SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः। पृद्धिः विषयः पृष्ठम् ५ गाथाव्याख्या। ३१७-३७८ पर्यायास्तिकैकप्रकृतिकानाम् ऋजुसूत्रादीनां शुद्धाशुद्धभावेन विभजनम् । ३१७ ऋजुसूत्रविषयतया क्षणभङ्ग-विज्ञानमात्र-शून्यवादानामुपक्षेपः। ३१८-३७८ १ क्षणभङ्गवादः। ३१८-३४९ पूर्वपक्षा-स्थैर्यवादिभिः क्षणभङ्गस्य निराकरणम् । ३१८-३२१ उत्तरपक्षः-बौद्धैः क्षणभङ्गस्य साधनम् । ३२१-३४९ २ ऋजुसूत्रपदस्य द्वितीयां व्याख्यामाश्रित्य विज्ञप्तिमात्रवादः। ३४२-३६६ पूर्वपक्षः-बाह्यार्थवादिभिः सौत्रान्तिक-वैभाषिकैः विज्ञप्तिमात्रस्य निराकरणम् । ३४९-३५४ उत्तरपक्षः-विज्ञानवादिभिर्योगाचारैर्विज्ञप्तिमात्रस्य स्थापनम्। ३५४-३६६ __ ३ पुनः ऋजुसूत्रपदस्य व्याख्यान्तरमाश्रित्य शून्यवादः। ३६६-३७८ ऋजुसूत्र-शब्द-समभिरूढ-एवंभूतेषु सौत्रान्तिक-वैभाषिकयोगाचार-माध्यमिकानां समवतारः। ३७८ ६ गाथाव्याख्या । ३७९-४०६ नयवनिक्षेपाणामपि यथास्वं द्रव्यार्थिक-पर्यायार्थिकरूपतया विभजनम्। ३७९ १ नामनिक्षेपः। ३७९ नाम व्याख्याय तत्र सङ्केतविधि-तद्विषययोः प्ररूपणम् । ३७९ भर्तृहरेर्द्रव्यार्थिकानुसारिणः शब्दब्रह्मदर्शनस्य पूर्वपक्षतया वर्णनम् । ३७९ तस्य च दर्शनस्य पर्यायास्तिकमतेन प्रतिविधानम् । शब्दार्थयोरनित्यसम्बन्धवादिना स्वपक्षं समुद्धर्तु मीमांसकसंमत नित्यसम्बन्धवादस्य निराकरणम् । सिद्धान्तिना शब्दस्य नित्यत्वानित्यत्वपक्षद्वयमाश्रित्य यथायथं द्रव्यार्थिकनिक्षेपरूपत्वव्यवस्थापनम् । २ स्थापनानिक्षेपः ३८७ स्थापनां व्याख्याय मुख्य प्रतिनिध्योर्भेदाभेदपक्षद्वयेऽपि तस्या द्रव्यार्थिकनिक्षेपरूपत्वव्यवस्थापनम् । ३८७ ३ द्रव्यनिक्षेपः। ३८७ द्रव्यं व्याख्याय तत्र द्रव्यार्थिकनिक्षेपत्वभावनम् । द्रव्यार्थिकनिक्षेपेण भावनिक्षेपसंमतस्य क्षणभङ्गस्य विस्तरेण अनेकधा निरासः। ३८७ द्रव्यनिक्षेपविषयस्य द्रव्यस्य आगमोक्तरीत्या स्वरूपवर्णनम् ।। ४०५ ४ भावनिक्षेपः । ४०६ भावं व्याख्याय तत्र पर्यायार्थिकत्वकथनम्। ४०६ ७ गाथाव्याख्या । ४०७ द्रव्य-पर्याययोरन्योन्यव्याप्तिज्ञप्तये निरपेक्षनयाश्रितवचसामसत्यत्व. कथनम्। ४०७ ८ गाथाव्याख्या। ४०८ द्रव्य-पर्याययोरन्योन्यसम्मिश्रत्वसूचनाय ज्ञानानेकान्तवर्णनम्। ४०८ ३८६
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy