________________
जिनपूजाधिकारे प्र
भकरकथाहानकम् १३॥
देवमहरिविरहओ कहारयणकोसो॥ सामनगुबाहिगारो। ॥९१॥
कामियसिद्धीणमिमं दारं सारं गिहत्थधम्मस्स । जिणपूयणं जणाणं निप्पुभाणं न संभवह
॥ ११ ॥ सोक्वं सबो चंछइ तं मोक्खे सो य होइ धम्माओ । सो पुण सम्मत्ताओ तं पुण जिणपायपूयणओ ॥१२॥ इय बुज्मिऊण इत्येव सबजत्तेण उजओ मणुओ। हवइ भवपारगामी पभंकरो एस्थ दिढतो ॥ १३ ॥ तहाहि
अस्थि कयजुगकयेणिचावयारं व अणवरयपयङ्गमहंतमहूस, सवणगोयरोवगमे वि दिनपहियपरितोसं वसंतउरं नाम नयरं । जहिं च कुलसेल व सुरभवणविसेसा, देवलोयविमाणमाल व मणहरा पासायपरंपरा, देवगुरुमिहुणग व नर-नारीगणा, कमल-कल्हार-कुमुयपरागवासियसच्छसलिलपडहच्छा उवहसियमाणसा सरोयरपंती । तत्थ य उदंड यदंडमंडवावासियरायलच्छिसाणुरायच्छिविच्छोहविच्छुरियव[य]णो, सहस्सनयणो व नियपरभूधरसत्तुपक्खो, जहत्थक्खो सुदंसणो नाम राया। सयलसीमंतिणीसीमभूयरूवा पभावई नाम से भजा। परिभूयदेवगुरुमइविभवो भवदत्तो अमच्चो, पसायट्ठाणं नरवइस्स, दढमणुरत्तो य सबन्नुधम्मम्मि । जहानिउत्तरजकजाणि य सो चिंतंतो कालं वोलेह ।
१इच्छितसिद्धीनाम् ॥ २ जिणाणं निष्पुनाणं मसप्रती ॥ ३ उद्यतः ॥४ कृतयुगातनिश्यावतारमिव अनवरतमन्नत्तमहामहोत्सवम्, श्रवणगोचरोपगमेऽपि दत्तपधिकपरितोषम् ॥ ५ "यकिच्चा" प्रती ॥ ६ देवगुरुः-नृहस्पतिः ॥ ७ "णमच्चनर प्रती ॥ ८ कमलकढ़ारकुमुदपरागवासितस्वच्छसलिलप्रतिपूर्णा उपहसितमानससरोवरा सरोवरपंक्तिः ॥ ९ "च्छाओ उव प्रती ॥ १० उद्दण्डभुजदण्टमण्डपावासितराजलक्ष्मीसानुरामाक्षिविक्षेपाइतवदनः ॥ ११ इन्द्राक्षे निहता:-छिन्नाः परा:-महान्तः भूधरा:-मिरय एव शत्रयः तेषां पक्षाः-पतत्रा येन सः, राजपक्षे पुनः निहतः-विनाशितः परभूधरा:-प्रकटवरूगर्विता राजान एवं शत्रुपक्षो येन ॥ १२ परिभूतगृहस्पतिमतिविभवः ॥
+CX
॥९१॥
HIKA%%A8+%EXSARKARKALINGA.CARKARSEX
अन्नया य राया अमच्चो [य] पट्टिया रायवाडीए । उवणीया तकालदेसंतरागयवणियजचतुरगा बंदुरावालेणं । कोऊहलेण य एगम्मि राया आरूढो, बीयम्मि अमच्चो । वाहिया जहासत्तीए । विवरीयसिक्खत्तणेण पवणाइरेगवेगत्तणेण य 'एस नरिंदो, एस नरिंदों' त्ति विष्फारियलोयणं बाहरंतस्स वि रायलोयस ते तुरगा दीहमद्धार्ण लंघिऊण निमेसमेतेण वि चक्खुगोयरमहगय त्ति । नरिंदं अमचं च तहाहरियं अवधारिऊण रायपरियणो सकरि-तुरग-वाहणो लग्गो तदणुमग्गेण । अमच्च-रायाणो य तुरगेहि दुट्टकम्मेहिं व पाडिया भीमाडवीए । अचंतपरिस्समविहुरा य जैमातिहित्तमावना तुरया। गाहसुढियतणुप्पमतण्हाइरेया य राया-ऽमच्चा निर्वत्रा बहलपत्तलतरुवरच्छायाए, सिसिरमारुयवसेण य मणागमुवलद्धपडियारा परोप्परं भाविउं पवत्ता
कजाण गई कुडिला अचिंतणिजं च आवयावडणं । संपत्तीओ वि कहं ज्झड ति ही ! दिद्वनट्ठाओ ? ॥१॥ दुट्ठमहिल व पावा रायसिरी पेच्छ कट्टसंतप्पा । दइवम्मि विसंवइए अमयं पि विसत्तणमुवेइ ।
॥ २ ॥ किल रजंगाई तुरंगमाइणो विसैमनित्थरणहेउं । जुजंति नवरि ते वि हु विहुरभरं इय पणामिति इय जा[व] सोगसंगिलणसामलीभूयसंकुइयवयणा । चिट्ठति सगोडीए सुणंति ता दुंदुहिनिनायं ॥४॥ तथा
१ तत्कालदेशान्तरागतचणिगजास्यतुरगी मन्दुरापालेन ॥ २ नरिंद अमञ्चं त तहा प्रती ॥ ३ 'यमातिधित्वमापनौ' मृतौ तुरगी । गाढान्ततनूस्पनतृष्णातिरेको॥ ४ उपविष्टौ ॥ ५आपदामापतनम् सम्पत्तयोऽपि कथं झटिति ॥ ६ कष्ट सन्तर्पणीया देवे 'विसंबबिते' प्रतिकूले जाते अमृतमपि विषत्वमुपैति । ७ कटनिस्तरणहतोः ॥ ८ जुज्जंत प्रती ॥ ९ विधुरभरं' व्याकुलत्वम् एवं अर्पयन्ति ।। १० शोकसनिलनश्यामलीभूतसङ्कचितवदनौ तिष्ठतः सगोष्टिकौ ॥
KAKKAKKAKKARAVARKARIRS