________________
देवभद्दसूरिविरइओ
कहारयण
कोसो ॥ सामन्नगु
हिगारो
॥१०५॥
196*6*6*6
तप्पुभव जाइपुच्छणत्थं च जाव जोडिय पाणिसंपुढं पवतो, ताव वैणमुहविणिस्सरंतपूय गंधाणुगमच्छियाजाला उलो, अच्चंतकुडवाहिविणडुसइंगो, निहाणं व सयलरोगाणं, आगरो व गरुयपावरासीणं, आधारो व तिक्खदुक्खाणं, खाणि व दोगश्वस्स, निवासो व संबैलजणाव माणणाणं, 'अइसयनाणि' त्ति जणाओ निसामिऊण तं पएसमागओ एगो रोरथेरपुरिसो ति । तओ तिर्पयाहिणिऊणं तं समणं कयसंथवणो उद्धडिओ चैव पज्जुवासिउं पवत्तो । निवडिया य तम्मि सयलस्स सभावत्तिणो जणस्स निव्भरकरुणाभरमंधरा दिडी । 'अहह ! किं पुण पुरा कयमणेणं ?" ति जिन्नांसा जाया । अह जावऽञ्ज वि न सो रोगिपुरिसो किंपि जंपइ ताब भणियं राहणा- भयवं ! बहुं किं पि पुच्छिद्यमत्थि परं अच्छउ ताव अनं, किमणेण महाणुभावेण दुत्थियसत्थसीमापतेण रोगिणा पुढं कथं ? ति साह, महंतं कोऊहलं ति । साहुणा कहियं— महाराय ! जं पुत्रं तुमए पुच्छिउमिच्छियं तस्स वि एयमेव निद्वेयणं ति एगचित्तो निसामेसु —
कुसुमे व पंहियमणमहुयरमणोहरे कुसुमपुरे नयरे सहन्नुपायपूयण [परो] परोवयाराइगुणसंगतो सागरो नाम सेड्डी अहेसि, सुदंसणा से भञ्ज । ताणं दुवे पुत्ता-जेडो अहं नंदो नाम, कणिट्ठो य एसो रोगिपुरिसजीवो नागदेवनामो ति । दोह वि अम्हाणं परोप्परगाहसिणेहसारं सवत्थ वद्रुमाणाण गयाई कइय वि बच्छराई । सुरिंदचावचावलत्तणेण य संसारि
१ वनमुखविनिस्सरत्पूतिगन्धानुगमक्षिका जालाकुलः अत्यन्त कुष्ठव्याधिविनष्ट सर्वाशः ॥ २णुगंधम प्रती ॥ ३ "गाणमाग प्रतौ ॥ ४ सीणमाधा प्रतौ ॥ ५ "यणज' प्रतौ ॥ ६ त्रिः प्रदक्षिणां त्वेत्यर्थः ॥ ७ जिज्ञासा ॥ ८ : स्थितसार्थसीमाप्राप्तेन ॥ ९ उत्तरमित्यर्थः ॥ १० कुसुमपक्षे प्रहृतमनोभिः- आकृष्टचित्तैः मधुकरैः मनोहरे, नगरपक्षे पथिकमनोमधुकरमनोहरे ।। ११ सुरेन्द्रचापचपललेन ॥
यभावाणमतकियमेव तहाविहसरीरकारणं पाविऊण पंचत्तमुवगया अम्मा-पियरो । कयाई तप्पारलोय कायद्याई । कालकमेण जाया अप्पसोगा, चिंतिउं पवत्ता य घरकआई । अन्नया य अतहाविहं ववहारसुद्धिं पलोइऊण नागदेवस्स भणियमेगंते मए
-
-
हे भाइ ! किं व सीसउ तुह जुत्ता ऽजुत्तजाणनिउणस्स ? । तह वि हु सिणेहेचावलडवलेवओ किं पि साहेमि ॥ १ ॥ कट्टेण संविजइ अप्पा सुगुणे गिरिम्मि उबलो छ । पाडिजह पुण तत्तो उवैकमेणं सुलहुणा वि ॥ २ ॥ न य ऐकसिं पि अवजसपंकियसीलस्स पुण मणूसस्स । सुकयसहस्सजलेहि वि तीरह पक्खालणं काउं ॥ ३॥ ता ववहारविसुद्धिं वैयणपङ्कं च लोभनिग्गहणं । दक्खिन्न दयासारतणं च सीलं च धरसु दहं ॥ ४ ॥ किं बहुणा ?लहुओ वि बुडचेट्ठियमणुचिसु तह कई पि हे भाइ ! जह होसि तुमं जेडो विसिट्ठमज्झम्मि पुजो य ॥ ५ ॥ गउरवमुर्विति हि गुणा न दूरमावजिया वि लच्छीओ । सिंर्बलिकुसुमं पाडलदलं पि कमलं व नो सहइ ।। ६ ।। पुपुरिसजि पि हु माहष्पं जहतहावबहरतो । हारिहिसि लोयमज्झे ता एतो कुणसु जं जुत्तं नागदेवेण बुत्तं - सबहा खमह मह एगमवराहं, नाहमे तो पुवपुरिसकमविरुद्धं किं पि करिस्सं, सम्मं कयं तुम्भेहिं जेमहमेयातो दुट्ठचेट्टियाउ नियत्तिओ । एवं च पुढपवाहेण ववहरिउमारद्धा अम्हे । थोयकालेण वि पत्ता लोयमज्झे पसिद्धी,
|| 9 ||
१ युक्तायुक्तज्ञाननिपुणस्य ॥ २ स्नेहचापल्यावलेपतः ॥ ३ संस्थाप्यते ॥ ४ प्रयत्नेनेत्यर्थः ॥ ५ एकशोऽपि अपयशः पतिशीलस्य ॥ ६ वचनप्रतिष्ठाम् ॥ ७ वृद्धचेष्टितमनुष्ठीयताम् ॥ ८ शाहमलिकुसुमं पाटलदलमपि कमलमिव न राजते ॥ ९ यद् अहम् एतस्मात् ॥
**
देवद्रव्या
धिकारे
भ्रातृद्वयकथानकम् १४ ।
युगन्धरमुने रोरस्य च पूर्वभवाः
॥१०५॥