हाउमपारयंतो अत्थोवञ्जणकईयवेण नीहरिओ उत्तरदिसाभिमुह । अन्नया गाम-नगराइसु सिरिगुत्तसुद्धिं कुर्णतो कम्म-धम्मसंजोएण गयउरमइक्वम्म केत्तियभूभागे दिनावासो जाब चिट्ठइ ताव सिरिगुत्तो ततो तरुगहणाओ अइंतो संपत्तो तं पएसं । पचमिन्नाओ सस्थाहेण, उवगूहिओ सिणेहसारं, सायरमापुच्छिओ परिभमणवुत्तंतं । सिट्ठो य जहडिओ नयरीनिग्गमाओ कीरदसणावसाणोऽणेण नियवइयरो । तं च सोचा असुयपूरपूरिजंतलोयणेण सदुक्खावेगगग्गरसरं भणिय सस्थाहेण-पुत्त! को इमो कालो अम्ह अत्थोवाणस्स? केवलं तुह पवासाणंतरमेव समुपनदेहदाहो तुम चेव पलोइउं गिहाओ निग्गओ म्हि, ता पुत्त ! सुंदरं जायं जं तुम दिट्ठो १तियंगपि ॥ २ यद् अवशानिर्भर दरः ॥ ३ "रिमोय प्रती । ब्युस्कान्तवस्तुपरिशोचनेन ॥ ४ सयज्ञातकार्यतत्त्वः ॥ ५ बस्नः ॥ ६ सनिकारनगरनिर्वासितमुतसन्तापेन । निकार:-तिरस्कारः ॥ ७ "इवयवे प्रतौ । -कैतवेन ॥ ८ अश्रुपूरपूर्यमाणलोचनेन सदुःखावेगगद्दस्वरम् ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy