SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा। २३९ विलक्षणं चिद्रूपतया तु समानं जनयदपि' समानासमानजनकाकारद्वयाध्यासितमप्येकम् तथा व्यक्तयोऽपि समानासमानाकाराध्यवसायिप्रत्ययजनक रूपद्वयं बिभ्राणा नैकरूपतया विरोत्स्यन्त इति। अथ सामान्यस्थानगताकारज्ञानजनकत्वैकस्वभावत्वात सर्वदा तज्ज्ञानप्रसक्तिः अनपेक्षस्यापेक्षाऽयोगात्, सहकार्यपेक्षजनकत्वे वा सहकारिकतोपकारस्य ततोऽभेदे तद्वत् कार्यत्वेनाऽनित्यताप्रसक्तिः, भेदे वा सम्बन्धासिद्धिः । एककार्यकर्तृत्वलक्षणमपि सहकारित्वं नित्यानामसम्भवि ५ तदवस्थाभाविनः स्वभावस्य प्राग् ऊध्वं च तदवस्थानसद्भावात्, अभावे वाऽनित्यत्वम् स्वभावभेदलक्षणत्वात् तस्य । अजनकस्वभावत्वेन न कदाचिदपि तज्ज्ञानम्, यो ह्यजनकस्वभावः सोऽन्य॑सहितोऽपि न तद जनयति, यथा शालिबीजं क्षित्याद्यविकलसामग्रीयुक्तमपि कोद्रवाङ्करम्, अजनक 1 सामान्यम् परामर्शज्ञाने न प्रतिभासेत जनकाकारापेकस्यैव ज्ञानविषयत्वात्, ज्ञानलक्षणमपि कार्यमनुपजनयदवस्तु स्यात् अर्थक्रियाकारित्वलक्षणत्वाद् वस्तुनः । तदेवं सामान्यस्य १० नित्यत्वेन तद्विषयस्य ज्ञानस्य वाध्यमानतयोऽबाधितज्ञानविषयत्वमसिद्धम्। यथा, यदि तत् सर्वसर्वगतमभ्युपगम्यते तदा व्यक्त्यन्तरालेऽप्युपलम्भप्रसक्तिः, न चाभिव्यक्तिहेतुव्यक्त्यभावात् तत्रानुपलम्भः प्रथमव्यक्तिप्रतिभासवेलायां तदभिव्यक्तस्य सामान्यस्य प्रणेऽमेदात् तस्य सर्वत्र सर्वदाभिव्यक्तत्वात्; अन्यथाऽभिव्यक्तानमिव्यक्तस्वभावमेदादनेकत्वप्रसक्तरसामान्यरूपत्वापत्तितः तदन्तरालेऽवश्यंभाव्यपलम्भ इति उपलब्धिलक्षणप्राप्तत्वेनाभ्युपग-१५ तस्य तत्रानुपलम्भादसत्त्वमिति न सर्वसर्वगतं तत् । अंथ स्वव्यक्तिसर्वगतं तदिति नायं दोषः, नन्वेवं प्रतिव्यक्ति तस्य परिसमाप्तत्वाद व्यक्तिस्वरूपवत् तस्य भेद एव, अभेदे एकव्यक्तावभिव्यक्तस्य ग्रहणेऽन्यव्यक्तिस्थस्यापि तस्य तत्स्वरूपत्वात् प्रतिभासे-तदाधारप्रतिभासमन्तरेण तदाधेयताप्रतिभासस्यानुपपत्तेः-सर्वव्यक्तीनां युगपत् प्रतिभासप्रसक्तिः।। केत्स्नैकदेशवृत्तिविकल्पानुपपत्तेश्चासत्त्वम् । किञ्च, (१) एकैव्यक्तिसमवेतं तद् अभिनवोत्पन्न-२० व्यक्तौ निष्क्रियत्वान्न याति (२) न च तद् व्यक्त्युत्पत्तेः प्राक् तत्रासीत् व्यक्तिरहितस्य तस्यावस्थानानभ्युपगमात् व्यक्त्युत्पत्त्युत्तरकालं तु व्यक्त्यन्तरादनागतस्यापि तस्य तत्र सद्भावः सामान्य १-पि समानजन-आ० हा०। २-कारव्यव-वा०या०। ३-नपेक्ष्यस्या-आ० वि० । ४ ततोऽमेदो तत्कार्य-वा. बा० । ततोऽमेदो तद्वेत कार्य-आ. हा० वि० । 'ततोऽभेदो तदभेदात् कार्य-वि० सं० । ५ वा असम्बन्धा-वा. बा० । वा ससम्बन्धा-आ० । ६ “अभावे चाऽनित्यत्वम्”-प्रमयेक. पृ० १३८ प्र.पं. ७॥ ७ "कार्याजननस्वभावत्वे वाऽस्य सर्वदा कार्याजनकन्वप्रसन:-" प्रमेयक० पृ. १३८ प्र. पं० ८ । -न्यऽहितो-आ• हा० वि० ।-'न्यसंनिहितो'-वि० सं०। ९-भाव चेत् सा-भां० । भाववत् सा-आ. हा. वि. वा. बा० । १०-कारिलक्ष-भां० मां. विना। "अर्थक्रियाकारित्वलक्षणत्वाद् वस्तुनः"-प्रमेयक पृ० १३८ प्र. पं०९। ११-त्यत्वे तद्वि-भां० मा० । १२-स्य बाधमान-आ. हा. वि. ।-स्य वाच्यंमान-वा० बा० । १३-याऽव्यधित-वा. बा० ।-याऽव्यथित-आ० वि० ।-या व्यपि शा-हा० । १४ “सर्वत्र वृत्तिभाजो वा भवेयुः परजातिवत्" ॥ तत्त्वम० का० ८०५ पृ. २६० । "तथा तत् सर्वसर्वगतं स्वव्यक्तिमर्वगतं वा"-प्रमेयक पृ० १३८ प्र. पं. ९ । १५ “खाश्रयेन्द्रिययोगादेरेकस्मिस्तबहे सति । सर्वत्रवोपलभ्यरंस्तत्म्वरूपाविभागतः" ॥ ज्ञातादव्यतिरिक्त चेत् तस्यापि ग्रहणं भवेत् । तद्वदेव न वा तस्य ग्रहणं भेद एव वा" । तत्त्वम० का० ८०८-८०९ पृ. २६१ । १६-तं सर्व तत् भां० मां । १७ “घटादिजातिभेदाश्च स्वाश्रयेष्वेव भाविनः" । तत्त्वमं० का० ८०५ पृ० २६० । १८-भासत-आ० । १९ "संयोगदूषणे सर्व यदेवोक्तं प्रबाधकम्" ॥ तत्त्वसंका. ८११ पृ. २६२ । ___एकस्यानेकवृत्तिश्च न युक्तेति प्रबाधकम्" ॥ तत्त्वसं० का० ६७४ पृ० २२३ । २० "तत्र देशान्तरे वस्तुप्रादुर्भावे कथं नु ते । दृश्यन्ते वृत्तिभाजो वा तस्मिन्निति न गम्यते"। "न हि तेन सहोत्पन्ना नित्यत्वान्नाप्यवस्थिताः । तत्र प्रागविभुत्वेन न चाऽऽयान्त्यन्यतोऽकिया:"॥ तत्त्वसं० का० ८०६-८०७ पृ. २६०-२६१ । २१ व्यक्त्युत्तरका-हा.। २२-पि तत्र तत्र स-वि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy