SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा। २१५ तथाहि-प्रकृति-ईश्वर-कालादिकृतत्वं भावानां भवद्भिर्मीमांसकैरपि नेष्यत एव, तस्य च प्रतिषेधे सत्यपि यथा न वस्तुत्वमापद्यते तथा अपोह्यत्वेऽप्यभावस्य वस्तुत्वापत्तिर्न भविष्यतीत्यनेकान्तः। यदुक्तम्-तत्रासतोऽपि वस्तुत्वमिति क्लेशो महान् भवेत्' इति, तदप्यनेनैवानैकान्तिकत्वप्रतिपादनेन प्रतिविहितमिति दर्शयति 'नातोऽसतोऽपि' इत्यादिना । ' 'तदसिद्धौ नै सत्ताऽस्ति न चासत्ता प्रसिद्ध्यति' ॥ इति । अत्र अभावस्य यथोक्तेन प्रकारेणासिद्धावपि भावस्य सत्ता सिङ्ख्यत्येव, तस्य स्वस्वभावव्यवस्थितत्वात । या च भावस्य यथोक्तेन प्रकारेण सिद्धिः सैव सत्तेति प्रसिद्ध्यति । एतदेवोक्तम् "अगोतो विनिवृत्तश्च गौर्विलक्षण इष्यते। ___भाव एव ततो नायं गौरगौम प्रसज्यते" ॥ [ तत्त्वसं० का० १०८५] 'भाव एव भवेत्' इंति, एतन्नानिष्टापादनम् इष्टत्वात् । तथाहि-अगोरूपाश्वादेर्भािवविशेषरूप एव १० विलक्षण इष्यते नाभावात्मा; तेन भाव एव भवेत्, अगोतश्च 'गोर्वैलक्षण्यस्येष्टत्वादगोन गोत्वप्रसङ्गः। एतेन यदुक्तम् 'अभावस्य च योऽभावः' इत्यादि, तत् प्रतिविहितम् । यञ्चोक्तम्- 'न ह्यवस्तुनि वासना' इति, तत् असिद्धमनैकान्तिकं च । यतः "अस्तुविषयेऽप्यस्ति चेतोमात्रविनिर्मिता। विचित्रकल्पनाभेदरचितेष्विव वासना" ॥ "ततश्च वासनाभेदाद् भेदः सद्रूपतापि वा। प्रकल्प्यतेऽप्यपोहानां कल्पनारचितेष्विव" ॥ [ तत्वसं० का० १०८६-१०८७ ] 'अवस्तुविषयं चेतो नास्ति' इति, एतदसिद्धम् । ताँहि-उत्पाद्यकथाविषयसमुद्भूतवस्त्वाकारसमारोपेण प्रवर्तत एंव चेतः तथा(च्चा)ऽनागतसजातीयविकल्पोत्पत्तये अनन्तरचेतसि वासनी-२० माधत्त एव; यतः पुनरपि सन्तानपरिपाकवेशात् प्रबोधकप्रत्ययमासाद्य तथाविधमेव चेतः समुपजायते, तद्वदैपोहानामपि परस्परतो भेदः सद्रूपता च कल्पनावशादू भविष्यतीस्यनैकान्तिकता। ___'शब्दभेदोऽप्यपोहनिमित्तो न युक्तः' इति, अत्र "यादृशोऽर्थान्तराँपोहः प्रतिबिम्बात्मको वाच्योऽयं प्रतिपादितः। १ शास्त्रवा० स्याद्वादक. पृ०४०५ प्र. पं०४। २ पृ० १९४ पं० १४ तथा ३२ । ३ पृ० २१४ पं० २७ । ४ नवस-वा. बा० । न वा स-आ० हा० वि० । ५ पृ. १९४ पं० १४ तथा ३२। ६ “प्रकारेण सिद्धौ सत्यामपि भावस्य सत्ता सिख्यत्येव तस्य स्वखभावव्यवस्थितत्वात् । या चाऽभावस्य"-तत्त्वसं० पञ्जि. पृ. ३३६ पं० १८। ७ आगोतो आ० हा० वि० वा० बा० । अगौतो मा० । “अगोतो विनिवृत्तिश्च"-तत्त्वसं.। "अगोतो विनिवृत्तेश्च'-शास्त्रवा० स्याद्वादक. पृ० ४०५ प्र. पं. १३ । ८-श्च गोर्वि-आ० हा. वि. कां०। ९ पृ. १९४ पं०७ तथा २३। १. गोविलक्षण्यस्ये-आ. हा. वि. का. । गो वैलक्षण्यस्ये-वा. बा०। ११ पृ० १९४ पं० ६ तथा २३ । १२-वश्व व यो-वा० बा०। १३ पृ० १९५ पं० ४ तथा २८ । १४-वस्तुनिविष-आ० हा० :। १५-तापिच कां । “-पि च-" तत्त्वसं०। शास्त्रवा० स्याद्वादक. पृ०४०५ द्वि०पं०१। १६ शास्त्रवा० स्याद्वादक. पृ. ४०५ प्र. पं० १४ तथा द्वि०पं० १ १७ पृ. १९५ पं० ४ तथा २८। १८-थाात्पोह्यक-भां० मां० । -थाापोह्यक-आव्हा. वि०।-थाह्यपोह्यक-कां० । “तथाहि-उत्पाद्यकत्वा(ल्प ?)विषय"-तत्त्वसंपजि.पृ०३३७ पं. ८ । “अपोहभेद-सत्तयोश्च तथाविधवासनामूलविकल्पविषयत्वात् कल्पितवृत्तान्तार्थायुपस्थित्यनुरोधेनाऽवस्तुन्यपि वासनोपगमात्"-शास्त्रवा० स्याद्वादक. पृ. ४०५ प्र. पं० १२। १९-षयासमु-वा० वा०। २० एव चेतस्तु नाग-आ० । एव चेतस्तुत्वाऽनाग-हा०वि०। एव चेतनच्चाऽनाग-कां० । एवस्तुत्वाऽनाग-वा० १०। “एव चेतः तच्चाऽनागतसजातीयविकल्पोत्पत्तये"-तत्त्वसं० पजि. पृ० ३३७ पं०९। २१-ना समाध-भां० । २२-वशा अबोधप्रत्यय-आ० हा० वि० वा. बा०।-वशाद् अबोधप्रत्यय-कां। २३-थाविध एव .. हा०वि०।२४-दपोह्याना-वा० बा०। २५ पृ० १९५ पं० १८। २६-रापोहप्रति-भां० मा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy