________________
देवमद्दसरिविरइओ कहारयणकोसो ॥ सामन्नगुपाहिगारो।
शास्त्रश्रवणाधिकारे श्रीगुप्तकथानकम् १५।
बंछंति भासिउं मिच्छा तुच्छा मेच्छ व बालिसा । दीहं दुहमपेच्छंता जणाओ गंजणं तहा ॥ ३ ॥ रिका चोरिककजेण सजो सजंति विकर्म । न मुणंति ण से भावि चंधणुल्लंबणाइयं
॥ ४ ॥ गिसंती य पुरंधीसुरूव-लायबमोहिया । विवजंति पयंग व पईवरंगसिहासु य खेत्त-धन-हिराइममत्तदढतंतुणा । बंध[ति] बाढमप्पाणं कोसियार ब कीडया हुँचारवेरिसंकासचित्तवावारवाउला । किमिकिन्नंगसाण व निचंति न कहिं पि हु
॥७ ॥ एवं विरुद्धचेट्ठाहिं अप्पाणं अप्पणा जणा । हणंति ही! महामोहजोहमाहप्पमेरिसं
॥८ ॥ एयं च पढिञ्जमाणं निसामिऊण वीमंसिऊण य चिंतियमणेण-अहो! सुपढियं जहावत्थियस्थपडिबद्धं, ता किं एयस्स समीवे गंतूण पडिवालेमि मुहुत्तमेत्तं ? पुच्छामि य करणिञ्जजाय ? धम्मिओ को पि एस संभाविजह एवंविहसुपढणाओ, अहवा सवत्थ वि अविस्सासो जुत्तो, विसेसओ अम्हारिसाण पडिकूलविहीण, ता सिग्घमवकमामि एत्तो-त्ति पढिओ मंदमंदमुक्कचरणो एगदिसिविभागणं | जाव य बणनिउंजमज्झेणं कित्तियं पि भूभाग गओ ताव अत्थमिओ मायंडो। पांसंडिदंडखंडेहिं व संजझम्भरायरेहानिवहेहिं मंडिओ गयणमंडवो, उदंडतमकंडसंपिंडियं व मउलियं कमलसंडं, सनीडं पडुच्च
१ म्लेच्छाः ॥ २ जनेभ्यः तिरस्कारम् ॥ ३ 'रिक्ताः' स्वच्छन्दाः चौर्यकार्येण ॥ ४ ण न सो भा' प्रतौ न जानन्ति खछ तस्य भाचि । अत्र 'ण' इति खल्बर्षे ।। ५ गृध्यन्ति ॥ ६ "ग्गसुद्दा प्रती ॥७दुचार' प्रतौ ॥ ८ सवाशः-समानः ॥ ९ कृमिकीर्णाश्वाना इव स्थिरीभवन्ति न कुत्रापि दि ॥ १० पसं° प्रतौ ॥ ११ सन्ध्यामरागरेखानिवहः ॥ १२ उदण्डतमःकाण्डसम्पिण्डितमिव मुकलितम् ।।
॥११५॥
॥११५॥
SAX********KAKKAKK++8+%%*&+K******
SEXMMACHARGESAKASHASAWARACHANAKARAN
उड्डियं कारंडव-भारुडपमुहपक्खिकुडंबं, परिपिकदाडिमीफलविसरो व किं पि अरुणो पंसरि[ओ रयणियरो, सुमरियनियनियनिवासाई नियत्ताई दिसिमुहेर्हितो मय-महिस-गय-गवयजूहाई । ततो चिंतियमणेण-न जुत्तमित्तो गमणं, सपचवाओ खु एस प्पएसो । ततो गंभीरसाह-प्पसाहाउलस्स वडविडविणो आरुहिऊण पसुत्तो साहाए । जाव य साहुपढियं परिभावितो अच्छह ताव जाममेत्ताए गयाए रयणीए समागओ तत्थ बडकोडरे मणुयभामुल्लावकुसलो एगो सुगो । अन्भुडिओ सुगीए, पुट्ठो य–किं एत्तियवेलाविक्खेवकारणं? । तेण भणियं-अच्छरियभूयं भवदुबिलसियं साहिउं पिन तीरइ । तीए जंपियंसबहा साहहि ताव । सुगेण भणियं-सुणसु,
अहं हि अञ्ज सरस्सइतरंगिणीतीरे केयारफारपरिमलुग्गारकलमकणकवलणमाकंठमणुट्ठिऊण पडिनियत्तंतो एत्तो अदूरतरतरुसण्डमंडणभूयमसोगतरुवरं पत्तो, वीसंतो य तस्स साहाए । दिट्ठो तीए हेडडिओ विजियकलयंट्ठाए भारईए धम्ममाइक्खमाणो एगो समणो एगस्स विजाहरजुवाणस्स । संबुद्धो यसो तस्स धम्मकहाए । पाएसु य भत्तिसारं निवडिऊण पुच्छिओ णेण सो नियपुचजम्मो त्ति । जहावडिओ य सिठ्ठो सो तेण भगवया । पहिडो विजाहरजुवाणो । ततो मज्झ वि जायं परमकोऊहलं । ओयरिऊण तरुसाहाओ पडिओ हं साहुचरणेसु । रत्तासोयपल्लवपडिच्छाएंण य पाणिणा परामुट्ठो है पट्ठीए साहुणा, पुच्छिओ य-वच्छ ! किं कीरउ ? ति । मए भणियं-भय ! पसीयसु, साहेसु किं मए पुत्वभवे कयं
१ परिपक-॥ २ 'प्रसूतः' उदितः 'रजनिकरः' चन्द्रः ॥ ३ "साइनिय प्रती ॥ ४ केदारस प्रतिनिवर्तमानः इतोऽरतरतरुपण्डमण्डनभूतम् ॥ ५ 'एन य प्रती। प्रतिच्छायेन-तुल्येन ।
शुकस्य कथा