________________
K
देवमद्दसूरिविरइओ
कहारयणकोसो। सामन्नगु
शास्त्रश्रवणाधिकारे श्रीगुप्तकथानकम् १५॥
जाहिगारो।
सत्थत्थभावगा पुण कह पि चुका विसिट्ठमग्गातो । नाणंकुसवसत्ता गय व मग्गम्मि लग्गति
॥ ५ ॥ न वि तं करेइ देहो न य सयणो नेय वित्तसंघाओ। जिणवयणसवणजणिया जं संवेगाइया लोए ॥ ६ ॥ किंच
कंखइ लोगो सोक्खं तं पुण धम्माओ सो विवेयाओ । सो सत्थस्सवणाओ ता तस्सवणुञ्जमो जुत्तो ।। ७॥ अच्चंतजीववहनिरयमाणसा विगयसव्वकरुणा वि । निचं पि य [...] अवुल्लाविणो वि विणया[उ] हीणा वि ॥८॥ सत्थसवणाणुरागेण ओर्यपत्ता इहं महब्भुदयं । पावियसमीहियत्थो सिरिगुत्तो [इह ] उदाहरणं ॥९॥
तहाहि-अस्थि मगहाविसयालंकारकप्पा, कप्पवासिसमाणरूवैसुंदेराइगुणमणुयलोयाहिट्ठिया, जुहिट्ठिलसेण व संयाण&ा उलविलसियाभिरामा, मरुभूमि व विहुँम-रिद्वनीलुप्पीलुपसोहिया विजयपुरी नामं नयरी । रक्खइ य तं च विक्कमेकधणो
अप्पडिमपयाव-रूव-चाग-सोहिग्गाइगुणावगणियासेसमहीवालो वइरिवरूहिणीमहाखयकालो नलो नाम राया । सवतेउरवरिट्ठा य पउमावई से भजा । असेसदेसंतरचरणोवञ्जियभूरिदवपन्भारो महीधरो नाम सत्थवाहो । सिरी य से भजा।
१ शाखार्थचिन्तका इत्यर्थः ।। २ श्रष्टाः ।। ३ शानाकुशवशप्राता गजा इव ॥ ४ "पन्ना ग" प्रती ॥ ५ सोगं, तं प्रती ॥ ६"स्सधणु प्रती । ७ हीणो वि प्रतौ ॥ ८ 'ओजःप्राप्ताः' नीरागद्वेषाः ॥९-रूपसौन्दर्यादि-॥ १० युधिष्ठिरसेना सदा नकुलविलसितैरभिरामा, नगरी पुनः सदानकुलानांदानधर्मपरायणानां कुलानां विलसितैः-विलासः अभिरामा-मनोहरा ॥ ११ मरुभूमिः विद्रुमाः-अरण्डकरीरादिक्षुदक्षाः रिष्टाच-काकाः नीलाक्षेत्येतेषां समूहरुपशोभिता, नगरी पुनः विद्वमरिष्टनीलाख्यरत्नसमूहरुपशोभिता ॥ १२ य तच्च वि प्रतौ ॥ १३ अप्रतिमप्रतापरूपरयागसौभाग्यादिगुणावगणिताशेषमहीपाल: वैरिवरुथिनीमहाक्षयकालः ॥
॥१०९॥
94
.4
॥१०९॥
ORAORATARAKHARASHANAMANASHAKAAROHAGRAT
पुत्तो य असेसवसणकारित्तणेणं बहुसो विगुत्तो सिरिगुत्तो नाम ।
सो य सत्थवाहो पयई[ए] चिय दाण-दक्खिन-दया-सञ्च-सोहिचसीलो लोगाविरुद्धणं कम्मेण वदतो वि पुत्ताणत्थसत्थ- | उप्पित्थमाणसो आगामिदे[अ]निरंभणत्थं नरिंदमंदिरं गओ । पडिहारनिवेइओ पविट्ठो रायसभं । कयपंचंगपणिवाओ दवावियासणो निसन्नो समुचियट्ठाणे । संभासिओ सिणेहभरमंथरचक्खुक्खेवपुरस्सरं राइणा-सत्थवाह ! किमेवं ववगयपक्खचाओ च लक्खिजसि जमेवं चिरकालाओ आगच्छसि ? ममाणुचियपवित्तिवसओ वा संभावियाबहुमाणत्तउ ति न सम्ममवगच्छामो अणागमणनिमित्तं ति । सिरविरइयकरकमलकोसं च भणियं सत्थवाहेण-देव ! मा एवमसम्भूयं विकष्पह, सुमिणे वि अदंसियएवंविहवइयराणं देवपायाणं को हि अणुचियं संभावेजा ? केवलमर्वरावरगिहवावारविरयणाउलमाणसाणमम्हारिसाण पइदिणं देवपायारविंददरिसणे सायराण पि पुवकयदुकयनिचओ चेवावरज्झइ, न उण कारणंतरं ति | राइणा भणियंहोउ ताव, साहेसु आगम[ण]कारणं । सत्थवाहेण भणियं-देव ! बाढमिमं न कहिउँ न सोढुं नावि गोविउं पारियह,
अन्नत्तो उप्पन्नं दुक्खं अक्खिजई सुहेणेव । अप्पसमुट्ठाणं पुण सीसइ कडेण गरुएण तह वि हु सामिम्मि निवेइऊण दुक्खं सुंतिक्खमवि होमि । सयमवगयदुक्खो हं, को व समत्थो तुमाहिंतो? ॥ २ ॥
१ 'विगुप्तः' निन्दितः ॥ २ सौहित्य-हित विस्वम् ॥ ३ पुत्रानर्थसार्थव्याकुलमानसः आगामिदेयनिरोधार्थम् ॥ ४ णचउ प्रतौ ॥ ५ अदर्शितवविधव्यतिकराणाम् ॥ ६ अपरापरगृहण्यापारविरचनाकुलमानसानामस्मादृशान् ॥ ७ "रजइ प्रतौ ॥ ८ "ज सु प्रती । आख्यायते ॥ ९ आत्मसमुत्थानं पुनः शिष्यते ॥ १० सति प्रतौ ॥