SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ देवभइसरिविरहओ ज्ञानदानाधिकारे धनदत्तकथानकम् १६॥ कहारयणकोसो॥ सामनगुणाहिगारो। तेणं पयंपियं जुज्झभीरुणो उग्गिरंति नयमग्गं । दोघघडभिडणे हरिणो को नीइपहदंसी ? ॥२ ॥ ता होम समरसञ्जो दंसेसु नियं च विकमुकरिसं । अजहाबलित्तमियरं व साहिही समरमेव धुचं ॥३॥ एवं भणिए निग्गओ दूओ । निवेइओ य एस वृत्तंतो तेण रायपुत्तस्स । ततो दवावियं पयाणयं । परोप्परथेवन्तरमणुपत्ताई दो वि बलाई। तो अंगीकयखत्तसमायाराणि पहुकजबहुमभियपहरणपहाराणि समुच्छलियतुमुलतूररवपणस्संतकायराणि कुंतग्गघायघुम्मंतकुंजराणि निहरमोग्गरपहारजजरिजंतरहवराणि निवडंतछत्त-धय-चिंधरउद्दाणि उभयपक्खपहीयमाणसूराणि सुचिरं ताई जुज्झिउं पवत्ताई ति । अह भवियच्चयावसेण पराजियं विजयचंदसेन, पलाणं च जं जहा तं तह त्ति। विजयचंदो वि मंतीहिं कह कह वि अणिच्छतो नियत्तिओ समरंगणाओ। सुओ य एस वइयरो राइणा, आणाविओ विजयचंदो, पारद्धं सयमेव गमणं । एत्थंतरे उडिओ चंदसेणो-रायं ! पुवं पि अहं तुम्भेहिं वारिओ ता इहि न किं पि वत्तवं, देह ममाएसं ति । मंतीहिं जंपियं-देव ! रा[य]पुत्तो पुछि महाकटेण पडिसिद्धो ता संपयं अजुत्तो रायपुत्तपणयमंगो, सविसेसकरि-तुरय-रह-जोहसमप्पणेण पगुणीकाऊण विसजह इमं ति । पडिवनं रना, दिनो चंदसेणस्स आएसो । भाउणो अब्भाहियं करि-तुरगाईअं गिहिऊण नीहरिओ एसो । अक्खलियप १ रुणा उ प्रतौ ॥ २ हस्तिघटासम्मुखगमने ॥ ३ नेइप प्रती । नीतिमार्गदर्शी ॥ ४ अङ्गीकृतक्षात्रसमाचारे प्रभुकार्यबहुमानितग्रहरणप्रहारे समुच्छलिततुमुलतूरवप्रणश्यत्कातरे कुन्ताप्रपातपूर्ण्यमानकुमरे निष्ठुरमुद्रप्रहारजर्जर्थमाणरथवरे निपतच्छत्रश्वजचिह्नरौद्रे उभयपक्षप्रहीयमाणशरे ॥ | ५ "तयरधा प्रतौ ॥ ६ ° अगि प्रतौ ।। ॥१२॥ ॥१२०॥ KACCASIONSISRA%A5% %%%% A दितेण नाणदाणं नूणमदिनं न कि पि जियलोए । एत्तो य नोवयारो पवरो विजह जए अनो ॥ ७ ॥ तं पुण पढणत्थमुवट्ठियाण अणुकूलकरणओ नेयं । पंढियमहत्थ[य]पोत्थयवायण-वक्खाणमाईहिं ॥८॥ किंचनाणमदितो वि सर्य मेसह-वत्थ-ऽन्नपमुहमुवर्णितो । पढाणाण परेसिं परमत्थेणेस तद्दाया ॥ ९ ॥ किं जंपिएण बहुणा ? नाणपयाणेण केवलालोयं । लहिऊण पावइ सिवं धणदत्तो एत्थुदाहरणं ॥१०॥ तहाहि-अस्थि मगहाजणवयावयंसनिविसेस, सेसाहिफारफणारयणजालं व पेरेसिमलंघणिजं, सुरपुरपरिसरं पिव दीसं| तगुरुबुहजणं, जणियसयललोयाणुरायं रायगिहं नाम नयरं । तत्थ य हइँहयकुलनहयलमयंको निहयवयरिवहू] विहियायंको । भुवण[जण]जणियाणंदो जयचंदो नाम राया । निरुवचरियसिणेहभूमी कमल व कण्हस्स कमलावई नाम से भारिया । ताणं कलाकलावपत्तट्ठा सोडीरयाइगुणविसिट्ठा दुवे पुत्ता-विजयचंदो चंदसेणो य । ते य एगोदरसंभूया वि केणइ कम्मदोसेण अवरोप्परं सामरिसा असहणा य आहोपुरिसत्तणेण वन्ता दिणाई वोलेंति । अवरवासरे य राईणो अत्थाणीनिसनस्स रायपुत्त-मंति-सामंताइपहाणलोयस्स य समुचियट्ठाणनिविट्ठस्स विन्न पडिहारेण-देव ! अणवच्छिनदीहद्धलंघणपरिस्संता लेहहत्था दुवे पुरिसा तुरियं देवदंसणमभिलसंति ति । राइणा भणियं विद्यते जगति ॥ २ पतिमार्थपुस्तकवाचनव्याख्यानादिभिः ॥ ३°णमिदंती प्रती ॥४"माताण प्रती ।। ५ 'परेषा' अन्येषां शत्रणां च ॥ ६ रुबहुज' प्रतौ ॥ ७ देदयकुलनभस्तलगाकः निइतवैरिविधु] विहितातङ्कः ॥ ८ 'आहोपुरुषत्वेन' अभिमानितयेत्यर्थः ॥ ९ "इत्ता दिणाइ प्रतौ ॥ १० णा अ" प्रती ॥ ११ सम्मस्स प्रती ।। १२ णनिवट्ठ प्रती ।। SE
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy