________________
७४]
[ दीपालिकापर्वसंग्रहः ॥ निट्ठियं ति ते चेव सुत्था चिटुंति । तओ सामंताईहिं विसरिसचिढे राय-अमच्चे निरिक्खिऊण परुप्परं मंतियं, जहा-गहिल्लो राया मंती य । एए अम्हाहितो विसरिसायारा, तओ एए अवसारिऊण अवरे अप्पतुल्लायारे रायाणं मंतिणं च ठाविस्सामो । मंती उण तेसिं मंतं नाऊण राइणो विण्णवेइ । रण्णा वुत्तं-कहमेएहुंतो अप्पा रक्खिअव्वो ? । विदं हि नरिंदतुल्लं हवइ । मंतिणा भणिअं-महाराय ! अगहिलेहिं पि अम्हेहिं गहिल्लीहोऊण द्यायव्वं, न अन्नहा मुक्खो । तओ कित्तिमगहिलीहोउं ते रायामच्चा तेसिं मज्झे नियसंपयं रक्खंता चिटुंति । तओ ते सामंताई तुट्ठा । अहो ! रायामच्चा वि अम्ह सरिसा संजाय त्ति उवाएण तेण तेहिं
अप्पा रक्खिओ । तओ कालंतरेण सुहवुट्ठी जाया । नवोदगे पीए सव्वे लोगा 10 पगइमावन्ना सुत्था संवुत्ता ।
___ एवं दूसमकाले गीयत्था कुलिंगीहिं सह सरिसीहोऊण वढ्ता अप्पणो समयं भाविणं पडिवालिता अप्पाणं निव्वाहइस्संति । एवं भाविदूसमविलसिअसूयगाणं अट्ठण्हं सुमिणाणं फलं सामिमुहाओ सोऊण पुण्णपालनरिंदो पव्वइओ सिवं गओ।
६३. एयं च दूसमासमयविलसिअं लोइआवि कलिकालववएसेणं पण्णविंति, 15 जहा-पुव्वि किर दावरजुगउप्पन्नेणं रण्णा जहुट्ठिलेणं रायवाडिआगएणं कत्थ वि
पसए वच्छिआए हिढे एगा गावी थणपाणं कुणंती दिट्ठा । तं च अच्छेरयं दट्ठण राइणा दियवरा पुट्ठा-किमेयं ति ? । तेहि भणिअं-देव ! आगामिणो कलिजुगस्स सूयगमेयं । इमस्स अब्भुअस्स फलमिणं-कलिजुगे अम्मापिअरो कण्णयं कस्स वि रिद्धिसंपन्नस्स दाउं तं उवजीविस्संति, तत्तो दविणगहणाइणा । तओ अग्गओहुत्तं 20 पत्थिएण पत्थिवेण सलिलवीसालियवालुयाए रज्जुओ वलंता के वि दिट्ठा ।
खणमित्तेण ताओ रज्जुओ वायायवसंजोएण मुसुमूरिआ । तओ महीवइणा पुच्छिएहिं भणिअं दिएहिं-महाराय ! एयस्स फलं, जं दविणं किच्छवित्तीए लोया विढस्संति, तं कलिजुगंमि चोरग्गिरायदंडदाइएहिं विणिस्सिहइ । पुणरवि अग्गओ चलिएणं
धम्मपुत्तेणं दिटुं आवाहाओ पलुट्टियं जलं कूवे पडतं । तत्थ वि वत्तं माहणेहि-देव! 25 जं दव्वं पयाओ असि-मसि-किसि-वाणिज्जाईहिं उवज्जिहिति तं सव्वं रायउले
गच्छिहि त्ति । अन्नजुगेसु किर रायाणो नियदव्वं दाऊणं लोयं सुट्ठिअं अकरिंसु । पुणो पुरओ वच्चंतेणं निवइणा रायचंपयतरू अ समीतरू अ एगंमि पएसे दिट्ठा । तत्थ
१. C अप्पउल्ला । २. B C वायाइव । ३. BC धम्मपत्तिणं । ४. B C P आहावओ, E आहावायाओ । ५. पतितमेतत्पदं C आदर्श ।
D:\chandan/new/kalp-1/pm5\3rd proof