SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। २७१ तृतीयगाथाव्याख्या। [ द्रव्यास्तिकनयनिरूपणम् ] [१ सदद्वैतप्रतिपादकः शुद्धद्रव्यास्तिकनयः ] अत्रं च कुण्ठधियोऽप्यन्तेवासिनो योगित्वा(ता)प्रतिपादनार्थः प्रकरणारम्भः प्रतिपादितः; साच विशिष्टसामान्य-विशेषात्मकतदुपायभूतार्थप्रतिपादनमन्तरेणातः प्रकरणान्न सम्पद्यत इति ५ प्रकरणाभिधेयं योगितोपायभूतमर्थम् तित्थयरवयणसंगह-विसेसपत्थारमूलवागरणी। दव्वढिओ य पजवणओ य सेसा वियप्पा सिं ॥३॥ इत्यनया गाथया निर्दिशति । अस्याश्च समुदायार्थः पातनिकयैव प्रतिपादितः। .. अवयवार्थस्तु-तरन्ति संसारार्णवं येन तत् तीर्थम्-द्वादशाङ्गम् तदाधारो वा सङ्घः-तत् १० कुर्वन्ति उत्पद्यमानमुत्पादयन्ति तत्स्वाभाव्यात् तीर्थकरनामकर्मोदयाद् वेति "हेत्वाद्यर्थे टैचू" [ ] तीर्थकराणां वचनम्-आचारादि अर्थतस्तस्य तदुपदिष्टत्वात्-तस्य सङ्ग्रह-विशेषौ द्रव्य-पर्यायौ सामान्य-विशेषशब्दवाच्यावमिधेयौ तयोः प्रस्तारः-प्रस्तीर्यते येन नयराशिना सङ्ग्रहादिकेन स प्रस्तारः-तस्य संग्रह-व्यवहारप्रस्तारस्य मूलव्याकरणी आद्यवक्ता शाता वा द्रव्यास्तिकः-द्रुतिर्भवनं द्रव्यम्-सत्तेति यावत्-तत्र 'अस्ति' इति मतिरस्य द्रव्यास्तिकः१५ "सह सुपा" [अ० २, पा० १, सू० ४ पागि० व्या० पृ० १६० अं० ६४९] इत्यत्र 'सुपा सह' इति योगविभागात् मयूरव्यंसकादित्वाद् वा द्रव्य-आस्तिकशब्दयोः समासः, द्रव्यमेव वाऽर्थोऽस्येति द्रव्यार्थिकः द्रव्ये वा स्थितो द्रव्यस्थितः । परि समन्तात् अवनम् अवः-पर्यवो विशेषः तज्ज्ञाता वक्ता वा, नयनं नयः नीतिः पर्यवनयः अत्र छन्दोमङ्गभयात् 'पर्यायास्तिकः' इति वक्तव्ये 'पर्यवनयः' इत्युक्तम् १-त्र कुण्ठ-भां० मां०। २ योग्यताप्र-भां०मा० ।योगित्वप्र-आ. हा०वि०। ३ योग्यतोपा-भां० मा०। ४ "कृषओ हेतु-ताच्छील्याऽऽनुलोम्येपु”। ३, २, २० पाणि० व्या० पृ० ४९२ अं० २९३४ । ३, २, २० अनंभ. मिता० पृ० २२४ पं. ४ । “कृनो हेतु-ताच्छील्याऽऽनुलोम्येषु अशब्द-लोक-कलह -गाथा-वैर-चाटु-सूत्र-मन्त्र-पदेषु"। ४, ३, २२ कात. व्या० पृ० ३४८ पं. १ । “कृयो हेतु-शीलाऽनुलोमेषु"। १, २, ७ चान्द्रव्या० पृ. ३२ पं० २१ । “कृयो हेतु-शीलाऽऽनुलोम्ये अशब्द-श्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्र-पदे"। २, २, २५ जैने० व्या. पृ० २६५५० ४ । “हेतु-तच्छीलाऽनुकूले अशब्द-लोक-कलह-गाधा (था) वैर-चाटु-सूत्र-मन्त्र-पदात्" । ४,३, १३३ शाक• व्या० पृ० २९५ अं० ८९ । “हेतु-तच्छीलाऽनुकूले अशब्द-श्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्रपदात्" । ५, १, १०३ हैम० व्या० पृ० ८ प्र. पं० २। “अ-टो" सार० व्या० पृ० ४०७ पं०३१ । एषु सर्वेषु व्याकरणेषु हेत्वाद्यर्थे 'ट' प्रत्यय एव विधीयते न तु 'टच'। ५ 'आचारादि'शब्देन आचाराङ्गप्रभृतीनि द्वादश अगसूत्राणि । तद्यथा-आचाराङ्गम् , सूत्रकृताङ्गम् , स्थानाङ्गम् , समवायाङ्गम् , व्याख्याप्रज्ञप्ति-भगवती-अङ्गम् , ज्ञाताधर्मकथाङ्गम् , उपासकदशाङ्गम् , अन्तकृद्द शाङ्गम् , अनुत्तरोपपातिकदशाङ्गम् , प्रश्नव्याकरणाङ्गम् , विपाकश्रुताङ्गम् , दृष्टिवादाङ्गम् । ६ प्रस्तार्य-भां. मां०। ७-कः द्रविर्भ-आ० वि०। ८-स्य ग्रहद्रव्या-पा० बा०। ९ "द्रव्येण अर्थो द्रव्यार्थः द्रव्यमर्थोऽस्य इति वा । अथवा द्रव्यार्थिकः-द्रव्यमेव अर्थो यस्य सोऽयं द्रव्यार्थः-खार्थिकोऽयम् 'उत्' प्रत्ययः--द्रव्यार्थिकः । एवं पर्यायार्थः पर्यायार्थिको वा'-नयच. आ० लि. पृ० ३ द्वि. पं. ६। १० योगविभागोल्लेखश्च पात-महाभाष्ये खं० २ पृ. ३५८ पं० १६ । ११ "मयूरव्यंसकादयश्च" । २, १, ७२ पाणि. व्या. पृ० १७९ अं० ७५४ । “मयूरव्यंसकेत्यादयः" । ३, १,११६ हैम० व्या० पृ० २४ द्वि० पं०१०। १२ अत्र चच्छआ. हा० वि०। १३ छन्दोभाभयं च 'पजायत्थिओ' इति निर्दिटे मात्राद्वयाधिक्यात् “गाहाइ सत्तावणि' इति वचनात्-प्राकृ० पि० पृ. १०३ पं० ३ । “आयैव संस्कृतेतरभाषासु 'गाथा' संज्ञा” इति हैम. छन्दो० पृ. २६ द्वि. पं. १८। १४ प्र० पृ. पं. ८ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy