________________
देवमद्दसूरिविरहओ
कहारयण
कोसो ॥ सामन्नगु
माहिगारो|
॥ ९८ ॥
॥ ५ ॥
॥
६ ॥ ॥७॥
तिजयपहुपायंपुरतो अक्खंड-ऽप्फुडियअक्खयक्खेवो । अक्खेवेणं अक्खयसिवसोक्खसिरिं जणे कुणइ ॥ ४ ॥ जिणरुवपयडणपरं पईव मच्च्छलंत सिहिजालं । बोहंतो अपईवं पइत्तमजिणइ भुवणम्मि अक्खंडखंड खजयपमुहबली दिजए जिनिंदस्स । तेत्ती भवाणं पुण अहो ! मैंहं नाहमाहप्पं पॅरिपागपिंग पसरंत परिमलुप्पीलफलकयच्चस्स | जिणतरुणो उयह अपुप्फविविहफलदाणसामत्थं जलपुन्नपुन्नकुंभो पुरओ वि हु भुवणभाणुणो ठविओ । विशवइ भवभयरिंग उग्गं पि महच्छरियमेयं संसत्तदुडनिडुरकम्मट्ठयगंठिनिडवणनिडो । अट्ठप्पयार [पू]अं जं [अ]रिहइ ? तेण अरहंतो अहवा किमित्तिएणं ? अनं पि जमत्थि वत्थु सुपसत्थं । दीसंतसुंदरं तं पि देख पूयाकए पहुणो पुप्फाई दे॑वत्थयमकुणतो कह गिही हवइ जोगो । भावत्थयस्स ? ता पढमभूमिगाए जइज इहं
अन्नो विसावयविही सुविहियमुणिणा निवेइओ तस्स । तेणावि अब्भुवगतो सम्मं धम्मेकचित्तेण ॥ इय भवकयाणंदो देवाणंदो मुणीसरो तत्तो । पारद्धकिच्चकरणाय विहरिओ विरैहिओ तमसा ॥
॥ ८ ॥
॥ ९ ॥
॥ १० ॥ किंच॥ ११ ॥
१२ ॥ १३ ॥
।
१ पर प्रतौ ॥ २ 'बोधयन्' दीपयन् 'अप्रतीपं' प्रतिपक्षवर्जितं पतित्वमर्जयति ॥ ३ तृप्तिः ॥ ४ महदू नाथमादात्म्यम् ॥ ५ परिपाकपिङ्गप्रसरत्परिमलसमूदफलकृतार्थस्य जिनतरो: पश्यत अपुष्पविविधफलदान सामर्थ्यम् ॥ ७ जलपूर्णपुण्यकुम्भः ॥ ८ विध्यापयति भवभयाग्निम् ॥ ९. संपत प्रतौ। संसदुष्टनिष्ठुरकर्माष्टकग्रन्थिनिष्ठ । पननिष्ठः । अर्हति तेन अर्हन् ॥ १० द्रव्यस्तवम् ॥ ११ भावस्तवस्य ॥ १२ श्रावकविधिः ॥ १३ विहरिओ प्रतौ। विरहितः 'तमसा' अज्ञानेन पापेन वा ॥
६ "लुपील' प्रतौ ॥ अष्टप्रकार पूज यद्
एसो हं तुह कंठे खिवामिं नियंअंतमालमविलंबं । रत्तकणैईरदामं वज्झस्स व मा कुण विगप्पं रयणप्पयाणकाले वि भिउडिभीमाणणाए तुह नायें । लाभो इमाण न चिरं हढेण जाओ थिरो होही इय जा जमजीहं पिव भीमं छुरियं करेणें घेत्तृण । अचंतमेगचित्तो न विदारह निययमुदरं सो
॥ ४ ॥
ता मुंणियतन्निच्छयाए जायघिणाए देवयाए खग्गधेणुजुत्तं करं खलिऊण दिन्नाणि अमुखाणि दस रयणाणि भट्टस्स । अदंसणीहूया देवया । पहिडो भट्टो पट्टिओ सनयरं । नवरं गिरिनईमज्झमवयरियस्स तस्स भूरिवारिपूरहीरमाणस्स खलियगयणो भवियवयावसेण सुगोविया वि रथणगंठी पब्भड्डा 'देवयादुबिलसियं एयं' ति पुणो वि समुप्पन्नगाढतरकोवो वडवासिणीए 'सहस थिय चियाज लियजलणमज्झे पविसामि' ति कयनिच्छओ धाविओ पच्छओमुहं । वियाणियतदन्वगमा य तं वर्ड उज्झिऊण वडंतरमलीणा भगवई । इयरो वि गओ तं वर्ड । अदिट्ठभयवईरूवो मुणियपरमत्थो विलक्खो 'सच्चं निष्पुन्नतो' त्ति जायबोहो गओ जहागय-न्ति ।
ता जोगंधर ! सोमो व कीस निप्पुनओ वि होऊण । मंताइसाहणेणं मुद्दा कयत्थेसि अप्पाणं ? ।। १ ॥ छ ॥ पडिबुद्धो जोगंधरो, उवसंहरियं मंतसाहणं, खामियं मडयं । एत्थंतरे बिहलियपरिस्समो पालगो पाएस मडयस्स पडिऊण विन्नविडं पवत्तोसामि ! पसीयसु पसीयसु, को एत्तो उवाउ ? त्ति । तओ 'देवयापूयणं परं सहसंपयाणं मूलं'
॥ २ ॥ || 2 11
१ मि निययं निय प्रतौ ।। २ निजाम्श्रम लाम् || ३ "णइरनामं दामं प्रतौ ॥ रेणु तौ ॥ ५ ज्ञाततन्निश्वयया 'जातघृणया ' जातयया ॥ ६ स्वलितगतेः ॥ ७ तदुग्भव' प्रतौ ॥
१७
जिनपूजाधिकारे प्र
भङ्करकथा
नकम् १३ ।
॥ ९८ ॥