________________
देवभद्दसूरिचिरइओ
कहारयण
कोसो ॥ सामन्नगुजाहिगारो ।
॥ ९९ ॥
99656
+36 +36 +364%
सारेण पइदिणं जिणिंदचलणे । एवं वच्चंति वासरा ।
अन्नया य एस तुह अमच्चजीवो अज्जुणतो नाम सावओ, अणेग कुग्गहग्घत्थमाणसो, एंगपक्ख निक्खेवखीणमइबलो, अणेगकुब्भावणार्हि अप्पाणं च परं च बुग्गार्हितो, सग्गामाओ विसिट्ठलोगेण निवासिओ, गाम-नगराइ परिब्भमंतो आगतो कोसंबीए । भवियद्वयावसेण य जाओ तुमए सह तस्स मीलगो । सङ्घायरेण भणिओ तुमं तेण - भो सत्थवाह ! जहा वगो बहुसो सुपरिक्खिऊण पणियं च सम्मं पेहिऊण धिप्पइ एवं धम्मकिञ्चं पि सुविणिच्छियं काउं जुतं तुमं च धम्मत्थी वि मुद्धो व लक्खञ्जसि, न विचारेसि वत्थुतत्तं सवत्थ वि गडरियापवाहेण बट्टसि । तुमए भणियं - वंदामि सावय !, सासु केरिसो वत्युवियारो १ ति । अज्जुणेण भणियं – निसामेहि,
एसो हि जिणधम्मो छञ्जीवनिकायरक्खणपहाणो, अओ सचित्तपुप्काइपरिहारेण वासाइणा देवपूया उचिया । अक्खय-वत्थ- बलिया वि बाढमजुत्ता, तदुवभोगिणो निर्द्धम्मसत्तस्त्रीणंतसंसारवडणहे उभावाओ । चेहयवंदणपयट्टस्स य पूयंगहत्थस्स साहुदंसणे वि नमोकारकरणमजुत्तं, पूयंगस्स निम्मेल्लदो सभवणप्पसंगाओ ति । दुद्ध-दहिमाइएहिं जिर्णण्हवणकरणं पि तिरिक्खिसरीरसंभवत्तेण दूरमासायणाकरमेव, ता गंधोदयमेव ण्हवणकजे निद्दोसं जुअइ चि । एत्तियपयत्थे सम्ममव
१ एकपक्षस्थापनक्षीणमतिबल: अनेककुभावनाभिः ॥ २रूप्यक: बहुशः सुपरीक्ष्य पण्यं च सम्यक् प्रेक्ष्य गृह्यते एवं धर्मकृत्यमपि सुविनिचितं कर्तुं युक्तम् ॥ ३ निर्धर्मसत्त्वस्यानन्त संसारपतनहेतुभावात् ॥ ४ 'स्सामंत प्रती ॥ ५ निर्माल्यदोषभवनप्रसङ्गात् । ६ 'णभवण प्रतौ ॥ ७ रिक्वस प्रतौ । तिरखीशरीरसम्भवत्वेन ॥
गच्छसु, पच्छा अन्नं पि कहिस्सामि तुमए ।
सत्थवाहेण जंपियं— नाहं एवंविहविचारविवेयमवगच्छामि, ता एहि साहूण समीवे, ततो जं तुमं ते य विणिच्छिऊण साहिस्सह तं करिस्सामि । गाधिट्टिमाभिणिविठ्ठचित्तेण पडिवन्नमज्जुणएण । गया दो वि साहूण समीवे । निवेश्या नियपरूवणा । भणिओ य साहूहिं अज्जुणतो
धम्मप्परूवणाए केण निउत्तो सि मूढ ! किं न सुयं ? | धम्मो जिणपन्नत्तो पकप्पजणा कहेयहो ? हे उनहं नयनयणं चउरणुजोगकमं समयसीहं । अद्दिट्टसरूवं कोल्हुगो व कह कहसि जणपुरओ १ उस्सग्ग-ऽववायाणं सरूवलेसं पि नेव जाणासि । धम्मस्स को व कस्स व अहिगारी ? एयमवि मूढ ! सेवारंभरयाणं छजीववहाउ अविश्यमणाणं । दवत्थउ श्चिय परं भवागडावडणआलंबो
11 2 11
॥ २ ॥
॥ ३ ॥
|| 8 ||
॥ ५॥
॥ ६ ॥
॥ ७ ॥ किंच
भवण- बिठावण जत्ता- पुप्फाइपूयणारूवो । दवत्थओ त्ति सिट्टो गिहीण इयरासमत्थाण पुप्फाई विनिसिद्धं जइ थेवोवकमं पि मूढ ! तए । ता चेइयाइकरणं बहुआरंभं सुपडिसिद्धं जिणभवणाणमकरणे बिंबाणमठावणे य तुज्झ मए । तित्थुच्छेयाईया हुंती दोसा बहुपयारा देह-गिहाइयको आरंभं नो निरंभसि अणञ्ज ! । कायवहो त्ति निसेहसि जिणपूयं अहह ! तुद्द मोहो ॥ ८ ॥ १ "वाह जं प्रतौ ॥ २ गावष्टिमाभिनिविष्टचित्तेन ॥ ३ हेतुनखं नयनयनं 'चतुरनुयोगक्रम' चत्वारोऽनुयोगाः शास्त्रव्याख्यानभेदा एव क्रमाःयस्यैतादृशं समयसिंहम् ॥ ४ श्टगालः || ५ सर्वारम्भरतानां षड्जीववधाद् अविरतमनसाम् द्रव्यस्तव एवं परं भवावापतनालम्बः । अवट:- कूपः ॥
चरणानि
जिनपूजाधिकारे प्रभङ्करकथानकम् १३ ।
॥ ९९ ॥
अधिकायें
पेक्षया
विविधै
द्रव्यैर्जिन
पूजनस्यादूषितत्वम्