________________
७० ]
[ दीपालिकापर्वसंग्रहः ॥ तम्मि चेव रिक्खे छद्वेणं, अवरण्हे णायसंडवणे निक्खंतो । बीयदिणे बहलविप्पेणं पायसेण पाराविओ | पंचदिव्वाई पाउब्भूआई । तत्तो बारसवासाई तेरसपक्खे अ नरसुर-तिरियकओवसग्गे सहित्ता, उग्गं च तवं चरित्ता जंभियगामे उज्जुवालिआतीरे गोदोहिआसणेणं छट्टभत्तेणं तम्मि चेव रिक्खे वइसाहसुद्धदसमीए पहरतिगे केवलनाणं पत्तो । इक्कारसीए अ मज्झिमपावाए महसेणवणे तित्थं पट्टि । इदभूइप्पमुहा गणहरा दिक्खिआ सपरिवारा । वयदिणाओ अ भयवओ बायालीसं वासाचउम्मासीओ जायाओ । तं जहा-एगा अट्ठिअगामे, तिण्णि चंपापिट्टीचंपासु, दुवालस वेसालीवाणिअग्गामेसु, चउद्दस नालंदा - रायगिहेसु, छ मिहिलाए, दो भद्दिआए, एगा आलंभियाए, एगा पणिअभूमीए, एगा सावत्थीए । चरिमा पुण मज्झिमपावाए 10 हत्थिसालरण्णो अभुज्जमाणसुंकसालाए आसि । तत्थ आउसेसं जाणंतो सामी सोलस
पहराइं देसणं करेइ ।
5
६२. तत्थ वंदिउमागओ पुण्णपालो राया अट्ठण्हं सदिट्ठाणं सुमिणाणं फलं पुच्छेइ । भयवं वागरेइ । ते अ इमे - पढमो ताव चलपासाएस गया चिट्ठति । तेसु पडंतेसु चेते न णिति, के वि णिता वि तहा निग्गच्छंति, जह तप्पडणाओ 15 विणस्संति । एयस्स सुमिणस्स फलं एवं दूसमगिहवासा चलपासायत्थाणीआ । संपयाणं सिणेहाणं निवासाणं च अथिरत्ताओ । हं भो ! दुस्समाए दुप्पजीवी इच्चाइवयणाओ गया धम्मत्थी सावया । इयरपरसमयगिहत्थेहिंतो पाहाणत्तणेण ते अ गिहवासाए पडिहंति देसभंगाईहिं, तह वि निग्गंतुं ने इच्छिस्संति । वयगहणेणं जे वि णीहिंति ते वि अविहिनिग्गमणेणं । तओ ते विणिस्सिस्संति । गिहिसंकिलेसमज्झे 20 आगया भग्गपरिणामा भविस्संति । विरला य सुसाहुणो होऊण आगमाणुसारेणं गिहिसंकिलेसाई मज्झे आगए वि अवगणिऊण कुलीणत्तणेण निव्वहिस्संति पढमसुविणत्थो ॥१॥
बीओ पुण इमो-बहवो वानरा तेसिं मज्झे जूहाहिवइणो । ते अमिज्झेणं अप्पाणं विलिपंति, अन्ने वि अ । तओ लोगो हसइ । ते भांति - न एअमसुइं गोसीसचंदणं 25 खु एयं । विरला पुण वानरा य न लिंपंति । ते अलित्तेहिं खिंसिज्जंति त्ति । यस फलं पुण इमं-वानरत्थाणीआ गच्छिल्लगा । अप्पमत्तत्तेण चलपरिणामत्तेणं च । जुहाहिवई गच्छाहिवई आयरियाइणो । असुइविलेवणं तु तेसिं आहाकम्माइ
१. A चंपाए । २. A B D चंपासुं । ३. C सुक' । ४. A B तह । ५. नास्ति 'न' । ६. A सुमिण' ।
D:\chandan/new/kalp-1 / pm5\3rd proof