________________
शाखश्रवणाधिकारे
श्रीगुप्त
देवभदखरि-3 विरहओ कहारयणकोसो॥ सामनगुजाहिगारो। ॥११२॥
कथानकम् १५॥
परियत्तउ नयवत्ता कलुसउ कलिकालकलिलमखिलजणं । उत्तम-जहन्न-मज्झिममग्गो वि समत्तणं लहउ ॥४॥ इय किं व जीविएणं देहीणं नयविहीविहीणेण ? | वरमिण्हि नवरि मरणं पच्छा वि अवस्समरियवे ॥५॥
एवं च विणिच्छइयमरणकायवेण सविसेसं सुमरिया देव-गुरुणो, बाहराविया मंतिणी, साहिओ तेसि निययाभिपातो। विसना मंतिणो, भणिउं पवचा य-देव! न जुत्तमेयं तुम्हाणं सयलमहीमहाभारसमुद्धरणधीराणं, पयागरुयपुनपब्भारवसउ चिय तुम्हारिसाणमुप्पत्ती, न जहत[ह] संमविणी, ता देव ! अप्पदोसमंगीकाऊण बहुगुणं कर्ज काउं जुञ्जइ । एवं च जाव | पयंपंता ते चिटुंति ताव सणियसणियं पसरिया गरुयमंदिरेसु वत्ता, जहा-देवो अपरिभावियसिस्यंगीकारपडिण्णावसओ अप्पणो चोरदंडं काउमुवडिओ ति । मुया य एसा वचा सत्थवाहेण । ततो अचंतमाउलचितो तुरियतुरियमागतो एसो रायमंदिरं, पडिहारनिवेइओ पविट्ठो सभामंडवं, कयरायप्पणामो निसन्नो समुचियट्ठाणे । लद्धावसरेण य विन्नत्तमणेणदेव ! अद्धभुत्तेण मए निसामिया असोयचा का वि वत्ता, आचंदकालियं विज[य]उ देवो, सयं काउं समीहिए अत्थे य देउ ममाएसं, अहमेव एयस्स अत्थस्स परमत्थओ हेउ ति । राइणा भणियं-साहु साहु सस्थाह! किं भनइ तुह पहुभत्तीए । महामंतिणा भणियं-सत्थाह ! जं तुमए देवस्स पुत्तसंतियं दुविलसियं साहियं तं किं उद्देसमेत्तओ ? पञ्चक्खदसणाओ ? पंच्चइयमाणुसकहणाउ व ? ति साहेसु अवितई । सत्थवाहेण भणियं-किं देवपायाणं सर्वभिचारं कयाइ कहिजइ ?
१ परिसक्यताम् ।। २ अपि समल, विषमत्वं बा ॥ ३ प्रजागुरुकपुण्यप्राम्भारवशतः ॥ ४ अपरिभावितशिरोऽतीकारप्रतिज्ञावशतः ॥ ५ 'पडिपबेसओ प्रती ॥ ६ प्रत्ययिकमानुषकथनात । प्रत्यधिक:-विश्वस्तः ७ सभ्यभिचारम् ॥
॥११२॥
AAAAAAA-%ARREARRAREKKAKKAKARAN
समागओ म्हि । ता देव ! पुषमणागमणस्स संपइ समागमणस्स य एयं निमित्तं ।
इहि च देवो पसायं काऊण घरसारसवस्सं एवंविहार्वराहकारिणो मे गेहउ ति । राइणा भणियं-सत्थवाह ! कहं तुमं अवराहकारी । सत्यवाहेण भणियं-अवराहकारिणं जणं पोसंतो कहमिव नावराहकारी १, यतः
__ चौरबौरापको मन्त्री मर्मज्ञः काणकक्रयी । अन्नदः स्थानदथैव चौर: सप्तविधः स्मृतः ॥१॥
अओ किमवरं देवपायाणं सीसह ? । राइणा जंपियं-वीसत्थो भव, सायत्तं चेव तुह धणमम्हाणं, निरुबिग्गो वच्चसु सगिर्क । ततो दावियतंबोलो पडिगओ सस्थवाहो सगिहं ।
एत्थंतरे यदंडारोवियसाहुलो 'अनाओ अनाउ' त्ति पोकरंतो पविट्ठो पउरवणियलोगो। 'किमेयं ?' ति ससंभमं पुच्छियं रमा । निवेइयं च पडिहारेण दूरावणयमउलिणा, जहा–देव ! चोरमुसियसबसारं सोमसिट्ठिमणुबत्तयतो पहाणजणो देवदंसणूसुओ चिट्ठा ति । राइणा भणिय-तुरियं पवेसेहि । 'जं देवो आणवेई' ति पवेसिओ लोगो, उवणीयमहरिहपाहुडो पायपडणपुरस्सरं विनविउं पवत्तो य-देव ! बाढमसमंजसमेयं, जमेवं विजयते वि देवे परिभमणसीले वि दंडवासियजणे घरसारो मुसिजद । राइणा भणियं-अरे दंडवासिय ! को एस तंतो? । तेण वागरियं-देव ! जइ अन्नत्तो कत्तो वि तकरागमो हवइ त्ति ता अम्हे मोसरित्थं नित्थरामो । रना भणियं-जह एवं ता पुरीवत्थत्वा चेव चोरा? साहु
१ "बहारका प्रती ॥ २ स्वायत्तम् ॥ ३ भुजदण्डारोपितशाखः 'अन्यायः अन्यायः' इति पत्कुर्वन् ॥ उपनीतमहाईप्रामतः ॥ ५ 'मोपरिषध' चौयद्रव्य निस्तरामः ॥
RXXXKAKKARKAREPORRRRRRRRRRRR