________________
देव मद्दसूरिविरहओ
कहारयणकोसो ॥ सामन्नगुहिगारो ।
॥ १११ ॥
साहु तुह वयणविनासो जो तुमं वणियजणं चेव चोरं काउमिच्छसि किं वाऽमुणा कवोलवाएण ? महायणो साहेउ 'केत्तियमित्तो अत्थो गओ ?' चि । सम्ममालोचिऊण जंपियं महायणेण देव ! पणवीसं सुवनमहस्स ति । तओ भंडागाराओ दवाविऊण तेत्तियमेतं सुवनं, तंबोलाइदाणेण सम्माणिऊण विसज्जितो महायणो ।
-----
राहणा विवाहरिओ सिरिगुत्तो, बुत्तो य-अरे ! जह कह वि सत्थवाहलञ्जाएं तुह अजुतं न भासेमि करेमि वा ता किं तुह एवं बेट्टिउं खमं १ अतो अज वि जमिमं महाणुभावस्स सोमसेहिणो दबमैवहढं तं समप्पेसु मा अप्पाणं विरुद्धकारितणेण अपत्तकालं चिय कालातिहित्तणं उषणेसु । सिरिगुत्तेनं भणियं देव ! को एवंविहम घडतं खरसिंगं व बाहर ? किमम्ह कुले केण वि एवंविहमकजमणुट्टियं ? सच्चं 'नत्थि बुजणाणं किं पि अवत्तव्यं' ति, अहवा किमणेण वायावित्थरेण ? एतो पाणियं पि पाहामि सुद्धो हं । ततो रभा वाहराविओ जूयवालो पुच्छिओ-अणेण सत्थवाहपुत्रेण केत्तियं दविणजायं हारियमासि ? । तेणं संलतं देव ! दस सहस्सा कणयस्स, परं संपयं दिना । रना भणियं - अरे सिरिगुत्त! ते सुवन्नसहस्सा दस घरे किंपि अपावमाणेण कत्तो तुमए दिन्ना ? । ते[ण] जंपियं—तुम्ह पसायातो अजवि पिउणोवि अत्थि तेत्तियं जेतियमहमुवभुंजामि । रन्ना भणियं निरुद्ध घरजहिच्छाचारस्स तुह दूरमसद्दहणिअमेयं । तेण भणियं - जइ दूरमपचओ मज्झ वयणे ता अणुगिण्हड देवो ममं दिवदाणेण । तओ पंचक्खावला [वा]ओ जायतिकोवेण
१५ गुह प्रतौ ॥ २ बडि प्रती ॥ ३ अपहृतम् ॥ ४ "अप्पणो विप्रतौ ॥ ५ अघटमानं खरशृङ्गमिव 'व्याहरति वक्ति ॥
६ अप्राप्नुवता ॥ ७ निरुद्धगृहय बेच्छवारस्य तब दूरमश्रद्धानीयमेतत् ॥ ८ प्रत्यक्षात् ॥
नरवणा निरूविया धम्माहिगरणिया - इमं दुई देवयापुरओ फालगाहणेण विसोहिऊण मम समप्पह ति । 'जं देवो आणवेद' ति चालिओ एसो धम्माहिगरणिएहिं । तओ विभत्तं सिरिगुत्तेण-देव ! को पुण एत्थ सिरए डाहि १ ति । आबद्धकोब्भड भिउडिणा य भणियं नराहिवेण - अहं सिरए होहामि ति । जत्थ राया सयमेव सिरोवडावणं कुणइ तत्थ दूरं पंस्था नयववस्थ' ति हैत्थं वाहरंतो नीओ कारणिएहिं देवयामंदिरं । काराविओ सचेलं पहाणं । जैलणविंदुड्डामरं बाढं धमावियं फालें । तं च सिरिगुत्तेण उम्मुक केसेण सर्वजण समक्खं संचसावणं काऊण पुढकालपढियसिद्ध दिव्वधं भणमन्तसुमरणपुरस्सरं सायरं करयले तहापेच्छं तस्स धम्माहिगरैणियलोयस्स हिमसिलासगलं व दुत्रियमक्खेवेण । अर्चितमाहप्पत्तणओ मणिमंताणं न लोममेतं पि ज्झामियमेयस्स । तहट्टियं चेत्र दिई करयलं कारणिएहिं । पडिया ताला । 'सुद्धो सुद्धो' त्ति घोसिय बंभणेहिं । पक्खित्ता से सेयसुरहिकुसुममाला कंठदेसे कारणिएहिं । निवेइओ एस वृत्तंतो नर्रिदस्स । चमकिओ य एसो अविभावियसिरयगह पहनापगरणेण परिभाषिरं पवत्तो य
दिवगणेण सुद्धम्मि तकरे सिरिपरिग्गहपवनो । डंडिअर पयडं तकरो व मिकरं रन्ना ( १ ) सयमेव सिरयपक्खं लोयसमक्खं पवजिऊणाहं । जइ अप्पाणं चोरं व अर्पणा नो निगिण्हामि ता सन्चवाणो राइणो ति नूणं इमीए वाणीए । दिजउ जलंजली जाब जयमिणं भमउ य अकित्ती
।। १ ।।
॥ २ ॥
॥ ३ ॥
१ कोवभड' प्रतौ ॥ २ प्रोषिता ॥ ३ शीघ्रं व्याहरन् ॥ ४वलन वृन्द भयङ्करम् ॥ ५ सत्यापनं कृत्वा पूर्वकालपठितसिद्ध दिव्य स्तम्भनमन्त्रस्मरणपुरस्सरम् ॥ ६ 'रणलो प्रती ॥ ७ अविभावितशिरोग्रहप्रतिज्ञाप्रकरणेन ॥ ८ प्यणो नो नगि प्रतौ ॥ ९ लंघली प्रतौ ॥ १० जगद् इदम् ॥
शाखश्रवणाधिकारे
श्रीगुप्त
कथान
कम् १५ ।
॥ १११ ॥