SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 5 10 ६८] [ दीपालिकापर्वसंग्रहः ॥ विश्वानन्दविधात्री तमोपहा सकलदुरितततिहन्त्री । अपहरतु सकलदुरितं जिनेशवाणीव दीपाली ॥२७६॥ विश्वालङ्करणैकहेतु विमलालोकश्रियं भावुकैर्दानैर्भोगफलैश्च पूज्यविनयैः सर्वाङ्गसौख्यावहम् । माङ्गल्यं कमलाप्रवेशनपदं सर्वार्थसिद्धिप्रदम्, श्रीमद्धर्म इव श्रियं दिशतु वो दीपालिकाख्यं दिनम् ॥ २७७॥ उपशमितमेघनादं प्रक्षालितदशाननं रमितरामम् । रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ॥२७८॥ श्रीविनयचन्द्रसूरीश्वरविरचितः दीपालिकाकल्पः समाप्तः ॥ D:\chandan/new/ kalp-1 / pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy