SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । ३३५ असङ्गतम् ?? ] यथा शुक्तिकायां रजताध्यवसायो दुष्टकारणा (ण) प्रभवत्वेन (ना) प्रमाणं तथा प्रतिक्षणविशरारुषु सदृशापरोत्पत्त्या दिविप्रलम्भ हेतोरुपजायमानं प्रत्यभिज्ञानं दृ ( दुष्टकारणारब्धत्वादेव(ars ) प्रमाणम् । न च प्रत्यभिज्ञानमेव स्वविषयस्य तत्त्वं व्यवस्थापय (यद) दुष्टकारणारब्ध (ब्धत्व) - मात्मनो निष्टाप (निश्चाय) यति, इतरेतराश्रयत्वप्रेसक्तेः - अदुष्टकारणारब्धत्वात् स्वविषयव्यवस्थाप कत्वम् ततश्चादुष्टकारणारब्धत्वमिति कृत्वा । लूनपुनरुदितकेशादिषु चैकत्वाभावेऽप्यस्य दर्शनात ५ कुतः स्वविषय व्यवस्थापकत्वम् ? ने चा(च) केशादिप्रत्यभिज्ञानस्यान्यत्वान्नायं दोषः अन्यत्वा (त्रा) पि नियामक (?) मन्तरेण व्यभिचारशङ्काऽनिवृत्तेः । न च यो जनित्वा प्रध्वंसते 'नैतदेवम्' इति स मिथ्याप्रत्ययः वज्रोपलादिप्रत्यभिज्ञानं तु देशान्तरादौ न विपर्येतीत्यवितथम् अनुमानस्यात्रापि विपर्ययव्यवस्थापकस्य प्रतिपादितत्वात् । तन्न अदुष्टकारणारब्धत्वमप्यत्र संभवति । अर्थक्रियार्थी र्हि (र्थी हि) सर्वः प्रमाणमन्वेषते न व्यसनितयेत्यर्थक्रियासाधनविषयं प्रमाणमित्यभ्युपगन्तव्यम् । न च प्रत्य- १० भिज्ञानविषयेण स्थैर्यमनुभवताऽर्थक्रिया काचित् साध्यत इति तैमिरिकज्ञानवद पूर्वमर्थक्रिया ( ? ) अक्षमं सामान्याद्यधिगच्छदपि न प्रमाणमिति प्रमाणलक्षणाभावान्न प्रत्यभिज्ञाप्रमाणा ( ? ) मात्मध्येक्षं सता नित्येनार्थेन प्रत्यभिज्ञानजनकाभिमतेनेन्द्रियाणां संप्रयोगासिद्धेस्तद्व्यवस्थापकप्रमाणाभवा(वात्) । भावे वा तत एव तत्सिद्धेः व्यर्था प्रत्यभिज्ञा । न च सत्योदकाध्यक्षेष्वप्येतत् समानम् । अर्थक्रियाज्ञानात् तेषां तथाभावसिद्धेः । न च बहिरर्थाभावेऽप्यर्थक्रियाज्ञानस्य भावात् तत्तथात्व- १५ सिद्धि:, शून्या (न्य ) वाद (दा) पत्तिप्रसङ्गात् तद्व्यतिरेकेणा परस्यार्थव्यवस्थापकस्याभावात् । न चैकत्वे संवादकं प्रमाणं किञ्चित् सिद्धमिति नैं प्रत्यक्षताऽपि प्रत्यभिज्ञाज्ञानस्येति नातः स्थैर्याधिगतिः । किञ्च, एकत्वाध्यवसायिन्यपि क्रमोदयमनुभवन्ती प्रत्यभिज्ञा स्वविषयस्य क्रमं सूचयति, नहाभेदे खालम्बनस्य क्रमवत्प्रत्यभिशोदयः संभवति, ततो येन स्वभावेनाद्यं प्रत्यभिज्ञानं तथालम्बनत्वाभिमतः पदार्थो जनयति तेनैव यद्युत्तरकालभावीनि तदद्यज्ञानकाल एव सर्वेषामुदयप्रसक्तिः सन्नि २० हितकारणत्वात् आद्यज्ञानवत्, अनुदये वा तस्य तानि प्रत्ययजनकत्वमेव । नहि यँदा यद् यन्न जनयति तदा तन्न जैननस्वभावम् पश्चादपि तत् तत्स्वभावमेव नैव तदापि जनयेत् अथान्येन तदा स्वभावे (व) भेदात् कथं न प्रत्यभिज्ञाविषयस्य भेदा (दः) स्वभावभेदनिबन्धनत्वादर्थ भेदस्य ? अपि च, सकलसहकारिसन्निधाने येन स्वभावेन तदालम्बनं प्रत्यभिज्ञाज्ञानं जनयति स्व ( स ) स्वभावस्तस्य तदैवोत्तर (वोत) प्रागप्रा (गप्या) सीत् ? यदि तदैव कथं पूर्वस्मादभेदस्तस्य प्रागसतः तदैव संत्ताभ्युप- २५ गमात् ? अथ अवस्थानां भेदः अवस्थातुश्चाभेदः, नः अवस्थातुरपि तदवस्था भाविनो जनकाजनकस्वरूपतया भेदस्य नी (न्या) यप्राप्तत्वात् । न चावस्थावा ( वान अ )वस्था व्यतिरिक्तोऽस्ति उपलब्धिलक्षणप्राप्तत्वे तस्यानुपलम्भेनासत्त्वात्, अनुपलभ्यस्वभावत्वे च तस्य न प्रत्यभिज्ञाविषयत्वमिति १४- या १-कारणत्वमात्म-वा० बा० । २- प्रसक्तेरदुष्टकारणारव्यत्वमात्मनो निश्चयतीतरेतराश्रयत्वप्रसक्तेरदुष्टकारणारब्धत्वात् स्वविषयव्यवस्थापकत्वम् वा० वा० । ३-पकं तत - वा० बा० । ४-धमिति हा० वि० । ५ न वा के- भ० मां० विना । ६- न्यत्वो पि आ० वि० । ७- शङ्कया S-आ० विना । ८ च या ज-भां० म० । च जो ज-वा० बा० । ९- सतै नै भ० मां० । १० - ज्ञातुं दे वा० वा० विना । ११ - तत्वात्वन्न आ० । तत्वाव्वन्न हा० वि० । १२- यार्थी तर्हि वा० वा० । १३ सर्व प्र-आ० । क्रिया सा-वा० वा० । १५ - णमित्युप - वा० वा० । १६- पयण वा० बा० । १७ न प्रमाणलक्षणा-भां० मां० । १८ - ज्ञाप्रमाणमान्मध्यक्षं भ० मां० । ज्ञाप्रमाणमानात्यद्यंध्यक्षं वा० वा० । १९- ध्यक्षं साता आ० | २० - भावे वा भां० म० । २१ - वादाप्यत्ति भां० म० । वादाप्यपत्ति - हा० वि० । वादयतिवा० बा० । २२ न प्रत्यभिज्ञा - भ० मां० | २३ - नस्येति मात स्थै वा० बा० विना । २४ - गति वा० बा० विना । २५- त्वावासातात्यपि वा० वा० २६ तवालम्ब-वा० बा० । २७-दार्था ज-आ० विना । २८-भावीति त - मां० । २९ - दाद्यतनज्ञान - वा० वा० विना । ३० - दयो वा वा० वा० विना । अत्र 'अनुदये वा तस्य न प्रत्ययजनकत्वमेव' इति पाठः स्यात् । ३१ - त्ययः ज-आ० । ३२ यदाद्यं न जन - वा० बा० विना । ३३ जनयति स्वभावं पश्चा-वा० वा० । ३४ व प- वा० बा० मां० विना । ३५-भाव नै -आ० । ३६ स्वभेदात् वा० वा० । ३७-स्य भेदा निबन्धत्वा-वा० वा० । ३८ तदेवो - वा० वा० विना । ३९ सवा-आ० । ४० - भाविनो जनकस्व वा० बा० । ४१ नायं प्रावा० वा० । ४२ न वावस्थाम्यति - वा० बा० । ४३ - व्यतिरिक्ताऽ - वा० बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy