________________
देवभद्दबारिविरहओ
शाखश्रवणाधिकारे श्रीगुप्तकथानकम् १५॥
कहारयणकोसो॥ सामन्नगुणाहिगारो। ॥११॥
CARSA
तओ मुणियाभिप्पाएण राइणा कारावियं विजणं । भणिओ सत्थवाहो-भद्द ! वीसत्थो साहेसु दुक्खं । सस्थवाहेण जंपियं-निसामेउ देवो
अस्थि कोमुइमयंकषवलस्स अम्ह कुलस्स कलंको अणत्येकचित्तो सिरिगुत्तो नाम पुत्तो । सो य 'एगो' त्ति अणिवारिजंतो दुल्ललियगोट्टिचेट्ठिएमु निरंतरमेक्खित्तचित्तो रमइ जूयं, निवसइ पणंगणागिहेसु, पोसइ नड-चेड-चाडुयरपमुहमनिबद्धं बहुंजणं । एवं च सत्तपुरिसपरंपरागओ वि अत्थो निहणमुवागओ । वाहरिऊण य एगते अणुसासिओ सो मएअरे ! मा अकाले चिय निहणमुवणेसु धणं, परिहर कुसंगं, वट्टसु विसिद्समायारेण-इन्चाइ बहुविहं भणिजंतो वायामेत्तेण | पडिवजिऊण सविसेसं जहिच्छं वियंभिउं पवत्तो । मए वि तत्ववहरणं तहाविहं नाऊण संगोषियं सम्मं सवं घरसार, सत्वत्थ ठविया रक्खगा, भोयणमेत्तं मोत्तुं सेसं तणं पि घेत्तुं न पारइ एसो, तह वि वसणाभिभूयत्तणेण न विरमइ जूहिप्पसंगाओ । हारियं च बहुयं धणं । पादं निरुद्धो दवत्थं संहिएण । ततो कहि पि अप्पाणं विमोइऊण रयणीए अम्ह गिहसमीववत्तिसोमसेहिणो भवणे पाडियं खत्तं, आयड्डियं गेहसारं, निजुंजियं च अभिरुइयट्ठाणेसु । वियाणितो य मए एस वइयरो तदभिर्मयविलासिणिदासचेडियवयणाओ। रायविरुद्धसमायरणाओ य भीओ दूरमहं । सहस्सचक्खुणो य खोणीबाणो भवंति । 'जावऽज वि देवो वइयरमिमं न निसामेह ताव सयं नियदुचरियं साहेमि' त्ति तुम्ह समीवे
१ दुर्ललितगोष्टीचेष्टितेषु ॥ २ "मसित्त" प्रती ॥ ३ "विम्भितुम्' विलसितुम् ॥ ४ "याउप्प प्रती ॥ ५ 'समिकेन' प्तकारमुक्येन । ६ "भिगय प्रती । सदभिमतविलासिनीदासचेटिकावदनात्-पचनावर ॥ ७ कथयामि ॥
॥११॥
SCIRCRAKARSHEKHARKHAN+%A6%EKACK+%EKAX**
देवव्यरक्षणोपदेशः
यदि पथि सतां गन्तुं बुद्धिर्यदि प्रवरं पदं, नृप-दिविषदां प्राप्तुं काला श्रियोऽप्यविनश्वरीः। यदि करेंगता लीला: कर्तुं सदेव हि वासना, यदि च विपदुच्छेदच्छेका मनोरथसन्तति: यदि भवमहासिन्धोरन्तं प्रयातुमहो! मतिर्यदि च सुकुलप्रत्यायातिप्रमुख्यशुभस्पृहा ।। यदि च कुमुदश्वेतोदात्तत्विषा यशसा दिशः, सितयितुमलं वाञ्छा काचित् समस्ति तदा सदा
॥ २ ॥ जनयंत जनाः ! जैनद्रव्याभिवृद्धिम विना, क्षययुजि जिनागारादौ यत् तथाविधदौस्थ्यतः । क्व यतिविहृतिः सम्पयेत ? क्व वा जनवोधनं १, कथमिव तथा वृद्धिं गच्छेत् क्षितौ जिनशासनम् ? ॥३॥ इति क्षमाधीशपुरःसराया, युगन्धरः साधुवरः सभायाः। निगद्य तवं नृपवन्धमानो, विर्तुमन्यत्र चकार चेतः।। ४ ।।
॥ इति श्रीकथारत्नकोशे देवद्रव्यचिन्ताधिकारे भ्रातृदयकथानकं समाप्तम् ॥ १४॥
जिनागमश्रवणम्
जिणभवणाइविहावणमणहं न विणा उ र्समयसवणेण । ता सिद्धंतस्सवणे करेज जत्तं ति वोच्छामि ॥१॥ सुस्सा पढम चिय लिंग जंपति धम्मवंछाए । तदभावे चिय सत्थत्थसावणं कंठसोसकर ॥ २ ॥ सत्थत्थसवणरहिया पसु छ पुरिसा न कि पि जाणंति । हियमहियमजाणंता अहियं पि कह पि कुवंति ॥३॥ तकरणातो भवसायरम्मि रंगतदुहमहावत्ते। उम्मञ्जण-निम्मअणसयाई कुम्मो व कुवंति
॥४ ॥ १ "रतला ली प्रती ॥ २ "यति ज" प्रती ॥ ३ अनपम् ॥ ४ जिनागमश्रवणेनेत्यर्थः ॥ ५चिवम् ॥ ६ शास्त्रार्थश्रावणम् ॥ ७ उम्मोज प्रतौ ॥
१९