SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ७२] [दीपालिकापर्वसंग्रहः ॥ स्सिहिंति अ संसारे पडणेणं । जे पुण तेसिं वयणेणं वाहिति ते अमूढधम्मसाहगा भविस्संति त्ति ॥४॥ ___पंचमो इमो-अणेगसावयगणाउले विसमे वणमझे सीहो मओ चिट्ठइ । न य तं को वि सिगालाई विणासेइ । कालेणं तत्थ मयसीहकडेवरे कीडगा उप्पण्णा। तेहिं तं भक्खिअं 5 दटुं ते सियालाई उवद्दवंति त्ति । फलं तु-सीहो पवयणं परवाइमयदुद्धरिसत्ताओ । वणं पविरलसुपरिक्खगधम्मिअजणं भारहवासं । सावयगणा परतित्थिआई पवयणपच्चणीआ । तेहि एवं मन्नंति-एयं पवयणमम्हाणं पूआसक्कारदाणाइ उच्छेअगरं । तो जहा तहा फिट्टउत्ति । विसमं अमज्झत्थजणसंकुलं । तं च पवयणं मयं अइसयववगमेणं निप्पभावं भविस्सइ । तहावि पच्चणीया भएण न तं उवद्दविहंति । किर इत्थ परुप्परं संगई अत्थि 10 सुट्ठियत्तं च त्ति । कालदोसेणं तत्थ कीडगप्पाया पवयणनिद्धंधसमयंतरीयाई उपज्जिहिंति, ते य परुप्परं निंदणभंडणाईहिं सासणलाघवं जणिहिति । तं दद्वं ते पच्चणीया वि एएसिं परुप्परं पि न मेलु त्ति धुवं निरइसेसमेयं पि त्ति निब्भयत्तेणं उवद्दविस्संति पवयणं ।।५।। __ छट्ठो पुण इमो-पउमागरा सरोवरगाई अपउमा गद्दभगजुआ वा । पउमा पुण उक्कुरुडियाए ते वि विरला न तहा रमणिज्ज त्ति । फलं तु-पउमागरत्थाणीयाणि 15 धम्मखित्ताई सुकुलाइं वा । तेसु न पउमाई धम्मपडिवत्तिरूवाई । साहु-सावयसंघा वा। जे वि धम्म पडिवज्जिहिति ते वि कुसीलसंसग्गीए लुलिअपरिणामा भविस्संति । उक्करुडिया पच्चंतखित्ता नीयकलाई वा तेसिं धम्मो पयट्रिस्सइ । ते वि अट्राणप्पत्तिदोसाओ लोएणं खिसिज्जमाणा ईसाइदोसदुट्ठत्तेण ने सकज्जं साहिस्संति त्ति ॥६।। __ सत्तमो इमो-को वि करिसगो *दुव्वियड्ढो दङ्घुणक्खयाई पारोहअजुग्गाइं बीयाई 20 सम्मं बीआई मन्नतो किणित्ता य खित्तेस ऊसराइस पयरइ । तम्मज्झे समागयं विरलं सुद्धबीयं अवणेइ सुखित्तं परिहरइ त्ति । एयस्स फलं इमं-करिसगत्थाणीया दाणधम्मरुई । ते य* दुव्वियड्ढा जाणगं मन्ना अप्पाउग्गाणि वि संघभत्ताइदाणाणि पाउग्गाणि मन्नंता, ताणि वि अपत्तेसु दाहिति । इत्थ चउभंगो । एगो सुद्धो अप्पाउग्गमज्झे किंचि सुद्धं देयं भवइ तं अवणेहिति । सुपत्तं वा समागयं 25 परिहरिस्संति । एरिसाणि दाणाणि, दायगा गाहगा य भविस्संति । अन्नहा वा वक्खाणं-अबीया असाहुणो ते वि साहुबुद्धीए दुव्वियड्डा गिहिस्संति । अठाणेसु १. A B P सावया । २. B कलेवरे । ३. A B D जण । ४. B एहि । ५. A B एवं । ६. C E वुच्छेय । ७. Pc सरोवरमाईओ। ८. P रमणिज्जं । ९. E संघो। १०. B लुभिअ । ११. BE उक्करु । १२. B नास्ति 'न' । * एतदन्तर्गतः पाठ पतित: P प्रतौ । १३. Pc मज्झे । D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy