SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १०८ प्रथमे काण्डेभवदभ्युपगमेन । अथ आत्मत्वाविशेषेऽपि तदात्मा अस्मदापात्मभ्यो विशिष्टोऽभ्युपगम्यते मी कार्यत्वाविशेषेऽपि घटादिकार्येभ्यः स्थावरादिकार्यमकर्तृकत्वेन विशिष्टं किं नाभ्युपगम्यते। तथा च न कार्यत्वादिलक्षणो हेतुरनुपलभ्यमानकर्तृकैः स्थावरादिमिरव्यभिचारी स्यात् । अब तदुद्धी तदात्मनोऽनुप्रवेशस्तदा बुद्धिमात्रमाधारशून्यमभ्युपगन्तव्यं भवति। तथा चासदादिबुद्ध ५रपि तद्वदाधारविकलत्वेन मतुवर्थासंभवाद् घटादावपि बुद्धिमत्कारणत्वस्यासिद्धत्वात् साम्य विकलो रटान्तः । अथ अस्मदादिबुद्धिभ्यो बुद्धिवे समानेऽपि तदुद्धेरेवानाभितत्वलक्षयो विशेषोऽभ्युपगम्यते तर्हि घटादिकार्येभ्यः पृथिव्यादिकार्यस्य कार्यत्वे समानेऽपि अकर्तृपूर्वकरक लक्षणो विशेषोऽभ्युपगन्तव्य इति पुनरपि कार्यत्वलक्षणो हेतुस्तैरेव व्यभिचारी।। किंच, असा तद्बुद्धिः क्षणिका, अक्षणिका वा इति वक्तव्यम् । यदि क्षणिकेति पक्षा, १० तदाऽऽत्मानं समवायिकारणम् , आत्म-मनःसंयोगं चाऽसमवायिकारणम्, तच्छरीरादिकं । निमित्तकारणमन्तरेण कथं द्वितीयक्षणे तस्या उत्पत्तिः? तदनुत्पत्ती च अचेतनस्याण्वादेश्धेतनान घिष्ठितस्य कथं भूधरादिकार्यकरणे प्रवृत्तिः वास्यादेरिवाचेतनस्य चेतनानधिष्ठितस्य प्रवृत्त्यनभ्युपगमात् ? ततश्चेदानी भूरुहादीनामनुत्पत्तिप्रसङ्गात् कार्यशून्यं जगत् स्यात् । अथ समवाय्यादि. कारणमन्तरेणापि तदुद्धरमदादिबुद्धिवैलक्षण्यादुत्पत्तिरभ्युपगम्यते; नन्वेवं घटादिकार्यलक्षवं १५भूधगदिकार्यस्य किं नाभ्युपगम्यते इति तदेव चोधम् । किंच, यदीशबुद्धिः समवाय्यादिकारणनिरपेश्वोत्पत्तिमासादयति तर्हि मुक्तानामप्यानन्दादिकं शरीरादिनिमित्तकारणादिव्यतिरेकेणाप्युत्पत्स्यते इति न बुद्धि-सुखादिषिकलं जडात्मस्वरूपं मुक्तिः स्यात्। अथ अक्षणिका तबुद्धिः नन्वेवमस्मदादिबुद्धिरप्यक्षणिका किं नाभ्युपगम्यते? अय प्रत्यक्षादिप्रमाणविरोधानास्मदादिबुद्धिरक्षणिका तर्हि तद्विरोधादेव अकृष्टोत्पत्तिषु स्थावरेषु कार्यत्वं २० बुद्धिमत्कारणपूर्वकं नाभ्युपगन्तव्यम् । अथास्मदादिबुद्धः क्षणिकत्वसाधकमनुमानमाणिकत्वा भ्युपगमबाधकं प्रवर्तते न पुनरकृष्टोत्पत्तिषु स्थावरेषु, किं पुनस्तदनुमानम् ? अथ क्षणिका बुद्धि, अस्मदादिप्रत्यक्षत्वे सति विभुद्रव्यविशेषगुणत्वात् , शब्दवत् इस्येतत् । ननु यथा अस्यानुमानस्यास्मदादिबुद्धयक्षणिकत्वाभ्युपगमवाधकस्य संभवस्तथाऽकृष्टोत्पत्तिषु स्थावरेषु कर्तपूर्वकत्वाम्युः पगमबाधकस्य तस्य संभवः प्रतिपादयिष्यत इति नात्र वस्तुनि भवतीत्सुक्यमास्थयम् । यथा व २५ वुद्धिक्षणिकत्वानुमानस्यानेकदोषदुष्टत्वं तथा शम्दस्य पौलिकत्वविचारणायां प्रतिपादयिष्यत इत्येतदप्यास्तां तावत् । यथा वा बुद्धित्वाविशेपेऽपि ईशाऽस्मदादिबुयोरयमक्षणिकत्व-मणिकन्वलक्षणो विशेषस्तथा भूरुह-घटादिकार्ययोरप्यकर्तृ-कर्तृपूर्वकत्वलक्षणो विशेषः किं नाभ्युपगम्यते? इति पुनरपि तदेव दूषणं कार्यत्वादेनोग्नेकान्तिकत्वलक्षणं प्रकृतसाध्ये।} तदेवं बुद्धिमत्कारणपूर्वकत्वलक्षणे साध्ये मनुवर्थासंभवात् तन्वादीनामनेकधा प्रमाणवाघासंभवाब ३० शालव्याख्यानादिलिङ्गानुमीयमानपाण्डित्यगुणस्य देवदत्तस्येव मूर्वन्यलक्षणे साध्येऽनुमानवाधितकर्मनिर्देशानन्तरप्रयुक्तस्य कार्यत्वादेहेतोः कालात्ययापदिष्टत्वेन तत्पुत्रत्वादेरिवागमकरवम् अनुमानबाधितत्वं षा पक्षस्येति स्थितम् । तथा, 'कार्यत्वात्' इति हेतुरप्यसिद्धः । तथाहि-किमिदं तन्धादीनां कार्यस्वम्-प्रागसता स्वकारणसमवायः सत्तासमवायो वेति चेत्, कुतः प्रागिति? कारणसमवायादिति चेत्। मनु १५ तासमवायसमये प्रागिव स्वरूपस स्ववैधुयें 'प्राद' इति विशेषणमनर्थकम् , सतिसंभवे व्यभिचारे, विशेषणमुपादीयमानमर्थवद् भवति। अत्र व्यभिचार एव, न संभवः । तथाहि-यदि कारणसमपायसमये स्वरूपेण सद् भवति तन्वादि तदा तत्काल व तस्य प्रागपि सरदे कार्यरवंगस्यादिति विशेषणमुपादीयते 'प्रागसता ति। यदा पुनः प्रागिव कारणसमवायवेलायामपिस्वापसस्वाधिक लता तदा 'प्राति विशेषणं न कशिदर्य पुष्णाति, 'मसतः' इत्येवास्तु । ४. नवासतः कारणसमवायोऽपि युकः, शशविषाणादेरपि तत्सङ्गात् । तस्य कारवाविरहान सरप्रसााति चेत्, त पतत् ? असस्थात्, तनु-करणारेरपि तदसवे किंमतोऽवं विमागाअस्य कारणमस्ति न शशश्यारेरिति! तम्बादे कारणमुपलभ्यते भेतरलेखपि मोचरम्यता १-कत्वेन वा., बा• पिना। ३. पृ.६.१।।... ३ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy