SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ देवमद्दसूरिविरइओ डादेवद्रव्या धिकारे भ्रातृद्वयकथानकम् १४॥ कहारयणकोसो॥ सामग्मगुणाहिगारो। ॥१०॥ एगया य सो मज्झरत्तसमए कहं पि भवियबयाबसेण ववगयनिदावेगो सेजं विमोत्तूण समुडिओ संतो जाव पुत्वदिसिहुतं पलोएइ ताव पेच्छह उपयंत-निवयंतभासुरसुरविसरसरीरपहापडलपल्लवियं व गयणंगणं । तं च पेच्छिऊण चिंतिउं पवत्तोजा मज्झं ताव इमं निसाए समओ नो कोइ भाविजए, नूणं सारहिणो रविस्स न घणो विज्जुच्छडाडंबरो। अच्छिन्नप्पैसरतणेण न फुड उकाफुलिंगुग्गमो, ता किं होञ्ज विभीसिय ? ति अहवा गंतूण दंसामि नं ॥१॥ तो निविडदुकूलनिबद्धपरियरो, पेरियराओ खग्ग अप्पाणं च भिन्न काऊणं, केणइ अमुणिजंतो, सणियसणियं नीहरिओ रायभवणातो । लग्गो तम्मग्गेण । पुरओ बच्चमाणस्स रायसुयस्स विजियवउल-मालइपरिमलुग्गारो वियंभिओ दिसि दिसि ज्झंकारमहरमहुयरविलुपमाणो सरसपारियायतरुमंजरीजालपरागपब्भारो । सवणगोयरमुवगतो य निचलकरंगवग्गेनिसामिओ मणहरवेणु-वीणाविणिग्गयसरसरसीकयकलयंठकंठगायणपयट्टिओ गीयनिीतो । पयडीहूओ य साणंदविंदारयविंदविहिञ्जमाणो चेलुक्खेव-कुसुमंजलीपयाणप्पमुहो पूयासकारो । विणिच्छियं च कुमारेण-नूर्ण एसो सो देवागमो ति, किं पुण कारणं एत्थाऽऽगमणस्स -त्ति विभाविउं पट्टिओ पुरओ। १ 'तमिवयं प्रती॥ २-प्रसरत्वेन ॥ ३ उल्कास्फुलिशोदमः ॥ ४ "मिमं प्रती। पश्यामि तम् ॥ ५ खापक्षे परिकरः-कोशः, भात्मपक्ष परिकर:परिवारः॥६पुरतो नजतः गजमुतस्य विजितबकुलमालतीपरिमलोहारः विजम्भितः । गप्रारभारः ॥ ७ "मालाईप प्रतौ ॥ ८ श्रवणमोचरमुपगतव निबलकुरवर्गनियामितः मनोहरवेणुवीणाविनिर्गतस्वरसरसीकृतकलकण्ठकण्ठगायनप्रवर्तितः गीत निनादः ॥ ९ 'गत्तिसा प्रतौ ।। १० 'निन्नातो प्रती ॥ ११ सानन्दवृन्दारकपून्दविधीयमानः चेलोरक्षेपकुसुमाञ्जलिप्रदानप्रमुख: पूजासत्कारः॥ ॥१० ॥ ERERAKESARKARISRHANNEWS. WWERAREKARAVAKRRIERREKKAKKAKKAKKAKKEN दिट्ठो य तहिं एगो साहू अंतगयजीवियबो सायरं सुरा-ऽसुरेहिं धुंबंतो सकारिजंतो य । 'किं पुण एवं ?' ति पुच्छितो णेण एको सुरो-भो भो! किंनिमिचं महाणुभावो अभूमिसंचरणो वि भविय भयवं सुरगणो एवं वट्ट ? ति। सुरेण भणियंभो रायसुया! एत्थ एसो तवस्सी निसिपडिम पडिवनो सुक्कझाण[ऽग्गि]निदढघाइकम्मो समं चिय आउपमुहकम्मेहि सरीरच्चायं काऊण निवाणमुवगओ, तम्महिमाकरणाय एसो सुरा-ऽसुरवग्गो एवं [व]वस्थितो ति ।। 'हिमेवंविहवइयरो मए दिट्ठो सुओ?' ति ईहा-ऽपोह-मग्गण-गवेसणं कुणतस्स य रायसुयस्स जायं जाईसरणं ति । अणुसुमरिया पुवाणुजम्मसेविया पच्चजाइकिरिया । पुवाहीयं पि संपहपढियं व कंठे पहडियं पुत्वाइसुत्, पच्चक्खीहूओ चकवालसमायारो, उज्झियसवसंगो य जाओ एस सयंबुद्धसाहू, विसुज्झमाणलेसत्तणेण य उप्पन्नं से ओहिनाणं । एवं च सो जुगंधरसमणो दिखनाणनयणो एगत्थ निजीवप्पएसे कयसिलासणपरिग्गहो सुत्तं परावचिउं पवत्तो। अह पैच्चूसवियंभियसिसिरसमीरुब्भवंतसीयत्ता । गयनिदा सेजाए न सेजवाला पलोयंति रायसुयं सविसाया सभया ता सबओ निरूवित्ता । साहंति मंति-अंतेउरीण राईसराणं च ॥२ ॥ अह तद्देसजणेणं साहुपउत्ती निवेइया तेर्सि । तो ते विम्हियहियया विच्छायमुहा निराणंदा ॥३ ॥ अंतेउरं पि गुरुविरहवेयणााउलीकयसरीरं । उज्झियसिंगारं द्रमुकनीसेसवावारं । १ स्तूयमानः संस्क्रियमाण ॥ २ शुक्लध्यानाग्निनिर्वग्धपातिकर्मा ।। ३ "कार' प्रती ॥ ४ कद्दमें प्रतौ ॥ ५ प्रत्यूषविजृम्भितशिशिरसमीरोबच्छीताः ॥ ६-व्याकुलीनत-॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy