SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ देवमद्दसरिबिरइओ जिनपूजाकाधिकारे प्र भकरकथानकम् १३॥ कहारयणकोसो॥ सामनगुजाहिगारो। ति साहिऊण गयावेसं निवडिय भूमीए मडयं । निराणंदा य ते गया सं ढाणं । नवरं मडयवयणमणुसरंतो पालगो लग्गो नयरदुवारदेसवत्तिणं सुंदराभिहाणं भूयं पइदिणपूयाकरणेण आराहिउं । कइवयदिणावसाणे य भत्तिसारपूयापुरकाररंजिओ [भूओ] सुमिणे पालगस्स कहेइ-भो महाणुभाव ! सिचो वि चिरं निंबो किं दाउं तरह अंचयफलाई ? | आराहिओ य भिच्चो कि वियरह सामिसम्माणं? ॥१॥ किं वा रोहणरयणाण गामगडासु संभवो होजा?| अप्पंडिओ हु देजा किं वा अम्हारिसो खुद्दो ? ॥ २ ॥ ता भद्द ! बच्चसु तुम एयादूरट्ठियम्मि जिणभवणे । अच्चेसु य जत्तेणं तिहुयणनाहं जिणं संति ॥ ३ ॥ एयस्स देसणेण वि विलयं गच्छंति पुवपावाई । पूयाकरणेण पुण वंछियलामो ति किं चोअं? देवाण एस देवो पुजो समुरा-मुरस्स वि जयस्स । एत्तो य वंदणिजो न पूपणिजो य अन्नो वि ॥५॥ एवं च सुमिणं दट्टण पवुद्धो पालगो 'किर्मिदजालं? उय विप्पयारणप्पयारो ? बुद्धिविन्भमो वा ? इच्चाइ संसंयंतो वारिओ गयणगिराए । जायसुमिणनिच्छओ य गतो संतिजिणिंदमंदिरं । दाओ चिय सायरकयप्पणामो 'एसो सो देवाहिदेवो' त्ति हैरिसभरनिब्भरुभिजमाणरोमंचो अमा[णाणंदसंदोहसंदिरनयणो सविसेसं जयगुरुपायपूपणं पइदिणं काउमारद्धो। अह एक्कम्मि वासरे देवाणंदो नाम साहू गुरुवयणेण एगागी विहरतो आगओ चेइयवंदणत्थं । जयनाहं वंदिऊण १ आम्रफलानि ॥ २ 'वितरति' ददाति ॥ ३ 'गट्ठासु प्रती। ग्रामगर्तेषु ॥ ४ "प्पट्टिओ प्रती ।। ५ शुमः ॥ ६ आवर्यम् ॥ ७ जगतः ।। ८ विप्रतारणप्रकारः ॥ ९ संशयाना ॥ १० वर्षभरनिर्भरोद्भिश्चमानरोमाञ्चः अमानानन्दसन्दोहस्यन्दनशीलनयनः ॥ ११ जगनाथम् ॥ ॥९७॥ RAXARAKASARAccxxx ॥९७॥ RRRRRRRRA पूजाविधिः उवविट्ठो समुचियट्ठाणे । दिडो य अणेण पालगो अहाभद्दयत्तणेण देवपूयाई कुणमाणो । 'भद्दगो एसो' त्ति मुणिओ मुणिणा। पूयाविहाणावसाणे य संभासिओ सो, जहा भद्द ! सहलं तुह जम्म-जीवियं, अविकला कल्लाणसंपत्ती, पत्तीभूओ अप्पा परमपयसुहस्स, सहस्सहा फलियं सुकयकप्पसाहिणा, साहिणीहया सुरेसरसिरी जमेवंविहा परमगुरुचरणे रई । केवलं वच्छ ! सवा वि किरिया विहिणा कीरंती फलसाहिगा, विवजए दोससंभवाओ, तेण तुममिममणुसासिञ्जसि-कयहत्थ-पायपक्खालणेण, दबओ सुइणा, भावओ य उवसंतकसाएण, धोय-सेया-गंजियवीयवस्थेण उत्तरियसंजमियवयणेण राय व कासवएण अचंतोवउत्तेण आसायणाजणियसंसारदंडभीरुणा देवाहिदेवस्स पूया कायदा । सा य पुष्फ-धूव-गंध-ऽक्खय-पईव-बलि-फल-जलपत्चप्पयाण मेएण अट्टहा। अतहाविहसामस्थसंभवे य एत्तो एकेकपूयंगसंपाडणमवि परमब्भुदयहेउं वनंति गुरुणो । तहाहि कंदोई-मय-केयइ-जाई-वेइल्ल-बउलसरियाहिं । पूर्यता जयनाई हुंति सुपुजा किमिह चोजं? ॥१॥ घणसारा-गरुधूवो डझंतो पैसरिउद्धधूमधओ । कप्पडुमंकुरो इव जिणपुरओ सहइ चढतो ॥२॥ पसरंतपरिमलेहि वासेहिं अचिओ तिलोकगुरू । वोसमवस्सं भवाण जणइ सग्गा-उपवग्गेसु ॥३॥ १ यथाभादकत्वेन ॥ २ सकतकल्पशामिना, स्वाधिनीभूता मुरेश्वरधीः ॥ ३ पौतश्वेताउगजितद्वितीय श्रेण उत्तरीयसंयतवदनेन राजा इव 'काश्यपेन' नापितेन ॥ ४ पुष्क-गंध-धूव-ऽक्खय-धूव-बलि' प्रती ॥ ५ जलपात्रं-जलकुम्भः ॥ ६ नीलकमलकुमुदकेतकीजातिविचकिलबकुलमालाभिः ॥ ७ प्रसतो धमध्यजः ॥ ८ राजते ॥ ९ 'पास' निवासम्॥ AGROCESSORIEWS अष्टप्रकारी पूजा +
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy