________________
|जिनपूजाधिकारे प्रभङ्करकथानकम् १३॥
देवमद्दसूरि
एवं निसामिऊण सुमरियपुत्वभववुत्ता भयभीया निवडिया केवलिचरणेसु अमञ्च-रायाणो, बिनविउं पवत्ता यविरइओ | भय ! अवितहमेयं, ता देह अणुग्गहं काऊण अम्ह एयस्स दोसस्स पायच्छित्तं ति । केवलिणा भणियं-जिणपूयापयत्तो
चेव इह पायच्छित्तं, न तुम्ह बयाइसु जोग्गया अञ्ज वि अस्थि त्ति । अब्भुवगयमेयं अमच्च-नरिंदेहि । कहारयणकोसो॥
केवलिकयपणामा य गया पुन्चुत्ते एगसिंगगिरिवरम्मि । पारद्धा य तद्देसवत्तिसयंपरूढकमल-केयइ-केसर-सरसवेहल्ल सामन्नगु
मालईमालाहिं नाभिनरिंदनंदणं आइदेवं तिसंज्झमवि पूइउं । चिरकालेण य खवियं तं दुरञ्जिय कम्मसेस । जाहिगारो।
समागयं च इओ तो परिभमंतं तेसि चातुरंगं चलं । दिट्ठो य गाढपरितुद्वेहिं वलाहिव[पमि] ईहिं राया, महियलविलु
लंतमउलिमंडलेहिं पण मिऊण विनत्तो य–देव ! कुणह नियदंसणजलेण सगामा-ऽऽगरस्स नियजणवयस्स विरहहुयवहमहा॥१०॥
दाहोवसमं, आरुहह करेणुगं ति । ततो राया चिरविप्पओगसंभरियसुहि-सयणुकंट्ठाहिट्ठियहिययो वि पहाणचीणंसुयाइपूयंगेहिं भावसारं आइतित्थयरं पूइऊण थुणिऊण य सुचिरं, विन्नचिउमादत्तो
देवाधिदेव! यदि तावकपादपद्मसङ्कीर्तनस्य फलमस्ति तदाऽस्तु शश्वत् । स्वत्पूजने जनितसम्मदि मे प्रवृत्तिरासंसृति क्षतपुरातदुष्कृतौघा
॥ १ ॥ १ तद्देशवर्तिस्वयंप्ररूद्धकमलकेतकीकसरसरसविचकिलमालतीमालाभिः ॥ २ चिरविप्रयोगसंस्मृतसुहृत्स्वजनोत्कण्ठाधिष्ठितहृदयः ।। ३ तत्पू' प्रतौ ॥ ८४ सम्मुदि प्रतौ ॥
॥१०॥
KANAKANKARACHAARAXASHIKARARKARKARRRRERAKA
845464RAHASAKSAKSEWAKARSAARAARAKAR
जिनार्चन
दौर्गत्य-रोग-रिपु-दौस्थ्य-विपन्निपात-बन्धूपघातजनिताभिरपि व्यथाभिः। वात्याभिरद्रिपतिवन्न स पीडयेतेऽस्मिन्, यो नित्यमादृतमतिर्जिनपूजनायाम् मूढाः स्तुवन्तु परिचिन्तितदानशक्तियुक्तानि कल्पविटपिप्रभृतीन्यहं तु । चिन्ताव्यतीतफलदानसहं भवाब्धेरुत्तारकं च जिनपूजनमेकमीहे इति नरपतिरर्हत्पूजना-ऽऽशंसनायां, क्षणमुपहितचित्तः पर्युपास्याऽऽदिदेवम् । निजनगरमयासीत् केवली च व्यतीताखिलभवकृदधौघा मोक्षलक्ष्मीमवाप
॥४॥ ॥ इति श्रीकथारत्नकोशे पूजाधिकारे प्रभङ्करकथानकं समाप्तम् ॥ १३ ॥ चेहयबिंचाईणं न कालदुत्थाइए विणा दई । काउं तीरइ चिंता ता वद्धण-रक्खणं भणिमो
॥ १ ॥ निपाइयम्मि य गिही जिणभवणाइम्मि सत्तिअणुरूर्व । चेइयदवं सवायरेण चिंतेज बढ़ेज
।। २ ॥ गाम-पुर-खेत्त-सुकाइएसु कारेज रायवयणेण । देवदायं तकारणेण जिणदवबुष्टि ति बुद्धि णीयस्स ददं चेइयदबस्स रक्खणुज्जुत्तं । किं पि हु जणं निरूवेजऽवजभीरुं अलुद्धं च
॥ ४ ॥ जह तह परिवओ वि हु कुसलेण इमस्स नेव कायो । देसाइदुत्थिमाए अवि अनत्तो अभावम्मि १ "डयतस्मि' प्रती ॥ २ निपादिते ।। ३ बज्ज प्रती। वर्धयेत् ॥ ४ शुल्कादिकेषु ।। ५ 'देवदाय' देवभागम् ॥ ६ रिचओ प्रती । परिव्ययः ।।
देवद्रव्यम् तद्वृद्धिश्व