SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ देवमद्दसरिविरहओ कहारयणकोसो ॥ सामनगुपाहिगारो। ॥८९॥ जिनबिंबविधाने पबनृपकथानकम् १२। अंगुट्ठलचिट्ठा वि हु जेहिं पइट्ठाविया न जिणपडिमा। ते निव्वुईए पुरिसा कहमप्पाणं पइटुंतु ? ॥१३॥ एवं सुचिरं ते उववूहिऊण अन्नत्थ विहरिया सरिणो । राया विरजकलाई धम्मकजाणि य चिंतिउं पवत्तो। अन्नया य रजसिरिसुहमणुहवंतस्स तस्स पुच्वनिकायकम्मदोसाओ राइणो महंतो दाइजरो संयुत्तो । काराविया य मंत-तन्तोवयारा, वाउलीहूओ सबो जणो, अणवरयविमुकंसुयजालं परुन्नमतेउरं । अञ्चतमणिवत्तगदाहजराभिभूयस्स य रनो परिगलिओ सम्मत्तभावो । तहानिषद्भाउयत्तर्णण स महप्पा अहज्झाणदोसेण मरिउँ सयंभुरमणमहासमुदे गम्भवकम्मियमच्छत्तणेणं उपवनो ति। तविहजिणप्पइट्ठाकारवणजियविसिट्टपुनो वि । अणवस्य समयसंसिय[स] किरियाकरणरसिओ वि ॥१॥ आबालकालउ चिय निप्पडिमविवेयपगरिसगुरू वि । तेत्तियजाण पुरओ कयतित्थपभावणो वि दद्धं ॥२॥ उबसम-विवेय-अस्थिक्कपमुहगुणभूसितो वि स महप्पा । तह दुग्गई पवनो ही ही! कम्माण माहप्पं ॥३॥ अहवा जइ मल्लिजिणो इत्थितं बीयगब्भवासं च । वीरो वि कारविजइ ता को कम्माण पडिमल्लो? ॥४॥ इय सो मच्छो होउं इतो ततो जलनिहिम्मि हिंडंतो । जिणबिंबतुल्लरूवं पेच्छा एगं महापउमं बलयागारं मोत्तुं मच्छा पउमा य किर तहिं हुंति । आगारेहिं सबेहि संबविउणि-त्ति निद्दिट्ट १ अनवरतविमुक्काथुजालं प्ररुदितमन्तःपुरम् ॥ २ तद्विधजिनप्रतिष्ठाकारणार्जितविशिष्टपुष्योऽपि । अनवरतं समयशंसितसत्कियाकरणरसिकोऽपि ॥ ३ निष्प्रतिमविवेकप्रकर्षगुरुरपि । तायजनानां पुरतः ततीर्थप्रभावनः ॥ ४ 'णाणुपु प्रतौ ॥ ५ द्वितीयगर्भवासम् ॥ ६ 'सर्वविदा' सर्वज्ञेन इति ॥ कर्मणां पलिकत्वम् मत्स्या नामाकाराः ॥८९॥ KAKKK+stKaKARKARKAR+RAKAKKARRIAKKARAN अह तहाविहरूवपलोयणपाउन्भर्वतमहंतपरितोसस्स ईहा-ऽपोह-मग्गणं कुणमाणस्स तस्स जायं जाईसरणं । दिद्रिवहपइडियं व दि8 पुचकारावियं जैयगुरुर्विवं, अणुसुमरितो य करुणामयमयरहरो सूरी खेमंकरो, टंकुकीरिय व पयडीहूया हिययसिलावट्टम्मि तदुवएसा । संवेगमग्गाणुलग्गमाणसो य चिंतिउं पवत्तो-अहो ! मम मंदभग्गया, अहो! संकिलिट्टकम्मया, अहो ! नियइनिरुवैकमत्तणं, जे तहाविहसद्धम्मसामग्गिसंभवे वि सिंधुतडपत्तं जाणवतं व विहडियं तड ति मह अंतसमए सम्मत्तं, ता किमित्तो करेमि ? कं पवजामि ? कत्थ बच्चामि ? किं वा कयं सुकयं हवइ ?-त्ति सुचिरं संतप्पिऊण अञ्चतसुविसुद्धर्मणपसरो 'सो चेव सरय[चंदो] चंदप्पहो जयगुरू सरणं' ति कयविणिच्छ ओ निरागारमणसणं पवञ्जिऊण परमसमाहीए पंचपरमेट्ठिमहामंतमेकमेवाणवरयमणुसरंतो कालं काऊण सहस्सारे कप्पे उक्कोसाऊ देवो उववन्नो चि। परिसम्मत्तपञ्जत्तिभावो य कयतहाविहतकालोचियकिच्चो 'कस्स कम्मणो फलमेयं ?' ति जाव ओहिं पउंजइ ताव पेच्छइ मच्छभवुत्तरं नरिंदभवं पुवाणुभूयं ति । तं च ददृण ज्झड ति गादुकंठापरिगओ गओ अलंकरियसमुचियअलंकरणो य विमाणमारुहिऊण कइवयपहाणसुरपरियरिओ पुवकारियम्मि तम्मि चंदप्पहजिणमंदिरम्मि । वंदिओ परमभत्तिपयरिसमुबहतेण जयगुरू । १ तथाविधरूपप्रलोकनप्रादुर्भवन्महापरितोषस्य ईहाऽपोहमार्गणां कुर्वाणस्य ॥ २ दृष्टिपथप्रतिष्ठितमिव ॥ ३ जाय प्रतौ ॥ ४ करुणामृतमकरगृहः । मकरराइः-समुद्रः ॥ ५ मन्दभाग्यता ॥ ६ नियतिनिरूपकमत्वम् ॥ ७ वकम प्रती ॥ ८ कथ प्रतौ ॥ ९ "मणपणपस प्रतौ ॥ १० एकमेव अनवरतं अनुस्मरन् ॥ ११ मत्स्यभवोत्तरम् ॥ १२ 'लंकारि प्रती । अलतसमुचितालहरणः ॥ १३-प्रकर्षमुबहता ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy