SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ देवभद्दरिविरइओ कहारयणकोसो॥ सामनगुणाहिगारो। ॥१०॥ जिनपूजाधिकारे प्रभकरकथानकम् १३॥ चेइयपूयाईणं करणे तित्थप्पभावणाईया । दीसंति बोहिजणगा वावारा णेगसुहजणगा ॥ ९ ॥ जइ पुण पोसहनिरया सचित्तविवजया जइसरिच्छा । उत्तरपडिमासु ठिया पुप्फाई ता विवजंतु ॥ १०॥ पूर्यगवेग्गहत्थो न नमइ साई पि जं पि वुत्तमिणं । तं पि हु पलावमेत्तं सबुद्धिपरिकप्पणाजणियं ॥११॥ विणओ हि धम्ममूलं जहोचियं सो हु साहुमाईसु । वायनमोकाराई अप्पडिसिद्धो य सिद्धते ॥ १२ ॥ न य एत्तियमेत्तेण वि दूसणमावडइ करयलगयस्स । पूयंगस्स अभत्ती य जिणवरे जणविरुद्धं वा ॥ १३ ॥ जं पि य दुदाईहिं न्हवणनिसेहं करेसि जयगुरुणो । आसायण त्ति तं पि हुन जुत्तिजुत्तं ति पडिहाइ ॥१४ ।। सिद्धते न निसेहो मुंम्मइ एयस्स न य विरुद्धमिणं । गोरोयण-मयमय-कुंकुमाण देवे विझुंजणतो ॥ १५॥ अतहाविहुब्भवं पि हु पवित्तभावेण जं पसिद्धमिणं । तं नेव विरुद्धं लोग-सत्थपडिसेहविरहाओ न य दुट्ठा वि हु देवा दुद्धाईहिं न्हविजमाणंगा । रूसंती थेवं पि हु अवि वरदाणुम्मुहा हुंति ॥१७॥ बत्तणुवत्तपबत्ता दीसह चिरकालिया य एस विही । गीयस्थाणुनाया चिरेकइबद्धाऽणुवत्ता य ॥१८ ॥ आसायणदोसो वि हु विसिट्ठ-अविणदृदुद्धमाईहिं । ण्वणम्मि कीरमाणे होइ जढो भाववुड्डी य ॥ १९ ॥ जइ पुण न तहा भावो कस्स[४] दुद्धाइणा उ संभवइ । गंधोदयं पि जुञ्जइजह भावो होइ तह किचं ॥ २० ॥ १ यतिसरशाः ।। २ पूजोपकरणच्याहस्तः ॥ ३ प्रलापमात्रं स्वबुद्धिपरिकल्पनाजनितम् ॥ ४ भूयते ॥ ५ गमदा-करतरिका, कुकर्म-केशरम् ॥ वम् ॥ ७ वरदानसम्मुखाः ॥ ८ व्यक्त्यनुव्यतिप्रवृत्ता ॥ ९ चिरकविबद्धाऽनुवर्तिता च ॥ | ॥१०॥ KACANCHARAKNEWS54-34%AARAKASHAN 4% A4%AHARGESस तत्तो अहं 'तह' ति गुरुगिरमवधारिऊण भावसारं सबन्नुपूयापमुहकिच्चेसु सविसेसं बद्धजमो जाओ । पइदिणजिणञ्चैणजणियसुकयपगरिसेण खतोवसमगयतहाविहलाभतरायकम्मो कालक्कमेण विउलधणलाभभागी सबजणपूयणिजो परमं सव्वत्थ पसि[द्धि]मुवागओ । कालकमेण मरिऊण सोहम्मे देवत्तणं पत्तो । तत्तो य चुओ बेयगिरिपरिसरमंडणे देवाण वि दुल्लहे गयणवल्लहे नयरे अवंतिविजयस्स रबो पुत्तत्तणेणं उववन्नो, पइट्टियं च पभंकरो ति नामं । सो य एस अहं आवालकॉलओ चिय साहुपज्जुवासणपरो, पुत्वब्भासेण जिणपूषणे बाद बद्धलक्खो, संसारियकानिरवेक्खो कालं वोलेमि । अन्नया य केवलिणो समीवे सुया धम्मकहा, जायं जाईसरणं, पाउब्भृया सविसेसं धम्मवासणा । परूविओ थ भगवया अक्खेवेण संसारसमुद्दपारनयणसमत्थो बोहित्थो व भावत्थओ । अभिरुइओ य मज्झं । तओ इहेव अडवीए एगसिंगगिरिम्मि काराविऊण आइदेवाययणं, पयट्टाविऊण जत्तामहसवं, कयसवसंगपरिचागो पवनो समणधम्म मि । ता महाराय! जं तुमए पुच्छिय पबजाकारणं तमिमं भावस्थयजणणसभावं दवत्थयरूवं ति, नावरं इट्ठवियोगाइ संकणिजे ति ॥ छ । तुट्ठो राया सम[ममोण, कयप्पणामो पुच्छियं पवत्तो य-भयवं! पसाय काऊण साहेह, को इमस्स सगिहनिवाससुहपच्चूहस्स हेऊ कम्मविसेसो जेणेवं रोर व वट्टामो? । केवलिणा भणियं-निसामेह अस्थि कोसंबी नाम नयरी । तत्थ तुमं महाराय ! धम्मो नाम सत्थवाहो वस्थबो अहेसि । पूएसि य नियविहवाणु १ "गिरिम" प्रती ॥ २ प्रतिदिनजिनार्चनजनितमुकतप्रकर्वेण क्षयोपशमगततथाविधलाभान्तरायकर्मा ॥ ३ "च्चनज" प्रती ॥ ४ °कारी | प्रती ॥ ५ अस्मि ॥ ६ प्रम् ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy