SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ देवमद्दसूरिविरहओ कहारयणकोसो ॥ सामन्नगुणाहिगारो । ॥ ११६ ॥ जेणेवं तिरियत्तणमणुपत्तो म्हि ? । साहुणा वृत्तं - आयन्नसु सावत्थवत्थवो भयो तं भवभएण निक्खतो । घरवासाओ घेत्तुं पद्मजं सुगुरुमूलम्मि छडू -sमाइनिडुरतवोविसेसं संमायमायरिउं । पअंते वि हु तंदकयपडियारो बंतरो जाओ ततो य चुओ मद्दय ! मायादोसेण तेण तिरियत्तं । अणुभवसि संप तुमं ता एत्तो कुणसु जं जुत्तं तो बजाइसुमरणरणरणयसमुच्छलंतमुच्छो हं । ठाऊण विवन इव खणमेकं जायपडिबोहो परिभाविंतो सुतं पुत्रं पढियं पि इण्हि पढियं व संजायभवविरागो तओ मुणिं भणिउमादत्तो भयवं ! किमिन्हि कीरह १ कीरो हं तुम्ह पायसेवाए । दूरमजोग्गो जोग्गो य नेव तह सहविरईए न य तिरियजीवियचे मायमई मज्झ थोयमेतं पि । न य तीरइ अकलंको जिणधम्मो काउमिमिणा मि ता भयवं ! कहसु ममं किं तित्थं सुप्पसत्थमञ्चत्थं १ । उज्झामि जत्थ जीयं सत्थुद्दिद्वेण विहिणा हं मुणिणा सिद्धं तित्थं न विसिद्धं पुंडरीयसेलाओ । सिद्धाओ जहिं पुंडरियपमुहसाहूण कोडीओ जइ एवं ता भयवं ! तित्थे तत्थेव अणसणं काहं । मुणिणा भणियं सिज्झउ निधिग्धं वंधियं तुज्झ ता तुज्झ पिए ! इह-पारभवियमिच्छुकडं अहं देमि । खमियवं सवं सुयणु ! मज्झ थोवं पि अवर एवं च वइयरं से तदेगचित्तो सु[णित्तु सि]रिगुत्तो । तं चिय मुणिउं साहुं सुगमेवं भणिउमाढत्तो १ समायं आचर्य ॥ २ तदकृतप्रतीकारः ॥ ३ पूर्वजन्मस्मरणोद्वेगसमुच्छलन्मूर्च्छः अहम् । स्त्रिला विपद्म इव ॥ ४ मय प्रतौ गयणमिव महीए भूमिव व वोमे, दिसिंगणमिव चके द्वावियं कप्पयंतो । अगणियससिजुण्हा-वहि-मायंडतेयपसर तिमिरफुरंतं ( १ ) मनमाणो व लोयं कहकह वि महं मुकं.... पसंपाय पीडाविहुरमभिरदेहक्खेव संतुट्टपासो (१) । खरपवणपणुनो तालरुक्खो व सक्खा, तयणु निवडिओ सो भूमिवट्टे विचिट्ठो ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥ इंदिउँदा मदोषट्टसंघसंघट्टणट्टिया । पयङ्कंति अकिचेसु अँणुपित्थमणा जणा कुणंति जीवसंपायपायमाय सुहेसिणो । असंखतिक्खदुक्खोहखोहं ततोऽणवेक्खिउं ॥ ६॥ || 9 || ॥ ॥ ८ ॥ 11 8 11 ॥ १० ॥ ॥ ११ ॥ ।। १२ ।। मायामतिः । ५ मया ॥ 11 2 11 ॥ २ ॥ अह सिसिरसमीरणवसओ मणागमुवसंतदेहदाहो खणंतरेणोवलद्धचेयणो पच्चुजीवियं व अप्पाणं गुणतो सणियसणियं मसाणपएसाओ पलाणो । 'जइ पुण कोइ अणुमग्गेण लग्गिज' चि पयट्टो पविट्ठो एगत्थ वणनिगुंजे । तहिं च वेणुवीणाविजइनिनायं कत्तो वि समुचरतं निसामिऊण भयतरलच्छं तरुखंधंतरिओ सङ्घतो दिसं पेच्छिउं पवत्तो । दिट्ठो य अणेण एगो सज्ज्ञायं कुर्णतो महातवस्सी । तं च दडूण चिंतियं भयसंभंतेण अणेण - मन्ने एस कोइ अमुणा केंयवेणं इय गहणे वट्टन्तो अम्हारिसाण पलोयणं कुणइ, ता रुक्खंतरिओ चेवं सुणामि । 'किं एस पढइ ?"-ति तस्सवणत्थं निउत्तो सवणो । एत्यंतरे पढियं साहुणा, जहा ॥ १॥ ॥२॥ १ भूमिपृष्ठम् ॥ २ "सिमण प्रतौ ।। ३ 'विचेष्ट' मूर्च्छितः ॥ ४ कैतवेन ॥ ५ "व मुणा प्रती ॥ ६ इन्द्रियोद्दा महस्तिसङ्घसङ्घट्टनस्थिताः ॥ अत्रस्तमनसः ॥ ८ आत्मसुखैषिणः ।। ९ 'सोनवे प्रती ॥ २० शाखश्रव णाधिकारे श्रीगुप्तकथानकम् १५ । शुकस्य पूर्वभवः ॥ ११६ ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy