________________
देवभखारिविरइओ कहारयणकोसो ॥ सामन्नगुणाहिगारो ॥१०६॥
देवद्रव्याधिकारे भ्रातृदयकथानकम् १४॥
पूयाय पयं गया य रायाईणं । नवरं 'दुपरिचया पयई ति नागदेवो न मुयइ दुदृसहावं । ततो विभजिऊण घरसारं दिनं मए एयस्स । अणिच्छतो विठ्ठाविओ विभिन्नमंदिरे । मित्रं ववहरिउमारद्धो य एसो।
अनया य तनयरसामिणा बलभद्दाभिहाणराइणा संभूयमुणिसमीवे पवनसावगधम्मेण परमं जिणपक्खवायमुबहतेण कारावियं चेईहरं, दिनाई सासणनिबद्धाई गामाई, उवकप्पिया अने वि अदायविसेसा। 'सुइसमायार' ति परिभाविऊण | देवदविणरक्खण-वड्डणनिमित्तं अम्हे दो वि भायरो हाविया गोट्ठियपए । समपितो दवभंडारो समं कुंचिगाहिं । गाढरायवयणोवरोहेण य पडिवो अम्हेहिं । सैमयसत्थनिदंसियनाएण तब्बड्डण-रक्खण-उचियट्ठाणविणिओगाईहिं पयट्टा चिंतिउं ।
सरते य काले किं पि किलिट्ठकम्मवसओ तुच्छधुणीहूओ नागदेवो । 'सीयंता य पाणिणो पाएण निद्धम्मा हवंति' त्ति पारद्धो य एसो किं पि किं पि देवदत्वं पि उवभोत्तुं । वियाणिओ मए पनविओ य, जहा-भद्द ! एगत्थ सबपावं अनस्थ य देवदवपरिभोगो । तेणेस परिहरिजइ दूर कल्लाणकामेहि
॥ १ ॥ वरमुग्गविसं भुत्तं न देवदवं सुथेवमेतं पि । एगभवे हणइ विसं चेइयदछ पि भूरिभवे
॥ २ ॥ सेसाणं पावाणं विजइ कत्तो वि किं पि परिताणं । देवऽत्थभोगपावं अपरिचाणं परिवंयंति पंइजम्मरुद्ददारिहुवहुया दीहरे भवारने । देवत्थभोगनिरया [निरया]इगईसु वचंति
॥ ४ ॥ १ वि आदाय प्रतौ ॥ २ गाढराजवचनोपरोधेन ॥ ३ समयशास्त्रनिदर्शितन्यायेन तद्वर्धनरक्षणचितस्थानविनियोगादिभिः ॥ ४ "धणूह प्रतौ ॥ चयं प्रती । परिवदन्ति ॥ ६ प्रतिजन्मरौददारियोपता दी भवारज्ये। देबद्रव्यभोगनिरता निरयादिगति प्रजन्ति ।
भक्षणविपाकः
| ५ रिचय प्रती । परिषद
॥१०६॥
RAKAKARNATAKAKKARINAKRAVARNAKARKAR+KAKARRIOR
RRRRAKAR
जाइगयनिवहाणुगओ एरावणो ब विरायमाणो सव्वत्थ विहरिऊण जणणि-जणगाइसयणबग्गपडिचोहणत्थमुवागओ विस्सपुरीए नयरीए, डिओ एग[म्मि] विजणे उजाणे । जाणियतदागमणो य पहरिस-सोगसंभाराऊरिजमाणहियओ सममंतेउरीपमुहपहाणपरियणेण खेमकरनरिंदो उजाणे गओ। बंदिओ सव्वायरं जुगंधरमुणिवरो । दिनो य भगवया वियसियसयवत्तविब्भमं चक्खू खिषतेण धम्मलाभो । आसीणो य समुचियट्ठाणे सपरियणो रायो पउरलोगो य।
भगवया वि कुंमुय-मयंकाणुगारिदसणमऊहनिबहेजलपक्खालियाए व धवलाए भारईए पयपिउमाढत्-भो महाराय ! तइया अम्हअतक्कियसवविरइदसणसमुप्पन्नतिवसोगसंभारा अमुणियकारणविसेसा चेव जहागयं पडिगया तुम्मे, अहं पि 'असमतो' त्ति समुवेक्खिय तुब्भे अन्नत्थ विहरिओ, संपयं च महाराय ! 'एस सो पत्थावो' चि निसामेह तक्कालतहागहियदिक्खानिमित्तं ति । हरिसविसप्पंतवयणवियासेण य भणिय राहणा-भयवं! एयमेयं, साहेह परमत्थं ति । ततो जुगंधरमणिणा सिट्ठो सबो रयणिमज्झसमुप्पनदेवागम-मुणिसकारदसणजायजाईसरणाई बुत्तो । तं च निसामिऊण सपउर-परियणो परमं पमोयपब्भारमुवगओ नराहिवो।
१ प्रहर्षशोकसम्भारापूर्वमाणहदयः ॥ २ विकसितशतपत्रविनमम् ॥ ३ या पउरपउरलोगो प्रती ॥ ४ कुमुवनमानुकारिवशनमयूखनिवहजलप्रक्षालितया ॥ ५ हमऊहजल° प्रती ॥ ६ अस्मदतकितसर्यविरतिदर्शनसमुत्पन्नतीत्रशोकसम्भारा:: अशातकारणविशेषाः ॥ ७ 'असमयः' अनवसरः। ८ रजनिमध्यसमुत्पन्नदेवागममुनिसंस्कारदर्शनजातजातिस्मरणाविषत्तान्तः ॥
SKCONSCION