________________
देवमद्दसूरिन विरइओ
देवद्रव्या| धिकारे भ्रातृदयकथानकम् १४॥
कहारयणकोसो॥ सामनगुजाहिगारो। ॥१०४॥
PRAKAKKA AA%A4
अर्णवरयसोगभरनीहरंतवाहप्पवायधोयमुहं । हा हा हयास ! हयविहि! किमेवमेयं १ ति जपतं ॥ ५ ॥ तं देसमणुप्पत्तं जरथ महप्पा स चिट्ठइ निविट्ठो। दिट्ठो य तदणुरूवो पस्थिवमाईहिं सो कुमरो तो गाढचित्तसंताववससमुढुिंतसोगआवेगा । सन्चे वि रोविऊणं पलावमिय काउमारद्धा।
हा वच्छ ! केसगुच्छो तांविच्छसमच्छवी घणसमिद्धो। कह लुचिऊण खित्तो तणं व तुमए महीवडे॥८॥ एवंविहदेहेंसिरी सिरीसकुसुमाइरेगसुकुमारा । किं बच्छ! काउमुचिया कट्टाणुहाणठाणमहो?
॥९॥ एयं च बच्छ । वच्छेथलहारिहारावलीविरायतं । कह सोहिही वहृयणमित्थं तुमए पउत्थम्मि ? ॥१०॥ तुहविप्पओगपजलिरजलणजालावलीकवलियाण । पुत्त ! न निवाइ तणू सागर-सरियाजलेहिं पि ॥११॥ तं लायन्नं [] तुज्झ विलसियं तं च निरुवमं रूवं । मइपगरिसो य सो वच्छ । इण्हि कम्मि पलोएमो ? ॥ १२ ॥ इय अवरोह-बहूजण-मंति-पहाणेहि परिवुडो राया । तं दई अचईतो सुदुंहत्तो पडिगतो सगिह ॥ १३ ॥
जुगंधररायरिसी वि 'असमउ' ति ताणमकयपत्रवणो सयण-पैरयणेसु तुल्लचित्तो गामा-गराईसु विहरिउ पवत्तो । पडिबोहिया य बहवे महाराय-मंति-सामंत-सेट्टि-सेणावइसुया गाहिया सबविरई । तेहि य अहिगयसुत्तत्थेहिं परियरितो भद्द
१ अनवरतशोकमरनिःसरद्वाप्पप्रपातधौतमुखम् ॥ २ तमालवृक्षसमच्छविः धनसमृद्धः ॥ ३ 'देवसि प्रती ॥ ४ च्छयल प्रती । वक्षस्थलहारिहारावलीविराजत् ॥ ५ त्वद्विप्रयोगप्रज्वलनशीलज्वालावलीकवलितानाम् । पुत्र ! न निर्वाति तनुः सागरपरिजलरपि ॥ ६ "दुहुत्तो प्रती । सुदुःखार्तः ॥ ७ तेषाम् 'भक्तप्रज्ञापनः' अकृतप्रतिबोधः स्वजनपरजनेषु ॥ ८ "परिय" प्रती ।।
64%ACHCHISARKAR
करुणविलापः
॥१४॥
%
ASANA%
A
2%%%E3%
अस्थि भुवणललामभूया, परपक्खभय-डमरदूरपरिहरिया, हरितणु व सेस्सिरीया, विरिंचिमुत्ति व सवतोमुही, विसाला वि अलंघ-गुरुपायारपरिगया, विक्खाया [वि] वलयालंकिया, बंगविसयतिलयतुल्ला विस्सपुरी नाम नयरी। तं च अखंडभुय. दंडारोवियभूभारो रक्खइ खेमंकरो नाम नरवई। जेण य सेमरंगणवेइमंदिरे अचुकमुकसरधोरणीविरइयमंडवे चाउद्दि[सि]पयट्टमत्तदोघट्टवियडकुंभयडकलसपरंपरापरिगए सुहडकवयावडतखग्गनिहसुट्ठियपजलतजलणविजयलच्छी बहु व पढ़तेसु भदृथद्देसु परिणीया । स महप्पा जयसुंदरीपमुहावरोहपरिगतो सिवदत्ताईमंतिजणारोवियरअचिंतो सुहेण कालं बोलेई ।
अन्नया य जातो से सुस्सिमिणयइओ पुत्तो, कय बद्धावणयं, पयट्टियं च से जुगंधरो ति नाम । एवं च सो कुमारी सम नरवहमणोरहेहि वडिओ देहोवचएणं कलाकोसल्लेण य, परिणाविओ य कइवयरायधूयातो । दिमा य से भुत्ती, तर्हि च परमसुहेण रायसिरिं अणुर्भुजइ ति ।
१ परपक्षभय विष्लवपरिहता ॥ २ बथा हरितनुः 'सधीका' लक्ष्म्याख्यपत्नीयुता एवं पुर्यपि 'सभीका' शोभायुका ॥ ३ यथा विरचिमूर्सिः चतुर्मुखत्यात् सर्वतोमुखी एवं पुर्वपि द्वारमहाबारोपेतत्वात् सर्वतोमुखी ॥ ४ या 'विशाला' विगतप्राकारा असौ कथं अलगुरुपाकारपरिमता भवति इति विरोधः, तत्परिहारस्तु 'विशाला' विस्तीर्णा इति ॥ ५ या 'विताता' विगतखातिका असौ कथं वलयालमृता भवति इति विरोधः, तत्परिहारस्तु 'विख्याता' प्रसिद्धा इत्यर्थविधानात् ॥ ६ समरामणवेदीमन्दिरे अश्मुक्तवार(मुक्कासरिक)धोरणीविरचितमण्डपे चतुर्दिक्प्रवृत्तमत्तहस्तिविकटकुम्भत्तटकलशपरम्परापरिगते सुभटकवचापतत्वज्ञनियोंस्थितप्रजलाचलने विजयलक्ष्मीः वधूरिख पठत्यु भइसमूहेषु परिणीता ।। ७'इमंतज' प्रती ॥ ८ बोहेश प्रनी ॥ ९ सुस्वमसूचितः ॥ १० 'यट्टियं प्रती । प्रतिष्ठितं च ॥
S ARKAROKAREKACKSEX