________________
देवद्रव्याधिकारे भ्रातृदयकथानकम् १४॥
+
देवमद्दसूरि- देवत्तणेण पंचमकप्पम्मि । अहाउयखएण य चुओ समाणो कुंडिणपुरे इन्भस्स संखसेट्टिणो पुत्तत्तणेण समुप्पन्नो । कयं विरहओ
धवलो ति नाम । पत्तो कालक्कमेण [जोवणं] । जाया सुसाहूहि सम संगई, अभिरुइओ जिणधम्मो, तदेगचित्तत्तणेण कालं
वोलेमि । पच्छिमकाले य पवना पवजा । सबसावजवज]णुञ्जमेण य सम्मं पालिऊण पञ्जन्तकयाणसणो विहिपरिचत्तपाणो कहारयण- पाणयकप्पे कप्पाहिवत्तसुहं सुचिरमणुभविऊण चुओ समाणो सुमाणुसत्तं समणत्तणं च लभ्रूण पुणो अच्चुए देवत्तं [पत्तो] । कोसो॥ एवमणेण कमेण सत्तसु भवेसु चारित्तमाराहिऊण जहुतं, जयंतविमाणे देवसुहं च भोत्तूण, भो महाराय ! तुह सुओ सामनगु- जाओ म्हि । रैयणिमज्झसमयदिट्ठदेवागमाणुसारगमण-मुणिवइयरसवणजायजाईसरणपञ्चक्खीभूयसुय-संजमो य समणो संवुत्तो जाहिगारो। आम्हि । ता महाराय ! एयमम्ह पवञ्जानिमित्तं ॥ छ ।
___सो पुण नागदेवो तब्भव एव गहिओ महावाहिणा विसनो चित्तेणं । देवदहोवओगदुचरिएण य बाद दुगुंछमावन्नो, ॥१०७॥
चिंतिउं पवत्तो य-अहो ! महाणुभावेण तइया जेट्ठभाउणा निसिद्धेण वि मए पावकारिणा खणमेत्तसुद्दलालसेण य अपरिभावियाँणंतदुक्खावडणेण अच्चंतमणुचियं देवदवभक्खणमणुट्टियं, तस्सेव मने एस महावाहिविहरनिवायरूवो कुसुमुग्गमो, फलमञ्ज वि अन्नं भविस्सह, ता एत्तो न जुजइ अत्तणो उहणं-ति सम्मं परिभाविऊण उवभुत्तदेवत्थपूरणत्थं दिनो धणकणगाइओ अत्थो । थोवरिद्धित्तणेण य न सबविसुद्धी जाया । मरणसमए य भणिया पुत्ताइणो-अरे ! एत्तियमेत्तं दवं
१ यथायुष्कक्षयेण ॥ २ च्चु ओ दे" प्रती ॥ ३ रजनिमध्यसमयरष्टदेवागमानुसारगमनमुनिव्यतिकरथवणजातजातिस्मरणप्रत्यक्षीभूतश्रुतसंयमः ॥ ४ "यानंत प्रतौ ।। ५ महापाधिदुःखनिपातरूपः ।। ६ उपेक्षणम् ॥ ७ उपभुक्तदेवार्थपूरणार्थम् ।।
4%A5%
॥१०७॥
KAR+C+++++KRKAKKAREKKERAKAARAKAR
ASSACRACKACAXC45454
| घराउ दाऊण देवेस्सविसुद्धिं करेजह-ति निरूविऊण मओ एसो उववो नेगासु हीणजाईसु चिरकालं ।
जहिं जहिं एस महाणुभावो, कुलम्मि उप्पजह पावकम्मो । तहिं तहिं पुखधणं बहुं पि, एयप्पभावेण खयं उवेइ ॥१॥ अणत्थसत्था बहवो पडंति, रोगा य जायति बहुप्पयारा । अयंडचंडो कलहप्पबंधो, बंधूहिं सद्धिं च पवई य ॥ २॥ अवनवाओ भमई दिसासु, उपजई नेव रई खणं पि । दवजणत्थं च कया उवाया, न कासपुष्पं व फलंति किं पि ॥ ३ ॥ तहोवयारम्मि कए वि कोवो, परेसि संपजइ चंडचंडो । मिते वि सत्तुत्तणमेव जाइ, न कि पि कत्तो वि सुहं हवेइ ॥४॥ एवं च सव्वत्थ छुहाभिभूओ, रोगाउरो भूरिभयप्परुद्धो । उज्झिञ्जमाणो जणगाइएहिं, अणिट्टदोगचकरो ति दूरं ॥ ५ ॥ महाकिलेसेणऽइवाहइत्ता, एसो पभूयं किल कालमेयं । देवत्थभोगेण विणहबोही, कहं पि जाओ पुण माणुसत्ते ॥ ६ ॥ तहि पि एवंविहभीमरुवो, असेसरोगाण दुहाण खाणी । पए पए सोगभरं धरंतो, सदुक्खसई करुणं रसंतो ॥ ७॥ किमागओ अच्छसि कीस एत्थ, हे कुट्ठनट्ठोट्ठ! विणट्ठदेह ! १। अचंतमुद्देगकरो सि जाहि, हीलिजमाणो स जणेण एवं ॥८॥ उल्लंबणेणं अहवाऽनलेण, जलेण वा सेलनिवायओ वा । मरामि किं? एव विचिंतयंतो, अम्हं समीवे इय बट्टा त्ति ॥ ९॥छ।
एवं च पुच्चभववित्थरे जुगंधरमणिवरेण साहिए सो नागदेवो सा य परिसा [3]वधारियनीसेसदेवदहोवभोगमीसणासुहसरूवा परमं भयपगरिसं उवगया। रोगी वि सुमरियसबहडियपुत्वभवपरंपरावुत्तो भयवओ पाएसु पडिऊण पुवभवभाइ
१ देयस्स वि प्रतौ । देवस्वविशुचिं करिष्यथ ॥ २ "निरूप्य' कथयित्वा ॥ ३ महाकेशेनातिवाह्य ॥ ४ उद्वेगकरः ॥ ५ अवधारितनिःशेषदेवदव्योपभोगभीषणाशुभस्वरूपा ॥ ६ "जहिट्टि प्रती ॥