SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीजिनप्रभसूरीश्वरविरचितः दीपोत्सवकल्पः ॥ [ अपापाबृहत्कल्पः ॥ ] पणमिअ वीरं वुच्छं तस्सेव य सिद्धिगमपवित्ताए । पावापुरीइ कप्पं दीवमहुप्पत्ति पडिबद्धं ॥१॥ गउडे पाडलिपुरे संपइराया तिखंडभरहवई । अज्जसुहत्थिगणहरं पुच्छइ पणओ परमसड्ढडो ||२|| दीवालि अपव्वमिणं लोए लोउत्तरे अ गउरविअं । भयवं ! कह संभूअं ?, अह भणइ गुरू - निव ! सुणसु ॥३॥ ६१. तेणं कालेणं तेणं समएणं समणो भगवं महावीरो पाणयकप्पट्ठिए पुप्फुत्तरविमाणे 10 वीससागरोवमाइं आउं परिवालित्ता, तओ चुओ समाणो तिण्णाणोवगओ इमीसे ओसप्पिणीए तिसु अरएसु वइक्कंतेसु अद्धनवमासाहिअपंचहत्तरीवासावसेसे चउत्थे अरए आसाढ सुद्धच्छट्टीए उत्तरफग्गुणीरिक्खे माहणकुंडनयरे उसभदत्तमाहणभारिआए देवाणंदाए कुच्छिसि सीह-गय-वसहाइचउद्दसमहासुमिणसंसूइओ अवइन्नो । तत्थ बासीइदिणाणंतरं सक्काइट्ठेण हरिणेगमेसिणा आसोअबहुलतेरसीए तम्मि चेव रिक्खे खत्तियकुंडग्गामे 15 नयरे सिद्धत्थरण्णो देवीए तिसलाए गब्भविणिमयं काउं गब्भम्मि साहरिओ । माऊए सिणेहं नाउं सत्तममासे 'अम्मापिअरेहिं जीवंतेहिं नाहं समणो होहं' ति गहिअभिग्गहो, नवण्हं मासाणं अद्धट्ठमाणराइंदियाणं अंते चित्तसिअतेरसीअद्धरत्ते तम्मि चेव रिक्खे जाओ । अम्मापिऊहिं कयवद्धमाणनामो मेरुकंप - सुरखव्वण- इंदवायरणपणयणपयडअवदाणो भुत्तभोगो, अम्मापिऊहिं देवत्तगएहिं तीसं वासाई अगारवासे वसित्ता, 20 संवच्छरिअं दाणं दाउं, चंदप्पहाए सिबियाए एगागी एगदेवदूसेण मग्गसिरकसिणदसमीए १. P वोच्छं । २. B °सद्दो । ३. C सुसु । ४. B 'समणो ' नास्ति । ५. A B तीएसु, D तिसुए । ६. A माऊण । D:\chandan/new/kalp-1 / pm5\ 3rd proof 5
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy