________________
देवमद्दरिविरइओ
कहारयणकोसो ॥ सामन्नगुणाहिगारो।
॥१०८॥
सुमरणेण अचंतदुक्खियत्तणेण य अब्भाहओ समाणो अंच्छिन्नवहंतबाहप्पवाहपक्खालियवयणो भणिउं पवत्तो- -भयवं ! अवितहमेयं, सवं सरीरेण अणुभूयं मए महापावेण, किमियाणिं करेमि ? साहेह दुकरं पि, निडिनो हं संपइ पुखपावदुविलसियाओ, देह आएसं, पडामि जल-जलणाईसु, नत्थि त्वं पि पओयणं जीविएणं, केत्तियं वा अझ वि तं असुहकम्ममजिणं ? ति । भयवया भणियं - महाणुभाव ! जुत्तमेयं पुदुच्चरियनिंदण - गरहणाईयं, केवलमणलाइपओगेण पाणञ्चातो अजुत्तो, तव-नियमा-ऽणसणेहिं चैव अप्पणो परिचातो पसत्थो सत्थेसु गिअर, निञ्जरियप्पायं च तं असुहं कम्मं ति ।
एवं च निसामिऊण परं संसारभय मुहंतो, पवढमाणसंवेग-निवेयाइगुणगणो, पवन्नसम्मदंसणो, गुरुणी समीवे निरागारं पच्चक्खिऊण चउविहाहारं, एकम्मि सिलायले सुसाहु व निच्चलचित्तो, पुणो पुणो गरिहंतो पुवदुक्कियाई, संलीगंगो डिउ ति । मासियसंलेहणं च काऊण मओ उ[व] वन्नो अच्चुए देवलोए देवो महिडिओ ति । तओ चुओ कइय वि भवेसु जहुतचारित्तफरिसणेण मपुणागमं पयं पाविहिति ।
अवरवासरे पुणो वि पुहइपालपुरस्सरा सा सभा जुगंधरसाहुं सायरं पणमिऊण पुच्छिउं पवत्ता - भयवं ! अचं तपमचाणमम्हारिसाणं संसारसायरतरंड कप्पं किं पि उवइसह तत्तं ति । भयवया भणियं – नणु पुवं वित्थरेण कहियमेव, बिसेसओ पुण इममवधारह
१ अम्मद्दिओ प्रती ॥ २ अच्छिन्नवद्दद्वाष्पप्रवाहप्रक्षालितवदनः ॥ ३ गीयते ॥ ४ "रुणा स प्रतौ ॥ ५ 'अपुनरागमं पदं' मोक्षम् ॥ ६ लस्स पु" प्रतौ ॥ ७ भाग जु° प्रतौ ॥ ८ अणु पुत्तवित्थ प्रतौ ॥
किं बहुणा भणिएणं १ जं जमणिङ्कं जणाण इह पडई । तं तं देवस्सुवभोगपावदुब्विलसियं जाण
॥ ५ ॥
-
-
एयं च निसामिऊण अप्पणो साहुत्तणं दंसिंतेण असाहुणा वि किंचिसमुप्पन्न कोवेण भणियं नागदेवेण हे भाइ ! सच्चो कओ तए लोयप्पत्राओ 'जो तिणस्स चोरो सो तणसयस्स वि' त्ति, जह कह वि पुत्रकाले बालभावओ मए अवरद्धं ता किमियाणिं पि मं तहाविहत्थकारिणं समत्थेसि १ किमहं देवदवभक्खणलक्खणं पात्रमायरिस्सामि ? एत्तियमेत्तं पि न जाणामि जं एवं ममाभिमुहमुल्वसि १ । 'अजोगो' त्ति कलिऊण ठिओ हं तुण्डिको । चिंतियं च मए – किमियाणि कीरइ ? जर राहणो एयवइयरो साहिजड़ ता महादंडोवणिवाओ, अह न साहिजइ ता देवअत्थविणासोवेक्खण जणिय महापावागमो, तमेयं एगत दोतडी अन्नत्तो सद्द्लो, अहवा किमेस एगजम्मसयणो काही १ अनंतजम्मवासणविवागं देवदव्वभक्खणोवेक्खणं, ता होउ किं पि, पभाए गंतून राहणो देवदवभंडारसमप्पणं करेमि-ति संपहारिऊण पसुत्तो रयणीए । भवियवयावसेण य समुप्पनं मूलं, कया के मंत-तंताइणो उवाया, न जाओ को वि पडियारो, अवि य बुद्धिं सविसेसं गयं । तदहिगत्तणेण य निच्छिओ मए अप्पणोऽवसाणसमओ । तओ सुमरितो भावसारं संसारसारंगकेसरिकिसोरो वीयरागो गुरुणो य, कया सबसत्तखामणा, विहियं सागारमणसणं, पंचनमोक्कारं परावत्तयंतो मरिऊण उबबन्नो
१ णियं जं प्रतौ ॥ २ देवस्वोपभोगपापडुर्विलसितं जानीहि ॥ ३ तृणस्य ॥ ४ तथाविधार्थकारिणं समर्थयसि ॥ ५ मौनमित्यर्थः ॥ ६ एतव्यतिकरः कथ्यते ॥ ७ देवार्थविनाशोपेक्षणजनित महापापागमः । तदेतदेकत्र दुस्तढी अन्यतः शार्दूलः ॥ ८ "बेखण प्रतौ ॥ ९. अनन्तजन्मवासनविपाकं देवद्रव्यभक्षणोपेक्षणम् ॥
देवद्रव्याधिकारे भ्रातृद्वय
कथान
कम् १४ ।
॥१०८॥