SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ विषयः ९ गाथा व्याख्या । वस्तुगत्या व्यात्मक एव तत्त्वे नयद्वयविषयविवेकस्य विषक्षाधीनत्वाभिधानम् । १० गाथाव्याख्या । विवक्षाकृतस्य नयद्वयविषय विवेकस्य विशदीकरणम् । ११ गाथा व्याख्या । निरपेक्षनयद्वयमेकमेव वस्तु यथा यथा मन्यते तथा विभज्य वर्णनम् । १२ द्वादशगाथाव्याख्या । अन्योन्यमुयोर्द्रव्य-पर्याययो नस्तित्वोक्तिपूर्वकमुत्पाद-व्यय-धौव्याणां द्रव्यलक्षणत्वेन वर्णनम् । उत्पाद - व्यय-धौव्याणां परस्परव्याप्यत्वसमर्थनम् । १३ गाथाव्याख्या । स्वतन्त्राणामुत्पाद-व्यय-धौव्याणां द्रव्यलक्षणत्वाभावात् प्रत्येकं नयद्वयस्य मिध्यात्वकथनम् । १४ गाथाव्याख्या । उभयारण्यतृतीयनयाभावेऽपि द्वयोरेव नययोरन्योन्य सव्यपेक्षयोस्सम्यक्त्वप्रतिपादनम् । १५ गाथा व्याख्या | निरपेक्षग्राहित्वे मूलनयवदुत्तरनयानामपि मिध्यात्ववर्णनम् । १६ गाथाव्याख्या । सङ्ग्रहादीनां मूलनयग्राह्यग्राहित्वान्नोभयवादप्रज्ञापकत्वमिति प्रदर्शनम् । १७-१८ गाथाव्याख्या । प्रकाशनम् । २१ गाथाव्याख्या । सर्वेषामपि नयानामन्योन्याऽनिश्रितत्वे मिथ्यात्वम् अन्योन्यनिश्रितत्वे पुनः सम्यक्त्वमिति प्रतिपादनम् । २२-२३-२४-२५ गाथाव्याख्या | प्रत्येकं नयेषु मिथ्यात्वेऽपि समुदितेषु सम्यक्त्वस्य रत्नावलीदृष्टान्तेन समर्थनम् । २६ गाथाव्याख्या । तोपन्यासप्रयोजकानां तहुणानां परिगणनम् । २७ गाथाव्याख्या । दृष्टान्तस्य साध्यसमतां वदतामेकान्तवादिनां निरासाय पञ्चानां पृष्ठम् ४०८ तदभिप्रायाणां निर्देशः । १ सांख्याभिमतत्वेनोपन्यस्तस्य सत्कार्यवादस्य निरसनम् । ४०८ ४०९ ४०९ ४०९ नित्यानित्यैकान्तपक्षद्वयेऽप्यात्मनि संसारसुख-दुःखादेरनुपपत्तिप्रदर्शनम् । ४१७ १९ गाथा व्याख्या । ४१८ एकान्तपक्षे चात्मनि कर्मणो बन्ध-स्थितिकारणानुपपत्तिप्रकटनम् । ४१८ २० गाथाव्याख्या । ४१८-४१९ एकान्तवादे बन्धाभावेन तन्मूलक संसारनिवृत्यादेरनुपपत्ति ४०९ ४१०-४१५ ४१० ४१० ४१५ ४१५ ४१५-४१६ ४१५ ४१६ ४१६ ४१६ ४१६ ४१७ ટ ४१९-४२० ४१९ ४२०-४२१ ४२० ४२२ ४२२ ४२२-४२९ ४२२ ४२३ पहि १९ १७ २ १४ २५ ३४ ९ २१ १ २९ १३ २६ १ ११ ५
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy