________________
देवभद्दसूरि-3 विरहओ कहारयणकोसो ॥ सामनगुजाहिगारो। ॥८८॥
जिनबिंचविधाने पद्य
नृपकथाकनकम् १२।
पमुकचारगावरुद्धजणोहं उवाहरियसमत्थतित्थजल-कुसुम-सबोसही-सुकुमारमट्टियापमुहपइट्ठोवगरणं सन्निहिनिहित्तनिहगोवओगिवत्थुवग्गं दूरदेसवाहरियकुसलसाहम्मियगणं अच्चंतपयत्तपडिसिद्धविहारोवट्ठियमुट्टियसाहुजणं पइट्ठामहूसवमारंभिऊण खेमकरसूरिं भणिउं पत्तो-भयवं! अम्हाणुग्गहं काऊण जिणचिंचपहूं करेह त्ति।
ततो सूरी केयचउत्थतवोविसेसो समाहियप्पा तकालोचियविहियनेवच्छो पुश्वग्गाहियसिक्ख-दक्ख-दवभावसुद्धिसंपन्नसमालमियाँलंकिय-निम्मलोभयपक्खकइवयण्हवणगरसहिओ पढमनिदंसियविहिणा सूरिमंतणाधिवासणाइविहाणेण ईटुंसवेला[ए] अविलंबियखित्तविसुरहिवासो समयाविरुद्धकमेण पइटुं करेइ । राया वि पुनपगरिसागरभूयमप्पाणं मनंतो ताणि ताणि तैकालोचियचिइवंदणा-ऽऽरत्तियाइकिच्चाणि संघ-साहम्मियदाणाणि सयणबग्ग-पयइलोयसम्माणणाणि य सय करेइ । अह अवसेसिए पडाकिये गुरू रायाइसभाए धम्म कहिउमादत्तो । जहाजिणभवण-बिंबठावण-पूया-जत्ताइकयपयत्तेहि । धन्नेहिं गोपयं पिव लंपिजा भवसमुद्दोऽयं
॥१ ॥ करणं सन्निधिनिहित्तनियतोपयोगिवस्तुवर्ग दूरदेशब्याहारितकुशलसाधर्मिकगणं अत्यन्तप्रयत्नप्रतिषिद्धविहारोपस्थितसुस्थितसाधुजनं प्रतिष्ठामहोत्सवमारभ्य ।।
२"चारुगा" प्रतौ ॥ ३कृतचतुर्थतपोविशेषः समाहितारमा तत्कालोचितविदितनेपथ्यः पूर्वमाहितशिक्ष-दक्ष-गव्यभावशुद्धिसम्पन्न-समालब्धालत निर्मलोभयपक्षकतिपयस्नपनकरसहितः प्रथमनिदर्शितविधिना ॥ ४ 'याणकयनि प्रती ॥ ५ णाविया प्रती ॥६दष्टांशवेलायाम् ॥ ७ पुण्यप्रकर्षाकरभूतम् ॥ ८ तत्कालोचित चित्यवन्दनाsरात्रिकादिकृत्यानि सवसाधर्मिकदानानि स्वजनवर्गप्रकृतिलोकसम्माननानि च ॥ ९ समापिते इत्यर्थः ॥ १० गोष्पदमिव ।
KA
Cl॥८८॥
SHIKHARNAKALAS
सागिक्खू-वरसोलय-खंडाईणं बरोसहीणं च । संपुन्नबलीय तहा ठवणं पुरओ जिणिंदस्स
॥ ३३ ॥ घयगुडदीवो सुकुमारियाजुओ चउजुवारया दिसिसु । बिचपुरओ ठवेजा भूयाण बैलिं तओ देजा ॥३४॥ औरत्तिय मंगलईवयं च उत्तारिऊण जिणनाहं । वंदिजहिवासण देवयाए उस्सग्ग थुइदाणं
॥ ३५ ॥ अह जिणपंचंगेसुंठ्ठावेद गुरू थिरीकरणमंतं । वाराओ तिन्नि पंच व सत्त व अर्चतमपमत्तो
॥ ३६ ।। मयणहलं आरोवइ अहिवासणमंतनासमवि कुणइ । झायइ य तय किंवं सजियं व जहा फुड होइ ॥ ३७॥ एवमभिवासियं तं विंचं छाएज सदसवत्थेण । चंदणछडुब्भडेणं तदुपरि पुप्फाई वि खिवेजा ॥ ३८॥ न्हावेज सत्तधनेण तयणु जीवंतउभयपक्वाहिं । नारीहिं चउहिं समलंकियाहिं विजंतनाहाहिं
॥ ३९॥ पडिपुनचत्तुसुत्तेण वेढणं चउगुणं च काऊण । ओमिणणं कारेजा तुढाहिं हिरभदाणजुर्य
॥४०॥ तो वंदेजा देवे पट्टदेवीए काउ उस्सग्गं । देज थुई तीए चिय ठवेज पुरओ य घयपत्तं
॥४१॥ सोवनवट्टियाए कुजा महु-सकराहिं भरियाए । कणगसलागाए बिंबनयणउम्मीलणं लग्गे
॥४२॥ सम्म पइट्ठमंतेण अंगसंधीसु अक्खरमासं । कुणमाणो एगमणो सूरी वासे खिवेज तहा
॥ ४३ ॥ १ 'डाईणम्बरो" प्रती ॥ २ घयकुडदीवसु' प्रती ॥ ३ बलि त्तभो प्रती ॥ ४ आरात्रिकं मलदीपकम् ॥ ५ गुरु प्रती ॥ ६° उदुम्भ' प्रती ॥ ७ "विद्यमाननाधाभिः' सधवाभिः ॥ ८ प्रतिपूर्णतःसूत्रेण ॥ ९ 'सुवर्णवाटिकायां' सुवर्णकचोलिकायाम् ॥ १० शुभलमे ॥
SARAKASSESAKAC%ARA
C+
+
S