________________
देवमद्दसूरिबिरइओ
कहारयणकोसो ॥ सामन्नगुणाहिगारो । ॥ ११३ ॥
कत्थ कत्थ तुह परिस्समो १ । तेण भणियं किं तुम्ह एएण ? [जं] कर्ज तं साहह ति । ततो सिट्टो तेहिं तहाविहसत्थाहसुयगहियफालबुत्त॑तो | सम्मं परिभाविय भणियमणेणं - मह समक्खं गेण्हावेह तं सत्थाहसुयं फालं जेण युणद्द जहट्टियं ति । 'तह' ति पडिवन्नं सवेहिं । गया य बीयदिणे पुढोवइड दिवदेवयाभवणं । उवेविट्ठा समुचियद्वाणेसु नरिंदाइणो । आसीणो एगत्थ कुसलसिद्धी । पगुणीकओ उग्गीरियफारफुलिंगजालो फालो । वाहरिओ सत्थाहपुत्तो, बुत्तो य - अरे ! जइ सच्चं सुद्धसमायारो ता गिण्हसु इमं । पुवट्टिईए पयट्टो एसो तग्गहणत्थं । एत्थंतरे कुसलसिद्विणा परविजाछेयकारिणा मंतेणाभिमंतिऊण अक्खया पक्खिता चाउद्दिसिं । तप्पभावेण न जायं दिवथंभणं । दड्ढा फालग्गिणा सिरिगुत्तस्स पाणिणो । उच्छलिओ नरवइस्स जयजयारवो । 'जहत्थनामो' चि पूइओ कुसलसिद्धी पंचगप्पसायप्पयाणेण । इयरो निरुद्धो रायपुरिसेहिं । जायं पुरीए परमपमोयभरनिव्भरनच्चंत रामायणं महया रिद्धिसमुदएण वद्धावणं । कयभोयणाइकिच्चो य पमुइयमाणसो आसीणो अत्थाणीमंडवे राया । कयं च मंगेलीयमुत्तममुत्ताकलावाइस मप्पणेण सत्थवाहपमुद्दपहाणजणेण रायसन्निहियलोएण य ।
-
एत्थंतरे विन्नत्तं रायपुरिसेहिं – देव ! तुम्ह संसय तुलारोवियजीवियस्स को दंडो कीरउ ? त्ति । राइणा भणियं - अक्खयसरीरं चैव तं वरागमेत्थाऽऽणेह ति । ततो सो तेहिं उबणीओ रायसभाए विगयजीविउ व निरुच्छाहो । संभासिओ राइणाअरे सत्थवाहस्य ! को एस वइयरो ? ति । तेण वृत्तं - देवो जाणइ । राइणा भणियं - तहावि असंखुद्धमणो साहि १ "विट्ठो स प्रतौ ॥ २स्थमेत्थं" प्रती ॥ ३ 'पाणी' दस्तौ ॥ ४ परमप्रमोदभरनिर्भर नृत्यद्रामाजनम् ॥ ५ माङ्गलिकम् उत्तममुक्ता ॥
परमत्थं । 'जं देवो आणवेह' त्ति पयट्टो सो कहिउँ, जहा— पुढकाले कालसीहो नामं कउलायरिओ समागओ आसि, समाण सीलत्तणेण य तेण समं मम जाया परममेत्ती, बाढं परिओसिओ य सो मए अणवर यमरापाणपणा मणाइणा, अन्नया तेण देसंतरं वश्चंतेण 'परमोवगारि' ति मे दिना दिवथंभणाइणो मंता, तम्माहप्पेण य एत्थं मए अप्पा विनडिउ चि । मंतिणा भणियं - अरे महापाव ! न केवलमप्पा बिनडिओ तुमए, देवो वि संसयतुलमारोविओ । सत्थवाहसुरण भणियं - एवमेयं, ता देह आएसं जेण अंत्ताणं सत्थघाय-तरुचणाइणा वावाएमिति । राणा जंपियं—दुकम्मणा वि हणिजसि लँग्गो । किंच
एवं विदूरमकजमध्पणा काउमुजमंतस्स । जुज्जइ तुज्झ विणासो केवलमाजम्ममेत्तस्स
॥ १ ॥
लजिअ सत्थाहस्स होउ ता दाणि दंसणेणं ते । जइ सुचिरजीवियत्थी ता उज्झसु झत्ति मज्झ महिं ॥ २ ॥ एवं च रन्ना बुत्ते किंकरनरेहिं निद्धाडिओ सो रायमंडवाओ, धिकारिअंतो य नीहरिओ नयरीओ, पयट्टो गंतुमुत्तरावहं । अइकंतपुवपुहइपालदेसो य वीसंतो कवयदिणाई एगत्थ सन्निवेसे, चिंतिउमादत्तो य - अहो ! तेण पावकारिणा कुसल - सिद्धिना मंतवाणा कहमहमकारणवैरिणा एवंविहं दुत्थावत्थं उवणीओ १ चुँको नियसुहि-सयण-घणाणं दूरदेसातिहित्तणमणुपत्तो, ता होही तं किं पि दिणं जत्थ सो सहत्थेण मए तो चि । एवं च सो सामरिसो गामा-ऽऽगरेसु परिभमतो गओ
१ म कुला' प्रतौ । नाम कौलाचार्यः ॥ २ ओयसि प्रतौ ॥ ३ मदिरापानार्पणादिना ॥ ४ स्थम्म प्रतौ ॥ ५ अत्तणं प्रतौ । आत्मानम् ॥ ६ स्वदुष्कर्मणाऽपि ॥ ७ निर्भाग्यः ॥ ८ अतिक्रान्तपूर्वपृथ्वीपालदेशश्च ॥ ९ भ्रष्टः ॥
शास्त्रश्रवणाधिकारे
श्रीगुप्त
कथान
कम् १५ ।
॥११३॥