________________
5
दीपोत्सवकल्पः ॥]
[७३ अविहीए अ ठाविस्संति । जहा दुब्वियड्डो कोइ करिसओ अबीयाणि वि बीयाणि, बीयाणि वि अबीयाणि मन्नंतो तहा ठवेइ तत्थ वा ठवेइ, जहा जत्थ य कीडगाइणा खज्जति, चोप्पडाइणा वा विणस्संति । अन्नहा वा परोहस्स अणलाणि भवंति । एवं अयाणगधम्मसद्धिआ पत्ताणि वि अविहिअबहुमाण-अभत्तिमाईहिं तहा करिस्संति जहा पुन्नपसवं अक्खमाइं होहिंति ॥७॥
अट्ठमो अ एसो-पासायसिहरे खीरोदभरिआ सुत्ताइअलंकियगीवा कलसा चिट्ठति । अन्ने य भूमीए बोडा उगालसयकलिआ । कालेण ते सुहकलसा नियठाणाओ चलिआ बोडयघडाणं उवरिं पडिया बे वि भग्ग त्ति । फलं तुकलसत्थाणीया सुसाहुणो । पुव्वं उग्गविहारेण विहरंता पुज्जा होऊण कालाइदोसओ नियसंजमठाणाओ टलिया उसन्नीभूया सीयलविहारिणो पायं भविस्संति । इयरे पुण 10 पासत्थाई भूमिट्ठिया चेव भूमिरयउगालप्पायअसंजमट्ठाणसयकलिया बोडघडप्पाया निसन्नपरिणामा चेव होर्हिति । ते य सुसाहुणो टलंता अन्नविहारखित्ताभावाओ बोडघडकप्पाणं पासत्थाईणं उवरि पीडं करिस्संति । ते य सखित्तअक्कमणेणं पीडिया संता निद्धंधसत्तेण सुट्ठयरं तेसिं संकिलेसा य होहिंति । तो परुप्परं विवायं कुणंता बे वि संजमाओ भंसिस्संति।
इक्के तवगारविया अन्ने सिढिला सधम्मकिरियासु । मच्छरवसेण दुण्णि वि होहिंति अपुट्ठधम्माणो ॥४॥ केइ पुण अगहिलगहिलरायअक्खाणगविहीए कालाइदोसे वि अप्पाणं निव्वाहइस्संति । तं च अक्खाणयमेवं पन्नवंति पुव्वायरिया-पुव्वि किर पुहवीपुरीए पुण्णो नाम राया । तस्स मंती सुबुद्धी नाम । अन्नया लोगदेवो नाम नेमित्तिओ आगओ। 20 सो य सुबुद्धिमंतिणा आगमेसिकालं पुट्ठो । तेण भणिअं-मासाणंतरं इत्थ जलहरो वरिसिस्सइ । तस्स जलं जो पाहिइ । सो सव्वो वि गहग्घत्थो भविस्सइ । कित्तिए वि काले गए सुवुट्ठी भविस्सइ । तज्जलपाणेण पुणो जणा सुत्थी भविस्संति । तओ मंतिणा तं राइणो विन्नत्तं । रन्नावि पडहग्घोसणेण वारिसंगहत्थं जणो आइट्ठो । जणेणावि तस्संगहो कओ । मासेण वुट्ठो मेहो । तं च संगहिअं नीरं कालेण 25 निट्ठविअं। लोएहिं नवोदगं चेव पाउमाढत्तं । तओ गहिलीभूआ सव्वे लोआ सामंताई अ गायति नच्चंति सिच्छाए विचिटुंते । केवलं राया अमच्चो अ संगहिअं जलं न
१. Pc गीडगा । २. P चुप्पडा । ३. P C पसव' । ४. B C अलंकियं । ५-६. C नास्त्येतच्छब्दद्वयम् । ७. P°भावओ। ८. Eघडे । ९. PC E अगहिल्लराय । १०. P विचिटुंति ।
15
D:\chandan/new/kalp-1/pm5\3rd proof