SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ विषयः विकल्पप्रतिबिम्बपदार्थवादिमतमुल्लिख्य तन्निरसनम् । अपोहपक्षे उद्दघोतकरकृतानामाक्षेपाणामुपन्यासः । अपोहपदार्थवादिकृतं स्वमतस्पष्टीकरणम् । 'निषेधमात्रमेव अन्यापोहः' इति मत्वा अपोहपक्षमाक्षिप्तवतः कुमारिलादेर्निराकरणम् । ( उद्द्योतकरदूषितस्य दिमागकथनस्य अभिप्रायमुद्धाव्य कण्टकोद्धारः ) उद्घोतकरोक्तानामाक्षेपाणां प्रतिविधानम् । संविद्वपुरन्यापोहपदार्थवादिप्राज्ञाकरमतस्य उपन्यासः । 'सामान्य विशेषात्मक एव शब्दार्थः' इति प्रतिपादनपरः सविस्तरं स्याद्वादिसिद्धान्तोपन्यासः । प्राज्ञाकरमतस्य निरसनम् । यमीमांसा तृतीयगाथा व्याख्या | द्रव्यास्तिकनयनिरूपणम् । १ सदद्वैतप्रतिपादकः शुद्धद्रव्यास्तिकनयः । २ सांख्यमतप्रतिपादकः अशुद्धद्रव्यास्तिकनयः । पर्यायास्तिकनयनिरूपणम् । १ सदद्वैतप्रतिक्षेपकः पर्यायास्तिकनयः । २ सांख्यमतप्रतिक्षेपकः पर्यायास्तिकनयः । नयलक्षणानि । संग्रह - नैगमनयस्वरूपम् । व्यवहारनयस्वरूपम् । ऋजुसूत्रनयस्वरूपम् । शब्दनयस्वरूपम् । समभिरूढनयस्वरूपम् । एवंभूतनयस्वरूपम् । पृष्ठम् १९९ २०० संग्रहस्य सत्तामात्र विषयकत्वसाधनम् । व्यवहारस्य विशेषमिश्रितसत्ताविषयकत्वसाधनम् । २०२ २०३ २०४ २२९ २३३ २३७ २६५ २७१-३१४ २७१-२८५ २७१ २८० २८५-३१० २८५ २९६ चतुर्थगाथा व्याख्या | द्रव्यास्तिकैकप्रकृतिकयोः संग्रह - व्यवहारयोः शुद्धाशुद्धतया भेदनिरूपणम् । ३१०-३१४ ३१० ३१० ३११ ३१२ ३१३ ३१४ ३१५-३१६ 53 ३१५ ३१६ पङ्क्तिः है we time to wo ३ २१ 0 V ६ ८ ८ २९ १५ २३ १४ १ १२ ९
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy