________________
देवभइसरि विरइओ कहारयणकोसो॥ सामनगुपाहिगारो। ॥११७॥
शाखश्रवणाधिकारे श्रीगुप्तकथानकम्
सि, इम्हि पि तह कहंचि वसु जह परममुबइमुवेइ पुबपुरिसकमो, पसरइ सरयससहरुजला कित्ती, सामलीभवंति खलयणाण वयणाई, हवसि पढमो सप्पुरिसाणं ति । सिरिगुत्तेण जंपियं-किं बहुणा भणिएण ?
अणुमुंचामि समग्गं दुभयमग्गं पड्डियवियारं । जं सिक्खाए लग्गइ अणग्गलं पि हु मणो मग्गे ॥१॥
तम्हा न कायवो ताय ! मह अविस्सासो ति । ततो जहतह पुवाणीयपणियविकयं काऊण सनयरीहुतं नियत्तो सत्थाहो । महरिहपाहुडपुवयं दिट्ठो राया, [कहिया य] सिरिगुत्तवत्ता । पवेसितो य सो राइणा महाविभूईए ।
अह सिरिगुत्तो जिणधम्मकम्मकरणेकबद्धपडिबंधो । पुरिसत्थेसु पयट्टो तह जह कित्तिं परं पत्तो ॥१॥ अप्पुवापुत्वं समयसत्थमणवरयमेव य सुणतो । बेरंग्गावडियमई परिभावितो तयत्थं च
॥ २ ॥ सत्तीए अणुरूवं बारस वि वयाई फासमाणो य । सुगमेव संमरंतो कालं बोलेई स महप्पा
॥ ३ ॥ अवरवासरे य रयणीए पढमपओसे कयचिईवंदणस्स सामाइयट्टियस्स सिरिगुत्तस्स समुओइयदिसिमंडलो नियरूयविणिजियाखंडलो समागओ एगो देवो। कयसायरपणामो य पुच्छिउँ पत्तो-भो सिरिगुत्त! अवि निव्वहइ बाहाविरहियं हियाणुट्ठाणं'। सिरिगुत्तेण भणियं-चाई निबहा देव-गुरुपसाएण, सविसेसं च सुगाणुभावाओ । देवेण जंपियंको पुण सो सुगो ? । ततो सिरिगुत्तेण सिट्ठी तदुवयारवुत्तो। 'अविस्सुमरिओवयारो महाणुभावो' ति परितुट्ठो तियसो
१ अनुसञ्चामि समयं दुर्नयमार्ग प्रदर्षितविकारम् । यत शिक्षया लगति अनर्गलं अपि हि मनो मार्गे ॥ २ पूर्वानीतपण्यविक कृत्वा स्वनगर्यभिमुखं नित्तः सार्थवाहः ॥ ३ अपुश्वा" प्रती ॥ ४ वैराग्यापतितमतिः ॥ ५ अतियाइयतीत्यर्थः ॥ ६ अविस्मृतोपकारः ॥ ७ मभाणु प्रती ॥
॥११७॥
(ERA KARN+KA+KASAKARAREEKESARKAR+KAKARACKAKARAN
भणह–सिरिगुत्त! परियाणसि तं सुगं?। सिरिगुत्तेण भणियं-कहासेसभूयस्स कत्तो तस्स परियाणणं । तओ सिटुं देवेण, जहा-सो अहं सुगो पुंडरियगिरिकयाणसणी सणंकुमारे कप्पे देवत्तणेण उववो, संपयं च तुह समीवे धम्मथिरीकरणत्थं पओयणंतरकहणत्थं च आगओ म्हि । सिरिगुत्तेण भणियं-सम्मं कयं, पसायं काऊण साहेसु पओयणंतरं । देवेण भणियं-इओ दिणाओ सत्तमे दिवसे तुह जीवियंतो होही, ता सम्मं धम्ममाराहेजसु-त्ति संसिऊण तेण बाढमभिनंदिनमाणो सट्ठाणं गओ तियसो ।
सिरिगुत्तो वि तस्स वयणाणंतरमेव [कय]जिणाययणपूयामहिमो पूजियसंघो खामियसवसत्तो दिवणाणिणो विजयसूरिणो समीवे संथारयदिक्खं पवञ्जिय कयाणसणो पंचनमोकारपरो मरिऊण दिवं ग[उ] ति । पत्थावे य नयरीजणेण पुच्छिओ सूरी-भय ! अञ्चतनिळ्धससमायारो वि भविय सिरिगुत्तो कहमेवंविहविसुद्धविवेयजुत्तो संवुत्तो ? । सूरिणा मणिय-सत्थसवणं एवंगुणजणगं ति, तुम्हाण वि एत्थ उजमो जुत्तो ति । किंच
सदसदिति विवेका[व] त्यक्तशङ्काकलकोऽशुभकरमिह वस्तु प्रक्रमेत प्रहर्तुम् । स च भवति विवेकः शास्त्रशुश्रूषयैव, श्रमविरहितचित्तस्तेन तस्यां यतेत
॥१ ॥ स्वयमपगतबोध: प्राणिवर्गः समग्रः, कलिकलिलवशाद्वाऽतीन्द्रियज्ञो न कश्चित् ।
यदि जिनमतमेतत् सूर्यवनाभविष्यत्, किमिव हि न तदानीं दौस्थ्यमाप्स्यजनोऽयम् ? १ प्रयोजनान्तरम् ॥ २ समं प्रतौ ॥ ३ "लकः, शुभ प्रती ॥
+
शाखश्रवणफलं तदुपदेशश्च"
+