________________
देवभइसरिविरहओ
ज्ञानदानाधिकारे धनदत्तकथानकम् १६॥
कहारयणकोसो॥ सामनगुणाहिगारो।
तेणं पयंपियं जुज्झभीरुणो उग्गिरंति नयमग्गं । दोघघडभिडणे हरिणो को नीइपहदंसी ?
॥२ ॥ ता होम समरसञ्जो दंसेसु नियं च विकमुकरिसं । अजहाबलित्तमियरं व साहिही समरमेव धुचं ॥३॥
एवं भणिए निग्गओ दूओ । निवेइओ य एस वृत्तंतो तेण रायपुत्तस्स । ततो दवावियं पयाणयं । परोप्परथेवन्तरमणुपत्ताई दो वि बलाई। तो अंगीकयखत्तसमायाराणि पहुकजबहुमभियपहरणपहाराणि समुच्छलियतुमुलतूररवपणस्संतकायराणि कुंतग्गघायघुम्मंतकुंजराणि निहरमोग्गरपहारजजरिजंतरहवराणि निवडंतछत्त-धय-चिंधरउद्दाणि उभयपक्खपहीयमाणसूराणि सुचिरं ताई जुज्झिउं पवत्ताई ति । अह भवियच्चयावसेण पराजियं विजयचंदसेन, पलाणं च जं जहा तं तह त्ति। विजयचंदो वि मंतीहिं कह कह वि अणिच्छतो नियत्तिओ समरंगणाओ।
सुओ य एस वइयरो राइणा, आणाविओ विजयचंदो, पारद्धं सयमेव गमणं । एत्थंतरे उडिओ चंदसेणो-रायं ! पुवं पि अहं तुम्भेहिं वारिओ ता इहि न किं पि वत्तवं, देह ममाएसं ति । मंतीहिं जंपियं-देव ! रा[य]पुत्तो पुछि महाकटेण पडिसिद्धो ता संपयं अजुत्तो रायपुत्तपणयमंगो, सविसेसकरि-तुरय-रह-जोहसमप्पणेण पगुणीकाऊण विसजह इमं ति । पडिवनं रना, दिनो चंदसेणस्स आएसो । भाउणो अब्भाहियं करि-तुरगाईअं गिहिऊण नीहरिओ एसो । अक्खलियप
१ रुणा उ प्रतौ ॥ २ हस्तिघटासम्मुखगमने ॥ ३ नेइप प्रती । नीतिमार्गदर्शी ॥ ४ अङ्गीकृतक्षात्रसमाचारे प्रभुकार्यबहुमानितग्रहरणप्रहारे समुच्छलिततुमुलतूरवप्रणश्यत्कातरे कुन्ताप्रपातपूर्ण्यमानकुमरे निष्ठुरमुद्रप्रहारजर्जर्थमाणरथवरे निपतच्छत्रश्वजचिह्नरौद्रे उभयपक्षप्रहीयमाणशरे ॥ | ५ "तयरधा प्रतौ ॥ ६ ° अगि प्रतौ ।।
॥१२॥
॥१२०॥
KACCASIONSISRA%A5%
%%%%
A
दितेण नाणदाणं नूणमदिनं न कि पि जियलोए । एत्तो य नोवयारो पवरो विजह जए अनो
॥ ७ ॥ तं पुण पढणत्थमुवट्ठियाण अणुकूलकरणओ नेयं । पंढियमहत्थ[य]पोत्थयवायण-वक्खाणमाईहिं ॥८॥ किंचनाणमदितो वि सर्य मेसह-वत्थ-ऽन्नपमुहमुवर्णितो । पढाणाण परेसिं परमत्थेणेस तद्दाया
॥ ९ ॥ किं जंपिएण बहुणा ? नाणपयाणेण केवलालोयं । लहिऊण पावइ सिवं धणदत्तो एत्थुदाहरणं ॥१०॥
तहाहि-अस्थि मगहाजणवयावयंसनिविसेस, सेसाहिफारफणारयणजालं व पेरेसिमलंघणिजं, सुरपुरपरिसरं पिव दीसं| तगुरुबुहजणं, जणियसयललोयाणुरायं रायगिहं नाम नयरं । तत्थ य हइँहयकुलनहयलमयंको निहयवयरिवहू] विहियायंको ।
भुवण[जण]जणियाणंदो जयचंदो नाम राया । निरुवचरियसिणेहभूमी कमल व कण्हस्स कमलावई नाम से भारिया । ताणं कलाकलावपत्तट्ठा सोडीरयाइगुणविसिट्ठा दुवे पुत्ता-विजयचंदो चंदसेणो य । ते य एगोदरसंभूया वि केणइ कम्मदोसेण अवरोप्परं सामरिसा असहणा य आहोपुरिसत्तणेण वन्ता दिणाई वोलेंति ।
अवरवासरे य राईणो अत्थाणीनिसनस्स रायपुत्त-मंति-सामंताइपहाणलोयस्स य समुचियट्ठाणनिविट्ठस्स विन्न पडिहारेण-देव ! अणवच्छिनदीहद्धलंघणपरिस्संता लेहहत्था दुवे पुरिसा तुरियं देवदंसणमभिलसंति ति । राइणा भणियं
विद्यते जगति ॥ २ पतिमार्थपुस्तकवाचनव्याख्यानादिभिः ॥ ३°णमिदंती प्रती ॥४"माताण प्रती ।। ५ 'परेषा' अन्येषां शत्रणां च ॥ ६ रुबहुज' प्रतौ ॥ ७ देदयकुलनभस्तलगाकः निइतवैरिविधु] विहितातङ्कः ॥ ८ 'आहोपुरुषत्वेन' अभिमानितयेत्यर्थः ॥ ९ "इत्ता दिणाइ प्रतौ ॥ १० णा अ" प्रती ॥ ११ सम्मस्स प्रती ।। १२ णनिवट्ठ प्रती ।।
SE