________________
दीपोत्सवकल्पः ॥]
[ ७१
सावज्जसेवणं । अन्नविलिपणं च अन्नेसि वि । तक्कारणलोगहसणं च, तेसिं अणुचिअपवित्तीए य वयणहीला । ते भणिस्संति न एयं गरहियं, किं तु धम्मंगमेयं । विरला तदणुरोहेणावि न सावज्जे पयट्टिर्हिति । ते य तेहिं खिसिज्जिहिंति, जहा- एए अवगीया, अकिंचिकरा यत्ति बीइअसुविणत्थो ||२||
5
तईओ पुण इमो सच्छायखीरतरूणं हिट्ठे बहवे सीहपोअगा पसंतरूवा चिट्ठति । ते य लोएहिं पसंसिज्जंति अहिगम्मंति अ बब्बूलाणं च हिट्ठे सुणग त्ति । फलं तु एयस्सेमं खीरतरुत्थाणीयाणि साहूणं विहरणपाउग्गाणि खित्ताणि सावया वा साहूणं भत्तिबहुमाणवंता धम्मोवग्गहदाणपरा सुसाहुरक्खणपरा य । ते य रुंधिर्हिति बहुगा सीहपोयगा निययावासिपासत्थोसन्नाई संकिलिट्ठत्तणओ अन्नेसिं गसणाणो अ । ते अप्पाणं जणरंजणत्थं पसंतं दरिसिहिंति । तहाविहकोउहल्लिअलोगेहिं पसंसि - 10 ज्जिहिंति अहिगम्मिस्संति *अ तव्वयणकरणाओ । तत्थ य कयाइ केई धम्मसद्धुगा वेहारुग परिहारुगा वा इज्जति । ते अ तेसिं तब्भावियाणं च सुणगाहइ पडिहासिस्संति । ०अभिक्खणं* सुद्धधम्मकहणेणं भसंति त्ति । जेसु कुलेसु दूइज्जति ते बेब्बूलसमा पडिहासिस्संति अवण्णाए । दूसमवसेण धम्मगच्छा सीहपोअगा इव भविस्संति० ॥३॥
१०
चउत्थो पुण एवं-के वि कागा वावीए तडे तिसाए अभिभूआ मायासरं दद्धुं तत्थ गंतुं पयट्टा । केण वि निसिद्धा-न एयं जलं ति । ते असद्दहंता तत्थ गया विणट्ठा यत्ति । फलं तु इमं - वावीत्थाणीआ सुसाहुसंतई । अइगंभीरा सुभावत्था उस्सगाववायकुसला । अगहिलगहिलो राया इइ नाएण कालोचिअधम्मनिरया अणिस्सिओवस्सिया । तत्थ कागसमा अइवंकजडा अणेगकलंकोवहया धम्मत्थी | 20 ते अज्जयधम्मसद्धाए अभिभूआ । मायासरप्पाया पुण पुव्वुत्तविवरीया धम्मचारिणो अईव कट्ठाणुट्ठाणनिरया वि अपरिणयत्ताओ अणुवायपयट्टत्ताओ अ कम्मबंध ते दट्टं मूढधम्मिया तत्थ गच्छिर्हिति त्ति केण वि गीयत्थेण ते भण्णिहिंति जहा न एस धम्ममग्गो, किं तु तदाभासोयं । तहावि ते असद्दहंता केइ जाहिंति विणि
|
१. A C नास्ति 'च' । २. A B Pc नियावासि । ३. B CP संकिट्ठत्तण' । ४. Pc गमणा । ५. P°सट्टुगा, C सट्ठगा । ६. B Pa-c वेहारुगा । ७. P नास्ति 'परिहारुगा' । ८. P इज्जंति । * एतच्चिह्नान्तर्गता पंक्ति: पतिता A प्रतौ । ९. A C नास्ति 'बब्बूलसमा', Pa-c बब्बूल त्ति । • एतदन्तर्गतः पाठः नास्ति Pa प्रतौ । १०. E तेसि । ११. A रायाइ नाएण, P ° इय ना° । १२. C धम्मत्था । १३. A धम्मं । १४. B भणिहिंति । १५. C केय ।
15
D:\chandan/new/kalp-1 / pm5\3rd proof