________________
देवमद्दसरिविरइओ कहारयण-I कोसो॥ सामनगुणाहिगारो। ॥९२॥
जिनपूजाधिकारे प्रभकरकथानिकम् १३॥
संवायरहरिमुकरिसजायरोमंचकंचुइयकाया । गयणयले सुरनिवहा विज्जुजोयं पिच कुणता
॥ ५ ॥ उप्पयण-निवयणुम्मिलण-खलण-लुलणाइभूरिसंरंभा । गंधुदय-कुसुमवरिसं चेलुक्खेवं च कुणमाणा एगे नचंति थुणंति चावरे तदवरे य गायति । अञ्चतभत्तिपब्भारतरलिया किं व न कुणंति ? हरि-हरिण-ससग-सूयर-तरच्छ-भल्लुकपमुहपसुनिवहा । अन्नोनमुकवहरा तदभिमुहा पट्ठिया दिट्ठा
॥८ ॥ सम्ममुवसंतचित्ता वल्लीबद्धोद्धकेसजूडा य । अडइयणा य पयट्टा तदभिमुहं 'पेहिया रमा
॥ ९ ॥ एगो य थेरसबरो पुट्ठोऽमच्चेण तेण वि य सिटुं। एत्थ पएसम्मि मुणी संपत्तो केवलालोयं
॥ १० ॥ तस्सेस पायपूयणकएण सनरा-ऽमरो तिरि[य]वग्गो । परिहरियसेसको सञ्जो निञ्जाउमारद्धो
॥११॥ एवं सोऊण कोऊहलेण सामचो राया गतो तम्मग्गेण । दिट्ठो देवकयकणयकमलनिसमो रवि व पभासंतो मुणिवरो । कयतप्पायपउमपणामा य उबविट्ठा धरणिवढे । मुणियतिह[य]णवइयरेण संभासिया केवलिणा । पारद्धा य सबसाहारणा देसणा ।
जहा-भो भो भव्वा! विभावेह सम्म भवस्सभावं अच्चंतविरसं दुञ्जणसरूवं व मुहमेत्तरमणीयं च, माइंदजालविलसियं व पॉयडियविविहसरूवं दूखुकंतपरमत्थं च, काउरिसचेट्टियं व मुद्धसम्मोहकारय' बाढमुचियणिजं च । एएण वामोहिया पुरिसा
१ सर्वादरहर्षोत्कर्षजातरोमासकमकिसकायाः ॥२ उत्पत्तन-निपसन-उन्मीलन-स्खलन-तुलनाविभूरिसरम्भाः । गन्धोदककुसुमवर्षा चेलोस्क्षेपं च ॥ ३ तरक्ष:व्याघ्रविशेषः ॥ ४ शृगालः ॥ ५ अटवीजनाः ॥ ६ प्रेक्षिताः ॥ ७ तस्य एष पावपूजनकृते सनरामरः तिर्यग्वर्गः । परितशेषकार्यः सद्यः निर्यातुमारब्धः ॥ ८ भवस्वभावम् ॥९ प्रकटितनिविधस्वरूप रम्यत्कान्तपरमार्थ च, कापुरुषचेष्टितमिव मुग्धसम्मोहकारकबादमदजनीयेच॥ १०'यं पाढ' प्रती ॥
U॥९२॥
ARAKAASARAKATARAKAIRRORRRRI+KARANANARAKHNAKOSH
KRISARASWER RRCHR KARNI+NARMADHEHARANG
जिनपूजास्वरूपम्
सम्मं पइट्टिए वि हु जिणिदबिंबे न पूयणेण विणा । होजा निञ्जरलाभो ता तप्पूयाविहिं वोच्छं काले सुइनेवच्छो वरेहिं पूफाइएहिं विहिसारं । सारस्थवर्णपहाणं जिणेदपूर्व रएज गिही । कालो य तत्थ संज्झातियं ति अहवा सैवित्तिअणुरूवो । सुइणा य दबतो मजिएण सुहवित्तिणा भावो नेवच्छमवि य एत्थं सुपसत्थमणुब्भडं अहसणिजं । सेय-ऽव्वाहय-निहोसदसरूवं मुणेयवं
॥ ४॥ पुष्क-क्खय-धूव-पईव-वास-बलि-वारि-पत्त-सुफलेहिं । घुसिण-वर्णसार-चंदण-मयेणाहिविलेवणेहिं च ॥५॥ कंचण-मणिनिम्मियमउड-कडय-कडिसुत्त-तिलयपमुहेहिं । पवरेहिं भूसणेहिं वत्थेहिं तहा महत्थेहिं ॥६ ॥ सेसेहिं वि सिद्धत्थाइएहिं वत्थूहिं सुप्पसत्थेहिं । जुत्ता पूया एत्तो नऽनो धन्नो हि उवओगो पूयाकरणे य विही वयणं नासं च संजमित्तु ददं । बत्थेण जिणं पूएज इहरहाऽऽसायणा गरुई
॥ ८ ॥ सिटुं च इमं जे भूवइस्स बटुंति जत्तओ किचे । पावंति फलं ते तदवरे य नवरं किलिस्संति
॥ ९ ॥ 'गंभीरपयत्थमहत्थसंथवुइंडदंडउद्दामं । कित्तेज गुणग्गामं परमा एसा खु जिणपूया
॥ १०॥ १ निरजला प्रतौ । निर्जरालाभः ॥ २ "णप्पडा प्रतौ । सारस्तवनप्रधानाम् ॥ ३ स्वरत्तेः-स्वाजीविका या अनुरूपः ॥ ४ भावतः ॥ ५ श्वेतान्याहतनिर्दोषदूष्यरूपम् ॥ ६ फखयधूवपइव प्रती ॥ ७ धुसूणं-केशरम् ॥ ८ धनसारः कर्पूरम् ॥ ९ भूगनाभिः-कस्तूरिका ॥ १० 'महाः' महामूल्यैः ॥ ११ सिद्धार्थादिभिः ॥ १२ वदनं नासिकां च संयम्य बढम् ॥ १३ गम्भीरपदार्थमहार्थसंस्तवोहण्डदण्डकोदामम् । कीर्तपेद् गुणग्रामम् ।।