________________
जिनपूजाधिकारे प्रभकरकथानकम् १३॥
सोमस्य उदाहरणम्
देवभद्दरि
पुनमुवादाणमिहं निमित्त-सहकारिकारणत्तेण । मैताईणि य जुजंति सबकाण सिद्धीसु विरहओ 13 किं वा मूढा तुब्भे सोमोदाहरणमवि न जाणेह । पुनवियलत्तणेणं लाभो बि अलाभसारिच्छो ॥४॥ कहारयण
जोगंधरेण भणिय देव! पसीयसु कहेसु को सोमो लाभो वि अलाभसमो कह वा तस्स ? ति चोअमिणं ॥ ५॥ कोसो।।
मडएण भणियं-निसामेसु,
अस्थि णियतुंगिमाभरियगयणंतरालो महल्लसल्लहपल्लवकवलणुद्दाममयगलाउलपरिसरो विज्झो नाम गिरिवरो । तस्स सामन्नगु- य पायतलभूमीए अणेगकोडीसरियलोयविहियविलासविस्सुमरावियसुरपुरिविन्भमा अरिहपुरी नाम नयरी । तत्थ य सोमो पाहिगारो। नाम बंभणो आजम्मदालिदुवदुओ पइदिणपुरीपरिम्भमणज्जियकणवित्तिमेत्तजीवणो पइवरिसेकेकधूयासंभवंतगरुयकुडुंबभारो ॥९५॥
कह कह वि कालं वोले।
अन्नया य सो जहिच्छं विलसंतं नयरिलोगमवलोइऊण परमविसायमुवगओ चिंतिउं पवत्तो-आजम्माओ वि दोगच्च| चकचमढणसुदिओ हं हुयासणं पवजामि? किं वा गिरिसिरातो अप्पाणं मुयामि ? तरुसाहुलंबणेण वा पवणपहवत्ती भवामि?त्ति जाब सुन-निष्फंदचक्खुक्खेवो चिट्टा ताव संभासितो सो संकराभिहाणेण मित्तेणं-भो भो ! किमेवं चिंताउरो व दीससि? साहेसु परमत्थं । सोमेण भणियं-भद! किं साहिए[ण] ? अप्पडिविहाणो खु एस ववहारो, साहिजेतो चित्तसंताव
१नमिवा प्रती। पुण्यमुपादानकारणमिह ॥ २ पुण्यविकलरवेन ॥ ३ निजतुनिममतगगनान्तरालः महासातकीपाडवकवलनोदाममदकलाकुलपरिसरः ॥ ४ यवत प्रती ॥ ५ अनेककोटीश्वरिकलोकविहितविलासविस्मारितमुरपुरीचित्रमा ॥ ६ दौर्गव्यचकाक्रमणश्रान्तः ॥
आ॥९५॥
SHRA%ARRRRRRRRRRR+KAKRRRRRRRRRRRRRRRRRRRRRRRRE
मेव तुम्हारिसाण जणइ, ता अलं इमीए संकहाए । संकरेण भणियं-मा मित्त ! एवं संकसु,
हिययम्भंतरपसरंततिवचिंताहुयासपरितत्ता । सुहिसंकामियदुक्खा सीईभूय व हुंति खणं
फुरइ य मईविसेसो चालस्स वि कहिय[वत्थु]सवणेण । ता हियए चिय धरिउं न जुजए सबहा दुक्खं ॥ २॥
सोमेण भणियं-जइ एवं ता निसामेहि, अहं हि संपयं पयंगो छ हुयासणाइसु निवडिऊण दोगचचकर्फतस्स अत्तणो विस्सामं काउमिच्छामि, एसो चिंतापरमस्थो ति । संकरेण जंपियं-दूरमजुत्तो एस चिंतासंरंभो, अस्थि एत्थ अत्थे उवकमो सुपच्चइयपुरिससिट्ठो, तमणुचिट्ठसु तुम, जेण निविगप्पं वंछियं सिज्झइ ति । सोमेण भणियं-कह चिय? । संकरेण जंपियं-विज्झगिरिवरातो पुबदिसीए बडविडविकोडरनिबद्धनिवासरई वडवासिणी नाम भगवई तबोकम्मपमुहविणओवयारपरितोसिया कामघेणु च कामियफलं संपाडेइ-त्ति सवत्थ गिजइ, सा य तुज्झ उवसपिउं जुत्त त्ति । पडिवनं सोमेणकर्य संचलं । गहियतकालोचियउबगरणो य लग्गो तम्मम्गेण । अविलंचियगमणेण य पत्तो भगवईभवणं, पूडया पज्जुवासिया। य। दिणावसाणे य सविसेसं पूइऊण विनचा-देवि ! एत्तो उड्ढे तुमए पसनाए परं भोत्तवं ति । कयाई वीसलपणाई। अवजसभीयाए संभासिओ भगवईए-भद्द ! पयट्टम सकञ्जकरणाय, वाद निप्पुनओ तुम, न पत्थुयलाभाओ अम्भहियं तुह पुरंदरेण वि दाउं पारियइ । जोडियकरसंपुडं च भणियं सोमेण-देवि! एत्तो चिय तुम्ह पायपउमाराहणा कीरई, इहरहा सुकयकम्माओ चेव कामियफलसिद्धी होजा, नहि सुकयकम्माणो नरिंदाइणो तुहाराहणाओ समिद्धिसुहमणुहवंति ।
१ सुप्रत्ययिकपुरुषशिष्टः ॥ २ अवलं प्रती ।। ३ निप्पन्न प्रती ।