________________
देवभइसरिविरहओ कहारयणकोसो ॥ सामनगुणाहिगारो। ॥ ९०॥
जिनबिंबविधानेपब
नृपकथानकम् १२॥
************MAXX
|नीहरंतेण य जिणाययणाओ तकालमेव विहारेणाऽऽगया दिट्ठा धम्मकहं कुणमाणा खेमकराभिहाणा सूरिणो। परमपेमुकरि
समुबहतेण य पणिवहया अणेणं । दिबासीसो य आसीणो समीववसुमइतलम्मि । दिवनाणोवलद्धभावेण भगवया सायरं संमासिओ य, जहा-भो सुरवर ! पुनर्वतो सि तुम, तथाहि
शशधरकमनीयं जैनबिम्ब महीयस्तदिदमुदितभासोद्भासयद्विश्वविश्वम् । जिनभवनभुवीह स्थापयन् पुण्यभाजां, भवसि न कथमीशो ? मादृशां चा न शस्यः? ॥१॥ सुचरितचरणेऽपि प्राकृतैर्दुष्कृतैस्ते, किमपि सुमतिरोधी कण्टकोद्वेधकल्पः। समजनि य[द]कस्मादन्तकालुष्यविघ्नस्तदिह हृदि विषादं सर्वथा मा कृथास्त्वम् कतसुकतशतोऽपि प्राणिवर्गः कुकर्मव्यतिकरनिहतात्मा प्राप्नुयात् किं न दौस्थ्यम् । तदपि शिवमुपेष्यस्यन्यमानुष्यजन्मन्यनुपमजिनबिम्बस्थापनायाः प्रभावात् इति गुरुगिरं श्रुत्वा हृष्टः कृतप्रणतिः सुरः, सुरपदमगाद् यानाक्षेपस्फुरन्मणिकुण्डलः ।
-मुनिपतिरपि प्रीत्या भव्यैः सदा समुपासितः, सह यतिजनेनोवीं गुर्वी विहर्तुमशिश्रियत् ॥४॥ ॥ इति श्रीकथारत्नकोशे जिनविम्बप्रतिष्ठाप्रक्रमे महाराजपनकथानकं समाप्तम् ॥ १२ ॥
जिनबिम्बस्थापनमाहात्म्यम्
॥९०॥
X
RECEREKARHAYARREARSHARABHAKARAN
***********
एएसिं एक पि [९] नणं सद्धम्मकारणं गरुयं । किं पुण जिर्णप्पइट्टालट्ठा सके वि ददुवा ?
॥ २ ॥ किं भन्नइ इह बहुयं ? जिणप्पइट्ठाविहिम्मि कीरते । तं किं व न कल्लाणं जं नो सूइजइ ? तहाहि ॥ ३ ॥ जमिह पइट्ठाए जिणं ण्हवंति विविहेहिं सलिलकलसेहिं । तं अत्तणो कुणती तिलोयरजाभिसेयं व ॥४ ॥ जं च बहुमेयफल-पाग-सागबलिमुवणमंति जिणपुरओ । तं मोक्खसोक्खसेवहिमक्खेवेर्युक्खणंति व ॥ ५ ॥ घणसुसिणिद्ध-सुदीहो सोहेई नवजवंकुरप्पूरो । तत्कालुग्गयसुहकप्पसाहिपारोहनिवहं व
॥६ ॥ किं वेईविरयणाए जिणस्स ? नवरं कुणंति मन्ने है। तद्दारेणं निवुइवहूए हत्थग्गहं भवा सुहपुनचत्तुतंतूहिं सामिणो जं कुणंति ओमिणणं । 'तंतुच्छलेण लच्छि व अप्पणो संजंमिति दढं
॥८ ॥ उम्मीलिजइ भुवणेकचक्खुणो जं च लोयणजुयं पि । तं तइलोयपलोयणपउणं पकुणंति नियचऱ्या ॥९ ॥ छलिया छत्तीपत्तं व पावियत्वं बुहेहिं काउमिमं । इय संसिउं व सव्वत्थ निम्मरं भमइ तूररवो इइ [ज] जयगुरुणो कीरइ भवेहिं मंगलकएण । परिणमइ तयणुरूवत्तणेण तं तं सुहाए सिं ता अँकयकम्मणो चिय तुम्मे जेसि जिर्णिदविसयम्मि । एवंविहा पवित्ती सवपयत्तेण संभवह
॥ १२ ॥ १ नूण प्रतौ ।। २ "णपई प्रतौ । जिनप्रतिष्ठाश्रेष्ठानि सर्वाण्यपि द्रष्टव्यानि ॥ ३ मोक्षसौख्यसेवधिम् अक्षेपण उत्खनन्ति इव ॥ ४ 'णुखणं' प्रतौ ॥ ५ वेदीविरचन या ॥ ६ नितिवध्वाः 'हस्तप्रई' पाणिग्रहणम् ॥ ७ शुभपुण्यतर्कतन्तुभिः ॥ ८ तंतच्छ प्रतौ ॥ ९ संयच्छन्ति ।। १० पओय' | प्रती । त्रिलोक्यमलोकनप्रगुणम् ॥ ११ छागी सप्तपर्णमिव ॥ १२ सुखाय वाम् ॥१३सुकतकर्माणः ।।
HAANHA