________________
A
देवभद्दसरिविरइओ कहारयणकोसो॥ सामनगुणाहिगारो।
A
%
%
विहविह[व]लाभो य चिंतिउं पवत्तो-अहो ! किमणेण तुच्छलामेण बहुकिलेसारंभेण ? सबहा मंदभग्गो है, कहमनहा जिनपूजाएत्तियवावारलेसेण वि अने सुकयकम्माणो वंछियाइरित्तमत्थलाभमजिणंति ? अहं पुण भोयणं पि कढण पाउणेमि, ता
धिकारे प्रसव्वहा कम्मदुबिलसियमेयं, एयं च अनिग्घाइऊण न वंछियत्थभागी सुचिरपोरिसावलंबणेणावि भविस्सामि, ता तेकम्मनि- भङ्करकथाग्घायणट्ठमुवकमो मे जुत्तो-त्ति विभाविऊण गतो पुरिसपरंपरागयस्स वाममग्गनिउणस्स गुरुणो जोगंधर[स्स] समीवे । नकम् १३॥ | पाएसु पडिऊण निविट्ठो भूमिवढे । पुट्ठो य अणेण-बच्छ! कीस विच्छायमुहो दीससि ? किंनिमित्तं वा एत्तियं भूमिमुवागओ सि ? । मए भणिय-भयचं ! विच्छायचे दारिदं विमोत्तुं को अवरो हेऊ साहिञ्जउ ? अन्ने वि बाहुल्लेण एत्तो चेव | दोसा पाउम्भवंति । तहाहिपरिगलइ मई मइलिजई जसो नाऽऽदरंति सयणा वि । आलस्सं च पयट्ट विप्फुरद मेणम्मि रणरणओ ॥१॥
दारिध्ये उच्छरद अणुच्छाहो पसरइ सवंगिओ महादाहो । किं किं व न होइ दुहं अत्थविहीणस्स पुरिसस्स ?
दोषाः
॥२॥ जोगंधरेण भणिय-वच्छ ! सचमेयं । मए भणियं-भयवं! एयप्पडियारनिमित्तं च तुम्हपयपायवच्छायं अल्लीणो म्हि। जोगंधरेण जंपियं-वच्छ ! गुरुप्पसाएण जाणिजइ एत्थ अत्थे उवाओ, केवलं महासत्पुरिससज्झो । मए भणियंकुणह तह पसायं जह तुम्ह पायपूयणे समस्थो भवामि । जोगंधरेण बागरियं-पुत्त ! अम्ह गुरूहि मडयसाहणमंतो
१ 'लेससा प्रती ॥ २ "उणोमि प्रती ॥ ३ तत्कर्मनिर्यातनार्थमुपकमः ॥ ४ पाडि प्रती ॥ ५ अन्नो वि प्रती ॥ ६ मणं पि र प्रती ॥ उद्वेगः ॥ ८ दाढो प्रती ॥ ९ च्छाचं अ° प्रती। युष्मत्पदपावपच्छायाम् ॥
है॥९४ ॥
॥ ९४॥
%%
%
KHAN+AXC+%%AKESONAKASRANAHANARASWANANEWALIOR
%
| अपोरिसे एव पयइंति वावारे, न निरूबंति आगामिकालं, नावेक्खंति अप्पणो हियाहियं, नायरंति गुरूवएसं, [न] सुस्सूसंति समसत्थं, नामिलसंति विसिट्ठगो९ि । केवलं मत्त व मुच्छिय व दुन्तिदियग्गामपरायत्तचित्ता सद्द-रूय-रस-गंध-फरिसलुद्धा अच्चतमुद्धा सारंग-पयंग-मीण-भुयंग-मायंग व तैक्खणऽक्खेवेणेवासंखतिक्खदुक्खभायणं भवन्ति, अणंतकालं च तासु [तासु] निंदियजोणीसु भुजो भुजो उववअंति विवअंति य । सेलसिरसरंतसरियडोलोवलववृत्तनाएण य एगूणस[स]रिं मोहणीयस्स, एगूणतीसं च नाणावरण-दसणावरण-वेयणीयंतरायाणं, एगूणवीसं च नाम-गोताणं पतेय पत्तेयं सागरोपमकोडाकोडीओ अहापवित्तकरणेण खविऊण, एगेगभिन्नसागरोवमकोडाकोडिसेसाए य आउयवञ्जकम्मट्ठिईए, राग-दोसरूवं बजसारं निडुरं गंठिदेसं पाउणति । तं च पाउणिऊण के गरुयगिरिसिलाभग्मदंतदोघट्ट व पच्छाहुत्तं ओईति, उकोसटिइंच सबपयडीण पुणो उवचिणंति । अने पुणापुरकरणवलेण तं गठिं मेत्तुमारभंते, अनियट्टिकरणसामत्थेण य तन्भेयणावसाणे कप्पतरुकप्पं उवसामियं सम्मत्तं लभंते । तदुत्तरं च केइ खाओवसमिगसम्मत्तलामे उत्तरोत्तरपवड्डमाणपरिणामा मरुदेवि ब तकालमेव कयकिचा भवंति। अन्ने य अणताणुवंधिकसायउदयदिप्पमाणासुहभावा भमिऊण चउग्गई देसूणद्धपोग्गलपरियट्टप्पमाणमुकोसतो संसारकंतारमणुपरियईति । तओ य
१ समयस' प्रती। शमशानम् ॥ २ 'दत्तिईदि" प्रती । दुर्वान्वेन्द्रियप्रामपरायत्तचित्ताः ।। ३तत्क्षणाक्षेत्रणेवासयतीक्ष्णदु:खभाजनम् ॥ ४ भूयोभूय उपपद्यन्ते विपद्यन्ते च । शलशिरसरत्सरािहोलोपलवृत्तत्वज्ञातेन ॥ ५ गुरुकगिरिशिलाभप्रदन्तहस्ती इस पक्षान्मुखमवघढन्ते ॥६य तमणं प्रतौ ॥
सम्यक्त्वप्राप्तः स्वरूपम्