________________
देवभद्दसूरिविरइओ
कहारयण
कोसो ॥ सामन्नगुबाहिगारो ।
॥ ९३ ॥
कह कह वि अनंत दारुणं दीहकालं, दुहनिवहमपुत्रापुव जोणीसएसु । दुसहमवि सहिता सङ्घहा भूरिपावक्खउवसमवसेणं माणुसतं लहंते तमवि य लहिऊणं हीणजाइत्तणेणं, मलिणकुलवसेणं नेजदेसत्तओ य । अकयकयकम्मा ददारिद्द-रोगप्पमुहविहुरदुत्था ही ! मुद्दा हारविंति कह वि कुसलजोगा ऽऽरोग्ग- जाई - कुलाणं, फुडमविकलभावे गाढरूढप्पमाया | निहयसुहविवेगा धम्म-देवाइ तत्तं कहियमवि गुरूहिं णेगसो नो मुणंति मुनियमवि कहंची संजमाचाहिगाढाऽऽवरणखलियचेट्ठा नऽज्झवस्संति सम्मं । इय गरुयसुमेहिं धम्मसामग्गिजोगो, फलइ सिवसिरीए पेच्छियाणं जाणं न य सैलहियमत्रं वन्नयंतेहिं एत्तो, न य इह उबलद्धे किंचि अत्थी अलद्धं । परिणय महणो वा पत्थयंते न अनं, न य सिवसुहलाभो होइ एयं विणा वि तदलमिह बहूहिं जंपिएहिं पियं वो, जइ य सुगइसोक्खं दुत्तितिक्खं च दुक्खं । परिहरियपमाया ता जिणुत्तम्मि तत्ते, कुणइ सइ पइतं मिच्छच्छिदिऊणं
॥ १ ॥
॥ २ ॥
॥ ३॥
11 8 11
॥ ५ ॥
।। ६ ।।
१ अनार्यदेशत्वतः ॥ २ विस्तीर्णदारिद्र्यरोगप्रमुखक्लेशदुस्थाः ॥ ३ कथञ्चित् संयमाऽऽवाचिगादावरणस्खलितचेष्टा नाभ्यवस्यन्ति ॥ ४ श्राधितमन्यद् वर्णयद्भिः इतः । ५ सदा प्रयत्नम् ॥
भयह गुणिसु तुर्हि दुत्रिणीए उवेहं, दयमवि दुहिए सेससत्तेसु मेति । परिहरह विवायं मायमुम्मायजुत्तं, कुणह पसमसारं धम्मवावारभारं परिकलह समग्गं तारतारुन्न लच्छी-बिससयण-घणा-ऽऽऊ-भोग-संजोगमाई । खरपवणपर्णेन्नुत्तालकल्लोललोलं, सुमिणमिव खणद्वेणावि ही ! दिन पुणरवि दुलहा भो ! धम्मसामग्गि एसा, कुणद्द जमिह जुत्तं मोतुमालस्समाई । नहि रयणनिहाणं पाविऊणं पहाणं, कुणइ फुडमुवेहं सवहाँ बालिसो वि इमं च केवलिणो धम्मदेसणं निसामिऊण पडिबुद्धा अणेगे जंतुणो । अपतपुढपावियबोहिलामा य कयसायरपायपणामा गया जहागयं । नंवरं तिकालगयवत्थु वित्थरणपवण[जिण] वयणविभावणजायविसेसजिनासा अमच-रायाणो काऊण [ पणामं केवलिणं पुच्छंति-भयवं ! अणुग्गहं काऊण ] साहह इमं किं मे पधजगहणकारणं ? ति । भगवया भणियंमहती कहा, अवहिया होऊण निसामेह
118 11
पंचाल सालंकारकप्पे कमलसंडाभिहाणे नगरे सोमप्यभो सेट्ठी, सुभदा से भजा | ताणं च परोप्परं परमपणण वडूंताणं अहमेको पालगो चि नाम पुत्तो जाओ, कमेण पत्तो तारुनं, पयट्टो दबोवजणाइवावारे। असंपततहा
॥ ७ ॥
॥ ८ ॥
१ गुण प्रतौ ॥ २ डीविलय° प्रतौ ॥ ३- मृगालशयन ॥ ४ मुस्ताल" प्रती ॥ ५ "हा पालितौ ॥ ६ म तरं ति' प्रतौ नवरं त्रिकालगत वस्तुविस्तरणप्रवणजिनवचनविभावन जातविशेषजिज्ञासौ ॥
जिनपूजाधिकारे प्र
भङ्करकथा
निकम् १३ ।
मनुष्यजन्मादिधर्मसाम
ज्याः सफलीकरणोपदेशः
॥ ९३ ॥