________________
दीपोत्सवकल्पः ॥]
[ ७५
समीपायवस्स वेइआबंधमंडणगंधमल्लाइपूआ गीयनट्टमहिमा य जणेण कीरमाणी पलोइआ । इअरस्स तरुणो छत्तायारस्स वि महमहिअकुसुमसमिद्धस्स वि वत्तं पि को वि नवि पुच्छइ त्ति । तस्स फलं वक्खाणियं विप्पेहिं, जहा- गुणवंताणं महप्पाणं सज्जणाणं न पूआ भविस्सइ, न य रिद्धी । पाएणं निग्गुणट्ठाणं पावाणं खलाणं पूआ सक्कारो इड्डी अ कलिजुगे भविस्सइ । भुज्जो पुरो पट्ठिएणं राइणा दिट्ठा एगा सिला 5 सुहुमच्छिद्दबद्धवालग्गआलंबणेणं अंतरिक्खद्विआ । तत्थ वि पुट्ठेहिं सिद्धं सुत्तकंठेहिं, जहा - महाभाग ! कलिकाले सिलातुल्लं पावं विउलं भविस्सइ । वालग्गसरिसो धम्मो पयट्टही । परं तित्तियस्स वि धम्मस्स महाप्पेणं कंचि कालं नित्थरिस्सइ लोओ । तम्मि वि तुट्टे सव्वं बुड्डिस्सइ ।
दूँसमाए पुव्वसूरिहिं पि लोइयाविक्खाए कलिजुगमाहप्पमित्थं साहियं“कूवावाहाजीवण-तरुफलवह-गाविवच्छधावणया । लोहविवज्ज(च्च)यकलिमल - सप्पगरुडपूअपूआय ॥१॥ हत्थंगुलिदुगघट्टण-गय-गद्दभ-सगड-वालसिलधरणं । ऐमाई आहरणा लोयंमि वि कालदोसेणं ॥२॥ जयघरकलहकुलेयरमेराअणुसुद्धधम्मपुढविठिई । वालुगवक्कारंभो एमाई आइसण ||३|| कलिअवयारे किल निज्जिएसु चउसुं पि पंडवेसु तहा । भाइवहाइकहाए जामिगजोगंमि कलिणाओ ||४||
तत्तो जुहिट्ठिलेणं जियंमि ठइयंमि दाइए तंमि । एमाई अट्टुत्तरसएण सिट्ठा नियठिइ त्ति" ॥५॥
एयासिं गाहाणं अत्थो-कूवेण आवाहो उवजीविस्सइ । राया कूवत्थाणीओ, सव्वेसिं बंभ - खत्तिअ - वइस - सुद्दाणं भरणीयत्तणेण आवाहतुल्लाणं, कलिजुगदोसाओ अत्थग्गहणं करिस्सइ ||१||
तहा तरूणं फलनिमित्तो वहो छेओ भविस्सइ फलतुल्लो पुत्तो तरुतुल्लस्स पिउणो वहप्पायं उद्देगं धणपत्तलेहणाइणा उप्पाइस्सइ ||२||
१. C भुजो । २. C छिड्डवालग्ग' । ३. ACE दूसमसूसमाए, PD Pc दूसमदूसमाए । ४. CDP कूआ । ५. E "दूग । ६. इयमाई । ७. BCE आहारणा, D आहाराणा । ८. F सुधम् ।
D:\chandan/new/kalp-1 / pm5\3rd proof
10
15
20
25